ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                      Mahāsudassanasuttaṃ
     [163]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ viharati
upavattane  mallānaṃ  sālavane  antare  yamakasālānaṃ  parinibbānasamaye .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca  mā  bhante  bhagavā  imasmiṃ
khuddakanagarake    ujjaṅgalanagarake    sākhānagarake    parinibbāyi    santi
bhante   aññāni   mahānagarāni   seyyathīdaṃ   campā   rājagahaṃ   sāvatthī
sāketaṃ   kosambī   bārāṇasī   ettha  bhagavā  parinibbāyatu  ettha  bahū
khattiyamahāsālā     brāhmaṇamahāsālā     gahapatimahāsālā    tathāgate
abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {163.1}  Mā  hevaṃ  ānanda  avaca  khuddakanagarakaṃ  ujjaṅgalanagarakaṃ
sākhānagarakanti  .  bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
khattiyo  muddhāvasitto  cāturanto  vijitāvī janapadaṭṭhāvariyappatto. Rañño
ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi [1]-.
Puratthimena  ca  pacchimena  ca  dvādasayojanāni   āyāmena  uttarena  ca
dakkhiṇena  ca  sattayojanāni  vitthārena  kusāvatī  ānanda rājadhānī iddhā
ceva  ahosi  phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi
@Footnote: 1 Yu. sā kho ānanda kusāvatī pacchimena ca puratthimena ca.
Ānanda  devānaṃ  ālakamandā  nāma  rājadhānī  iddhā  ceva  ahosi 1-
phītā   ca   bahujanā   ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva
kho  ānanda  kusāvatī  rājadhānī  iddhā  ceva  ahosi  phītā  ca bahujanā
ca   ākiṇṇamanussā   ca   subhikkhā  ca  .  kusāvatī  ānanda   rājadhānī
dasahi   saddehi   avivittā   ahosi   divā   ceva  rattiṃ  ca  seyyathīdaṃ
hatthisaddena    assasaddena    rathasaddena    bherisaddena   mudiṅgasaddena
vīṇāsaddena    gītasaddena    sammasaddena    tālasaddena   asatha   pivatha
khādathāti dasamena saddena.
     {163.2}    Kusāvatī   ānanda   rājadhānī   sattahi   pākārehi
parikkhittā   ahosi   [2]-   eko   pākāro   sovaṇṇamayo   eko
rūpiyamayo    3-    eko    veḷuriyamayo   eko   phalikamayo   eko
lohitaṅkamayo   4-   eko   masāragallamayo   eko  sabbaratanamayo .
Kusāvatiyā   ānanda   rājadhāniyā   catunnaṃ   vaṇṇānaṃ  dvārāni  ahesuṃ
ekaṃ   dvāraṃ   sovaṇṇameyaṃ   ekaṃ   rūpiyamayaṃ   ekaṃ  veḷuriyamayaṃ  ekaṃ
phalikamayaṃ   .   ekamekasmiṃ   dvāre   satta   satta   esikā  nikhātā
ahesuṃ  tiporisaṅgā  tiporisaṃ  nikhātā 5- dvādasaporisā 6- ubbedhena.
Ekā   esikā   sovaṇṇamayā   ekā   rūpiyamayā  ekā  veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā sabbaratanamayā.
     {163.3}    Kusāvatī   ānanda   rājadhānī   sattahi   tālapantīhi
parikkhittā   ahosi   ekā   tālapanti   sovaṇṇamayā  ekā  rūpiyamayā
ekā    veḷuriyamayā    ekā    phalikamayā    ekā    lohitaṅkamayā
@Footnote: 1 Ma. hoti. 2 Yu. tattha. 3 Yu. rūpimayo. ito paraṃ īdisameva. 4 Po.
@lohitaṅgamayo. ito paraṃ īdisameva. 5 Yu. tiporisaṃ nikhātāti
@ime pāṭhā natthi .  6 Yu. catuporisā.
Ekā    masāragallamayā    ekā    sabbaratanamayā   .   sovaṇṇamayassa
tālassa     sovaṇṇamayo     khandho    ahosi    rūpiyamayāni    pattāni
ca   phalāni   ca   .   rūpiyamayassa   tālassa   rūpiyamayo  khandho  ahosi
sovaṇṇamayāni    pattāni   ca   phalāni   ca   .   veḷuriyassa   tālassa
veḷuriyamayo   khandho   ahosi   phalikamayāni   pattāni  ca  phalāni  ca .
Phalikamayassa    tālassa    phalikamayo    khandho    ahosi    veḷuriyamayāni
pattāni   ca   phalāni   ca   .   lohitaṅkamayassa  tālassa  lohitaṅkamayo
khandho    ahosi    masāragallamayāni    pattāni   ca   phalāni   ca  .
Masāragallamayassa   tālassa  masāragallamayo  khandho  ahosi  lohitaṅkamayāni
pattāni ca pattāni ca phalāni ca.
     {163.4}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  1-  ca  rajaniyo  ca  kammaniyo 2- ca
madaniyo   ca   .   seyyathāpi  ānanda  pañcaṅgikassa  turiyassa  suvinītassa
suppaṭitāḷitassa   3-   kusalehi   4-  susamannāhatassa  5-  saddo  hoti
vaggū  ca  rajaniyo  ca  kammaniyo  ca madaniyo ca evameva kho ānanda tāsaṃ
tālapantīnaṃ  vāteritānaṃ  saddo  ahosi  vaggū  ca  rajaniyo  ca  kammaniyo
ca  madaniyo  ca  .  ye kho panānanda tena samayena kusāvatiyā rājadhāniyā
dhuttā   ahesuṃ   soṇḍā   pipāsā  te  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
@Footnote: 1 Ma. vaggu. 2 Ma. khamaniyo. Yu. kamaniyo. ito paraṃ īdisameva.
@3 Yu. suppaṭipatāḷitassa. 4 Ma. sukusalehi. 5 Ma. samannāhatassa.
Saddena paricāresuṃ.
     [164]  Rājā  ānanda  mahāsudassano  sattahi ratanehi samannāgato
ahosi catūhi ca iddhīhi. Katamehi sattahi.
     Idhānanda    rañño    mahāsudassanassa    tadahuposathe    paṇṇarase
sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ    cakkaratanaṃ
pāturahosi    sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   disvā
rañño   mahāsudassanassa  etadahosi  sutaṃ  kho  panetaṃ  1-  yassa  rañño
khattiyassa     muddhāvasittassa    tadahuposathe    paṇṇarase    sīsanhātassa
uposathikassa     uparipāsādavaragatassa     dibbaṃ    cakkaratanaṃ    pātubhavati
sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   so   hoti   rājā
cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti.
     {164.1}   Athakho   ānanda  rājā  mahāsudassano  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vāmena  hatthena  suvaṇṇabhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu  bhavaṃ  cakkaratananti  .  athakho  taṃ  ānanda cakkaratanaṃ puratthimadisaṃ
pavattati  2-  .  anudeva  3-  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā
senāya  .  yasmiṃ  kho  panānanda  padese  cakkaratanaṃ  patiṭṭhāsi 4- tattha
rājā  mahāsudassano  vāsaṃ  upagacchi  saddhiṃ caturaṅginiyā senāya. Ye kho
panānanda   puratthimāya   disāya   paṭirājāno  te  rājānaṃ  mahāsudassanaṃ
@Footnote: 1 Sī. pana metaṃ. 2 Ma. pavatti. 3 Sī. Ma. Yu. anvadeva. ito paraṃ
@īdisameva. 4 Po. patiṭaṭhati.
Upasaṅkamitvā  evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  [1]- mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda  puratthimāya  disāya
paṭirājāno te rañño mahāsudassanassa anuyantā 2- ahesuṃ.
     {164.2}   Athakho   taṃ   ānanda   cakkaratanaṃ   puratthimaṃ   samuddaṃ
ajjhogāhetvā   paccuttaritvā   dakkhiṇaṃ   disaṃ   pavattati   3-   dakkhiṇaṃ
samuddaṃ   ajjhogāhetvā   paccuttaritvā   pacchimaṃ   disaṃ  pavattati  pacchimaṃ
samuddaṃ    ajjhogāhetvā   paccuttaritvā   uttaraṃ   disaṃ   pavattati  .
Anudeva  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā  senāya  .  yasmiṃ kho
panānanda   padese   cakkaratanaṃ   patiṭṭhāsi   tattha  rājā  mahāsudassano
vāsaṃ   upagacchi   saddhiṃ   caturaṅginiyā   senāya  .  ye  kho  panānanda
uttarāya     disāya     paṭirājāno    te    rājānaṃ    mahāsudassanaṃ
upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja   svāgataṃ  mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda   uttarāya  disāya
@Footnote: 1 Ma. te. ito paraṃ īdisameva. 2 Sī. Yu. anuyuttā. 3 Ma. Yu. pavatti.
@ito paraṃ īdisameva.
Paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ.
     {164.3}   Athakho   taṃ   ānanda  cakkaratanaṃ  samuddapariyantaṃ  paṭhaviṃ
abhivijitvā  1-  kusāvatiṃ  rājadhāniṃ  paccāgantvā  rañño  mahāsudassanassa
antepuradvāre   atthakaraṇapamukhe   akkhāhataṃ   maññe   aṭṭhāsi   rañño
mahāsudassanassa    antepuraṃ    upasobhayamānaṃ    .    rañño    ānanda
mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
     [165]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  hatthiratanaṃ
pāturahosi     sabbaseto     sattappatiṭṭho    iddhimā    vehāsaṅgamo
uposatho   nāma   nāgarājā  .  [2]-  disvā  rañño  mahāsudassanassa
cittaṃ   pasīdi   bhaddakaṃ   vata  bho  hatthiyānaṃ  sace  damathaṃ  upeyyāti .
Athakho    taṃ    ānanda   hatthiratanaṃ   seyyathāpi   nāma   bhaddo   3-
hatthājānīyo    dīgharattaṃ   suparidanto   evameva   damathaṃ   upagacchi  .
Bhūtapubbaṃ   ānanda   rājā   mahāsudassano  tameva  hatthiratanaṃ  vīmaṃsamāno
pubbaṇhasamayaṃ    abhiruhitvā    samuddapariyantaṃ    paṭhaviṃ   anuyāyitvā   4-
kusāvatiṃ    rājadhāniṃ    paccāgantvā    pātarāsamakāsi    .    rañño
ānanda mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
     [166]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  assaratanaṃ
pāturahosi   sabbaseto   kākasīso   muñjakeso   iddhimā  vehāsaṅgamo
valāhako    nāma    assarājā   .   disvā   rañño   mahāsudassanassa
cittaṃ   pasīdi   bhaddakaṃ   vata  bho  assayānaṃ  sace  damathaṃ  upeyyāti .
@Footnote: 1 Ma. Yu. abhivijinitvā. 2 Po. Ma. taṃ. sabbattha īdisameva.
@3 Ma. gandhahatthājānīyo. 4 Yu. anusaṃsāyitvā.
Athakho   taṃ   ānanda  assaratanaṃ  seyyathāpi  nāma  bhaddo  assājānīyo
dīgharattaṃ   suparidanto   evameva   damathaṃ   upagacchi  .  bhūtapubbaṃ  ānanda
rājā    mahāsudassano    tameva   assaratanaṃ   vīmaṃsamāno   pubbaṇhasamayaṃ
abhiruhitvā   samuddapariyantaṃ   paṭhaviṃ   anuyāyitvā  1-  kusāvatiṃ  rājadhāniṃ
paccāgantvā    pātarāsamakāsi   .   rañño   ānanda   mahāsudassanassa
evarūpaṃ assaratanaṃ pāturahosi.
     [167]   Puna   caparaṃ   ānanda   rañño  mahāsudassanassa  maṇiratanaṃ
pāturahosi   [2]-   maṇiveḷuriyo  subho  jātimā  aṭṭhaṃso  suparikammakato
accho    vippasanno   sabbākārasampanno   .   tassa   kho   panānanda
maṇiratanassa    ābhā   samantā   yojanaṃ   phuṭā   ahosi   .   bhūtapubbaṃ
ānanda   rājā   mahāsudassano   tameva  maṇiratanaṃ  vīmaṃsamāno  caturaṅginiṃ
senaṃ    sannayhitvā   maṇiṃ   dhajaggaṃ   āropetvā   rattandhakāratimisāyaṃ
pāyāsi  3- . Ye kho panānanda samantā gāmā ahesuṃ te 4- obhāsena
kammante    payojesuṃ    divāti    maññamānā    .   rañño   ānanda
mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
     [168]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  itthīratanaṃ
pāturahosi   abhirūpā   dassanīyā   pāsādikā   paramāya  vaṇṇapokkharatāya
samannāgatā  nātidīghā  nātirassā  nātikisā  nātithūlā  nātikāḷikā  5-
nāccodātā      atikkantā      manussīvaṇṇaṃ      6-      appattā
dibbavaṇṇaṃ    .    tassa    kho    panānanda    itthīratanassa   evarūpo
@Footnote: 1 Yu. anusāyitvā. 2 Ma. Yu. so ahosi. 3 Yu. pāyāti. 4 Ma. Yu. te
@tenobhāsena. 5 Yu. nātikāḷī. 6 Ma. mānusivaṇṇaṃ. Yu. mānusaṃ vaṇṇaṃ.
Kāyasamphasso   hoti   seyyathāpi   nāma   tūlapicuno  vā  kappāsapicuno
vā   .   tassa   kho   panānanda  itthīratanassa  sīte  uṇhāni  gattāni
honti    uṇhe    sītāni   .   tassa   kho   panānanda   itthīratanassa
kāyato    candanagandho   vāyati   mukhato   uppalagandho   .   taṃ   kho
panānanda    itthīratanaṃ    rañño   mahāsudassanassa   pubbuṭṭhāyinī   ahosi
pacchānipātinī   kiṃkārapaṭisāvinī   manāpacārinī   piyavādinī   .   taṃ   kho
panānanda   itthīratanaṃ   rājānaṃ  mahāsudassanaṃ  manasāpi  no  aticārī  1-
kuto   pana   kāyena   .   rañño   panānanda  mahāsudassanassa  evarūpaṃ
itthīratanaṃ pāturahosi.
     [169]   Puna   caparaṃ  ānanda  rañño  mahāsudassanassa  gahapatiratanaṃ
pāturahosi    .    tassa   kammavipākajaṃ   dibbacakkhuṃ   pāturahosi   yena
nidhiṃ   passati   sassāmikampi   assāmikampi  .  so  rājānaṃ  mahāsudassanaṃ
upasaṅkamitvā    evamāha    appossukko    tvaṃ   deva   hohi   ahaṃ
te   dhanena   dhanakaraṇīyaṃ   karissāmīti   .   bhūtapubbaṃ   ānanda   rājā
mahāsudassano    tameva    gahapatiratanaṃ    vīmaṃsamāno   nāvaṃ   abhiruhitvā
majjhe   gaṅgāya  nadiyā  sotaṃ  ogāhitvā  2-  gahapatiratanaṃ  etadavoca
attho  me  gahapati  hiraññasuvaṇṇenāti  .  tenahi  mahārāja  ekatīraṃ 3-
nāvaṃ  upetūti  .  idheva  me  gahapati  attho  va  hiraññasuvaṇṇenāti .
Athakho   taṃ   ānanda   gahapatiratanaṃ   ubhohi   hatthehi  udakaṃ  omasitvā
pūraṃ    hiraññasuvaṇṇassa    kumbhiṃ    uddharitvā    rājānaṃ    mahāsudassanaṃ
@Footnote: 1 Ma. aticari. 2 Yu. ogāhetvā.
@3 Ma. ekaṃ tīraṃ nāvā .... Yu. ekaṃ va tīraṃ nāvā.
Etadavoca   alamettāvatā   mahārāja   katamettāvatā  mahārājāti .
Rājā   mahāsudassano   evamāha  alamettāvatā  gahapati  katamettāvatā
gahapati     pūjitamettāvatā     gahapatīti     .     rañño     ānanda
mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
     [170]  Puna  caparaṃ  ānanda  rañño  mahāsudassanassa  pariṇāyakaratanaṃ
pāturahosi   paṇḍito   viyatto   medhāvī  paṭibalo  rājānaṃ  mahāsudassanaṃ
upeyyāpetabbaṃ    1-   upeyyāpetuṃ   apeyyāpetabbaṃ   apeyyāpetuṃ
ṭhapetabbaṃ    ṭhapetuṃ    .   so   rājānaṃ   mahāsudassanaṃ   upasaṅkamitvā
evamāha    appossukko   tvaṃ   deva   hohi   ahamanusāsissāmīti  .
Rañño      ānanda      mahāsudassanassa     evarūpaṃ     pariṇāyakaratanaṃ
pāturahosi   .   rājā  ānanda  mahāsudassano  imehi  sattahi  ratanehi
samannāgato ahosi.
     [171]  [2]- Rājā ānanda mahāsudassano catūhi iddhīhi samannāgato
hoti 3-. Katamāhi catūhi iddhīhi.
     Idhānanda    rājā   mahāsudassano   abhirūpo   ahosi   dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   ativiya   aññehi
manussehi   .   rājā  ānanda  mahāsudassano  imāya  paṭhamāya  iddhiyā
samannāgato ahosi.
     [172]   Puna   caparaṃ   ānanda   rājā  mahāsudassano  dīghāyuko
ahosi   ciraṭṭhitiko   ativiya   aññehi   manussehi   .  rājā  ānanda
@Footnote: 1 sabbapotthakesu upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ. 2 Yu. puna
@caparaṃ ānanda rāja .... 3 Ma. Yu. ahosi.
Mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
     [173]   Puna   caparaṃ  ānanda  rājā  mahāsudassano  appābādho
ahosi   appātaṅko   samavepākiniyā   gahaṇiyā  samannāgato  nātisītāya
nāccuṇhāya    ativiya    aññehi    manussehi    .   rājā   ānanda
mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
     [174]     Puna     caparaṃ    ānanda    rājā    mahāsudassano
brāhmaṇagahapatikānaṃ  piyo  ahosi  manāpo  .  seyyathāpi  ānanda  pitā
puttānaṃ    piyo   hoti   manāpo   evameva   kho   ānanda   rājā
mahāsudassano    brāhmaṇagahapatikānaṃ    piyo    ahosi    manāpo   .
Rañño   1-   pana   ānanda   mahāsudassanassa   brāhmaṇagahapatikā  piyā
ahesuṃ   manāpā   .   seyyathāpi   ānanda  pitu  puttā  piyā  honti
manāpā     evameva     kho    ānanda    raññopi    mahāsudassanassa
brāhmaṇagahapatikā piyā ahesuṃ manāpā.
     {174.1}   Bhūtapubbaṃ   ānanda  rājā  mahāsudassano  caturaṅginiyā
senāya   uyyānabhūmiṃ   niyyāsi   .   athakho  ānanda  brāhmaṇagahapatikā
rājānaṃ   mahāsudassanaṃ  upasaṅkamitvā  evamāhaṃsu  ataramāno  deva  yāhi
yathā  taṃ  mayaṃ cirataraṃ passeyyāmāti. Rājāpi ānanda mahāsudassano sārathi
āmantesi  ataramāno  sārathi  rathaṃ  pesehi  yathā  ahaṃ brāhmaṇagahapatike
cirataraṃ  passeyyanti  .  rājā  ānanda mahāsudassano imāya catutthāya 2-
iddhiyā    samannāgato   ahosi   .   rājā   ānanda   mahāsudassano
@Footnote: 1 Ma. Yu. raññopi ānanda. 2 Ma. catutthiyā.
Imāhi catūhi iddhīhi samannāgato ahosi.
     [175]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
yannūnāhaṃ    imāsu    tālantarikāsu    dhanusate   dhanusate   pokkharaṇiyo
māpeyyanti   .   māpesi   kho   ānanda  rājā  mahāsudassano  tāsu
tālantarikāsu   dhanusate   dhanusate   pokkharaṇiyo  .  tā  kho  panānanda
pokkharaṇiyo    catunnaṃ    vaṇṇānaṃ    iṭṭhakāhi   citā   ahesuṃ   ekā
iṭṭhakā   sovaṇṇamayā   ekā   rūpiyamayā   ekā  veḷuriyamayā  ekā
phalikamayā.
     {175.1}   Tāsu   kho   panānanda   pokkharaṇīsu   cattāri   1-
sopāṇāni    ahesuṃ    catunnaṃ   vaṇṇānaṃ   ekaṃ   sopāṇaṃ   sovaṇṇamayaṃ
ekaṃ   rūpiyamayaṃ   ekaṃ   veḷuriyamayaṃ   ekaṃ   phalikamayaṃ  .  sovaṇṇamayassa
sopāṇassa   sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo  2-  ca
uṇhīsañca    .    rūpiyamayassa   sopāṇassa   rūpiyamayā   thambhā   ahesuṃ
sovaṇṇamayā    suciyo   ca   uṇhīsañca   .   veḷuriyamayassa   sopāṇassa
veḷuriyamayā   thambhā   ahesuṃ   phalikamayā   suciyo   ca   uṇhīsañca  .
Phalikamayassa    sopāṇassa    phalikamayā    thambhā    ahesuṃ   veḷuriyamayā
suciyo   ca   uṇhīsañca   .   tā   kho   panānanda  pokkharaṇiyo  dvīhi
vedikāhi   parikkhittā   ahesuṃ   ekā   vedikā   sovaṇṇamayā  ekā
rūpiyamayā   .   sovaṇṇamayāya   vedikāya   sovaṇṇamayā   thambhā  ahesuṃ
rūpiyamayā   suciyo   ca   uṇhīsañca   .  rūpiyamayāya  vedikāya  rūpiyamayā
thambhā    ahesuṃ    sovaṇṇamayā   suciyo   ca   uṇhīsañca   .   athakho
@Footnote: 1 Ma. Yu. āmeñḍitaṃ. 2 Ma. Yu. sūciyo. sabbattha īdisameva.
Ānanda    rañño    mahāsudassanassa    etadahosi    yannūnāhaṃ   imāsu
pokkharaṇīsu    evarūpaṃ    mālaṃ    ropāpeyyaṃ    uppalaṃ   padumaṃ   kumudaṃ
puṇḍarīkaṃ   sabbotukaṃ   sabbajanassa   anāvaṭṭanti  1-  .  ropāpesi  kho
ānanda    rājā   mahāsudassano   tāsu   pokkharaṇīsu   evarūpaṃ   mālaṃ
uppalaṃ   padumaṃ   kumudaṃ  puṇḍarīkaṃ  sabbotukaṃ  sabbajanassa  anāvaṭṭaṃ  2- .
Athakho    ānanda    rañño    mahāsudassanassa    etadahosi   yannūnāhaṃ
imāsaṃ   pokkharaṇīnaṃ   tīre   nhāpake  purise  ṭhapeyyaṃ  ye  āgatāgataṃ
janaṃ  nhāpessantīti  .  ṭhapesi  3-  kho  ānanda  rājā  mahāsudassano
tāsaṃ   pokkharaṇīnaṃ   tīre   nhāpake   purise   ye   āgatāgataṃ   janaṃ
nhāpesuṃ 4-.
     {175.2}   Athakho   ānanda   rañño  mahāsudassanassa  etadahosi
yannūnāhaṃ   imāsaṃ   pokkharaṇīnaṃ   tīre  evarūpaṃ  dānaṃ  paṭṭhapeyyaṃ  annaṃ
annatthikassa     pānaṃ     pānatthikassa    vatthaṃ    vatthatthikassa    yānaṃ
yānatthikassa     sayanaṃ    sayanatthikassa    itthiṃ    itthitthikassa    hiraññaṃ
hiraññatthikassa     suvaṇṇaṃ     suvaṇṇatthikassāti    .    paṭṭhapesi    kho
ānanda   rājā   mahāsudassano  tāsaṃ  pokkharaṇīnaṃ  tīre  evarūpaṃ  dānaṃ
annaṃ     annatthikassa     pānaṃ    pānatthikassa    vatthaṃ    vatthatthikassa
yānaṃ     yānatthikassa     sayanaṃ    sayanatthikassa    itthiṃ    itthitthikassa
hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.
     [176]   Athakho   ānanda   brāhmaṇagapatikā   pahūtaṃ   sāpateyyaṃ
ādāya   rājānaṃ   mahāsudassanaṃ   upasaṅkamitvā   evamāhaṃsu  idaṃ  deva
@Footnote: 1 Ma. anāvaṭanti. Yu. anācāranti. 2 Ma. anāvaṭaṃ. Yu. anācāraṃ.
@3 Ma. paṭṭhapesi. 4 Yu. nhāpeyyuṃ.
Pahūtaṃ    sāpateyyaṃ   devasseva   1-   uddissa   ābhataṃ   taṃ   devo
paṭiggaṇhātūti   .   alaṃ   bho  mamamidaṃ  2-  pahūtaṃ  sāpateyyaṃ  dhammikena
balinā  abhisaṅkhataṃ  taṃ  vo  hotu  ito  ca  bhiyyo  harathāti. Te raññā
paṭikkhittā   ekamantaṃ   apakkamma  evaṃ  samacintesuṃ  na  kho  evaṃ  3-
amhākaṃ  paṭirūpaṃ  yaṃ  [4]-  imāni  sāpateyyāni  punadeva  sakāni gharāni
paṭihāreyyāma   5-   yannūna   mayaṃ   rañño   mahāsudassanassa   nivesanaṃ
māpeyyāmāti   .  te  rājānaṃ  mahāsudassanaṃ  upasaṅkamitvā  evamāhaṃsu
nivesanaṃ  te  deva  māpeyyāmāti  6- . Adhivāsesi kho ānanda rājā
mahāsudassano tuṇhībhāvena.
     [177]    Athakho    ānanda    sakko    devānamindo   rañño
mahāsudassanassa     cetasā    cetoparivitakkamaññāya    vissakammaṃ    7-
devaputtaṃ  āmantesi  ehi  tvaṃ  samma  vissakamma  rañño  mahāsudassanassa
nivesanaṃ   māpehi   dhammaṃ   nāma   pāsādanti   .  evaṃ  bhaddaṃ  tavāti
kho    ānanda    vissakammo    devaputto    sakkassa   devānamindassa
paṭissuṇitvā    seyyathāpi    nāma    balavā   puriso   sammiñjitaṃ   vā
bāhaṃ    pasāreyya    pasāritaṃ    vā   bāhaṃ   sammiñjeyya   evameva
devesu    tāvatiṃsesu    antarahito    rañño   mahāsudassanassa   purato
pāturahosi    .   athakho   ānanda   vissakammo   devaputto   rājānaṃ
mahāsudassanaṃ    etadavoca   nivesanaṃ   te   deva   māpessāmi   dhammaṃ
@Footnote: 1 Sī. devadevaṃ. Yu. devaṃyeva uddissa āhataṃ. 2 Ma. mamapidaṃ. Yu. mamapi.
@3 Ma. Yu. etaṃ. 4 Yu. mayaṃ. 5 Po. paṭihāreyyāmāti. Yu. paṭihārāma.
@6 Ma. Yu. māpessāmāti. 7 Po. Ma. vissukammaṃ. evamuparipi.
Nāma   pāsādanti   .   adhivāsesi  kho  ānanda  rājā  mahāsudassano
tuṇhībhāvena.
     {177.1}   Māpesi  kho  ānanda  vissakammo  devaputto  rañño
mahāsudassanassa   nivesanaṃ   dhammaṃ   nāma   pāsādaṃ   .  dhammo  ānanda
pāsādo   puratthimena   ca   pacchimena   ca   yojanaṃ  āyāmena  ahosi
uttarena   ca   dakkhiṇena   ca   aḍḍhayojanaṃ   vitthārena   .   dhammassa
ānanda  pāsādassa  tiporisaṃ  uccatarena  1-  vatthuṃ  citaṃ  ahosi  catunnaṃ
vaṇṇānaṃ   iṭṭhakāhi   ekā   iṭṭhakā   sovaṇṇamayā   ekā  rūpiyamayā
ekā veḷuriyamayā ekā phalikamayā.
     {177.2}   Dhammassa   ānanda   pāsādassa  caturāsītithambhasahassāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ  eko  thambho  sovaṇṇamayo  eko  rūpiyamayo
eko   veḷuriyamayo   eko   phalikamayo  .  dhammo  ānanda  pāsādo
catunnaṃ   vaṇṇānaṃ   phalakehi   santhato   ahosi   ekaṃ  phalakaṃ  sovaṇṇamayaṃ
ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ.
     {177.3}    Dhammassa    ānanda   pāsādassa   catuvīsatisopāṇāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ   ekaṃ   sopāṇaṃ   sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ
ekaṃ    veḷuriyamayaṃ    ekaṃ   phalikamayaṃ   .   sovaṇṇamayassa   sopāṇassa
sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca  .
Rūpiyamayassa    sopāṇassa    rūpiyamayā    thambhā    ahesuṃ   sovaṇṇamayā
suciyo    ca   uṇhīsañca   .   veḷuriyamayassa   sopāṇassa   veḷuriyamayā
thambhā    ahesuṃ   phalikamayā   suciyo   ca   uṇhīsañca   .   phalikamayassa
sopāṇassa       phalikamayā       thambhā      ahesuṃ      veḷuriyamayā
@Footnote: 1 Yu. uccattanena.
Suciyo ca uṇhīsañca.
     {177.4}   Dhamme   ānanda  pāsāde  caturāsītikūṭāgārasahassāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ   ekaṃ   kūṭāgāraṃ  sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ
ekaṃ   veḷuriyamayaṃ  ekaṃ  phalikamayaṃ  .  sovaṇṇamaye  kūṭāgāre  rūpiyamayo
pallaṅko   paññatto   ahosi   .   rūpiyamaye   kūṭāgāre  sovaṇṇamayo
pallaṅko   paññatto   ahosi   .   veḷuriyamaye   kūṭāgāre  dantamayo
pallaṅko  paññatto  ahosi  .  phalikamaye  kūṭāgāre  masāragallamayo 1-
pallaṅko paññatto ahosi.
     {177.5}   Sovaṇṇamayassa  kūṭāgārassa  dvāre  rūpiyamayo  tālo
ṭhito  ahosi  tassa  rūpiyamayo  khandho sovaṇṇamayāni pattāni ca phalāni ca.
Rūpiyamayassa   kūṭāgārassa   dvāre   sovaṇṇamayo   tālo  ṭhito  ahosi
tassa   sovaṇṇamayo   khandho   rūpiyamayāni   pattāni   ca  phalāni  ca .
Veḷuriyamayassa   kūṭāgārassa   dvāre   phalikamayo   tālo  ṭhito  ahosi
tassa   phalikamayo   khandho   veḷuriyamayāni   pattāni   ca  phalāni  ca .
Phalikamayassa   kūṭāgārassa   dvāre   veḷuriyamayo   tālo  ṭhito  ahosi
tassa veḷuriyamayo khandho phalikamayāni pattāni ca phalāni ca.
     [178]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
yannūnāhaṃ     mahāviyūhassa     kūṭāgārassa    dvāre    sabbasovaṇṇamayaṃ
tālavanaṃ   māpeyyaṃ   yattha   divāvihāraṃ   nisīdissāmīti  .  māpesi  kho
ānanda    rājā   mahāsudassano   mahāviyūhassa   kūṭāgārassa   dvāre
sabbasovaṇṇamayaṃ    tālavanaṃ    yattha    divāvihāraṃ    nisīdi   .   dhammo
@Footnote: 1 Sī. Ma. Yu. sāramayo.
Ānanda    pāsādo    dvīhi   vedikāhi   parikkhitto   ahosi   ekā
vedikā   sovaṇṇamayā   ekā   rūpiyamayā   .  sovaṇṇamayāya  vedikāya
sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca  .
Rūpiyamayāya   vedikāya   rūpiyamayā   thambhā   ahesuṃ  sovaṇṇamayā  suciyo
ca uṇhīsañca.
     {178.1}   Dhammo  ānanda  pāsādo  dvīhi  kiṅkaṇikajālehi  1-
parikkhitto   ahosi   ekaṃ  jālaṃ  sovaṇṇamayaṃ  ekaṃ  [2]-  rūpiyamayaṃ .
Sovaṇṇamayassa   jālassa  rūpiyamayā  kiṅkaṇikā  3-  ahesuṃ  .  rūpiyamayassa
jālassa   sovaṇṇamayā   kiṅkaṇikā   ahesuṃ    .   tesaṃ   kho  ānanda
kiṅkaṇikajālānaṃ   vāteritānaṃ   saddo   ahosi   vaggū   ca  rajaniyo  ca
kammaniyo   4-   ca   madaniyo  ca  .  seyyathāpi  ānanda  pañcaṅgikassa
turiyassa  suvinītassa  suppaṭitāḷitassa  5-  kusalehi  6-  susamannāhatassa 7-
saddo  hoti  vaggū  ca  rajaniyo  ca  kammaniyo  ca  madaniyo  ca evameva
kho    ānanda   tesaṃ   kiṅkaṇikajālānaṃ   vāteritānaṃ   saddo   ahosi
vaggū ca rajaniyo ca kammaniyo ca madaniyo ca.
     {178.2} Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā
ahesuṃ  soṇḍā  pipāsā  te  tesaṃ  kiṅkaṇikajālānaṃ  vāteritānaṃ saddena
paricāresuṃ. Niṭṭhito kho ānanda 8- dhammo pāsādo duddikkho ahosi musati
cakkhūni . Seyyathāpi ānanda vassānaṃ pacchime māse saradasamaye visuddhe 9-
upaviddhe  10-  vigatavalāhake  deve  ādicco nabhaṃ abbhussakkamāno 11-
@Footnote: 1 Ma. kiṅkiṇikajālehi. Yu. kiṅkiṇikajālāhi. 2 Yu. jālaṃ. 3 Yu. kiṅkiṇiyo.
@sabbattha īdisameva. 4 Ma. Yu. kamaniyo. evamuparipi. 5 Yu. suppaṭipatāḷitassa.
@6 Ma. sukusalehi. 7 Ma. Yu. samannāhatassa. 8 Ma. Yu. panānanda. 9 Ma. Yu. ayaṃ
@pāṭho natthi. 10 Ma. Yu. viddhe. 11 Ma. abbhuggamamāno. Yu. abbhussukkamāno.
Duddikkho  1-  ahosi  musati  cakkhūni evameva kho ānanda dhammo pāsādo
duddikkho ahosi musati cakkhūni.
     {178.3}   Athakho   ānanda   rañño  mahāsudassanassa  etadahosi
yannūnāhaṃ  dhammassa  pāsādassa  purato  dhammaṃ nāma pokkharaṇiṃ māpeyyanti.
Māpesi  kho  ānanda  rājā  mahāsudassano  dhammassa  pāsādassa  purato
dhammaṃ   nāma   pokkharaṇiṃ   .  dhammā  ānanda  pokkharaṇī  puratthimena  ca
pacchimena  ca  yojanaṃ  āyāmena ahosi uttarena ca dakkhiṇena ca aḍḍhayojanaṃ
vitthārena   .   dhammā   ānanda  pokkharaṇī  catunnaṃ  vaṇṇānaṃ  iṭṭhakāhi
citā   ahosi   ekā   iṭṭhakā  sovaṇṇamayā  ekā  rūpiyamayā  ekā
veḷuriyamayā ekā phalikamayā.
     {178.4}  Dhammāya  [2]-  ānanda  pokkharaṇiyā catuvīsatisopāṇāni
ahesuṃ  catunnaṃ  vaṇṇānaṃ  ekaṃ  sopāṇaṃ  sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ  ekaṃ
veḷuriyamayaṃ   ekaṃ   phalikamayaṃ   .  sovaṇṇamayassa  sopāṇassa  sovaṇṇamayā
thambhā  ahesuṃ  rūpiyamayā  suciyo  ca  uṇhīsañca  .  rūpiyamayassa sopāṇassa
rūpiyamayā   thambhā   ahesuṃ   sovaṇṇamayā   suciyo   ca   uṇhīsañca  .
Veḷuriyamayassa    sopāṇassa    veḷuriyamayā   thambhā   ahesuṃ   phalikamayā
suciyo   ca   uṇhīsañca   .   phalikamayassa   sopāṇassa  phalikamayā  thambhā
ahesuṃ veḷuriyamayā suciyo  ca uṇhīsañca.
     {178.5}    Dhammā    ānanda    pokkharaṇī    dvīhi   vedikāhi
parikkhittā     ahosi     ekā     vedikā    sovaṇṇamayā    ekā
rūpiyamayā     .    sovaṇṇamayāya    vedikāya    sovaṇṇamayā    thambhā
@Footnote: 1 Yu. sabbattha dudikkho. 2 Yu. ca.
Ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca   .   rūpiyamayāya  vedikāya
rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca.
     {178.6}  Dhammā  ānanda  pokkharaṇī  sattahi tālapantīhi parikkhittā
ahosi  ekā  tālapanti  sovaṇṇamayā  ekā rūpiyamayā ekā veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā    sabbaratanamayā    .    sovaṇṇamayassa    tālassa   sovaṇṇamayo
khandho   ahosi   rūpiyamayāni   pattāni   ca   phalāni  ca  .  rūpiyamayassa
tālassa    rūpiyamayo    khandho    ahosi   sovaṇṇamayāni   pattāni   ca
phalāni   ca   .   veḷuriyamayassa   tālassa   veḷuriyamayo  khandho  ahosi
phalikamayāni   pattāni   ca  phalāni  ca  .  phalikamayassa  tālassa  phalikamayo
khandho  ahosi  veḷuriyamayāni  pattāni  ca  phalāni  ca  .  lohitaṅkamayassa
tālassa   lohitaṅkamayo   khandho   ahosi   masāragallamayāni  pattāni  ca
phalāni    ca   .   masāragallamayassa   tālassa   masāragallamayo   khandho
ahosi lohitaṅkamayāni pattāni ca phalāni ca.
     {178.7}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  ca rajaniyo ca kammaniyo ca madaniyo ca.
Seyyathāpi   ānanda   pañcaṅgikassa   turiyassa   suvinītassa  suppaṭitāḷitassa
kusalehi  susamannāhatassa  saddo  ahosi  vaggū  ca  rajaniyo ca kammaniyo ca
madaniyo   ca   evameva   kho   ānanda  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
Saddo   ahosi   vaggū   ca  rajaniyo  ca  kammaniyo  ca  madaniyo  ca .
Ye   kho   panānanda   tena   samayena  kusāvatiyā  rājadhāniyā  dhuttā
ahesuṃ    soṇḍā    pipāsā    te   tāsaṃ   tālapantīnaṃ   vāteritānaṃ
saddena paricāresuṃ.
     {178.8}   Niṭṭhite   kho  panānanda  dhamme  pāsāde  niṭṭhitāya
ca  dhammāya  pokkharaṇiyā  rājā  mahāsudassano  ye  kho  panānanda  1-
tena    samayena    samaṇesu    vā    samaṇasammatā   brāhmaṇesu   vā
brāhmaṇasammatā      te      sabbakāmehi     santappetvā     dhammaṃ
pāsādaṃ abhiruhīti.
                      Paṭhamabhāṇavāraṃ.
     [179]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
kissa   nu   kho   me   idaṃ   kammassa   phalaṃ   kissa  kammassa  vipāko
yenāhaṃ   etarahi   evaṃmahiddhiko  evaṃmahānubhāvoti  .  athakho  ānanda
rañño   mahāsudassanassa   etadahosi   tiṇṇaṃ   kho   me   idaṃ  kammānaṃ
phalaṃ    tiṇṇaṃ    kammānaṃ    vipāko   yenāhaṃ   etarahi   evaṃmahiddhiko
evaṃmahānubhāvo seyyathīdaṃ dānassa damassa saññamassāti.
     {179.1} Athakho ānanda rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ
tenupasaṅkami   upasaṅkamitvā   mahāviyūhassa   kūṭāgārassa   dvāre  ṭhito
udānaṃ    udānesi   tiṭṭha   kāmavitakka   tiṭṭha   byāpādavitakka   tiṭṭha
vihiṃsāvitakka    ettāvatā    kāmavitakka   ettāvatā   byāpādavitakka
ettāvatā   vihiṃsāvitakkāti   .  athakho  ānanda  rājā  mahāsudassano
@Footnote: 1 Ma. Yu. kho panānandāti ime pāṭhā natthi.
Mahāviyūhaṃ    kūṭāgāraṃ    pavisitvā    sovaṇṇamaye   pallaṅke   nisinno
vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ    pītisukhaṃ    paṭhamajjhānaṃ    upasampajja   vihāsi   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   vihāsi  pītiyā  ca  virāgā
upekkhako   ca   vihāsi  sato  sampajāno  sukhañca  kāyena  paṭisaṃvedesi
yantaṃ   ariyā   ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ
upasampajja   vihāsi   sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja vihāsi.
     [180]    Athakho   ānanda   rājā   mahāsudassano   mahāviyūhā
kūṭāgārā  nikkhamitvā  sovaṇṇamayaṃ  kūṭāgāraṃ  pavisitvā rūpiyamaye pallaṅke
nisinno   mettāsahagatena   cetasā   ekaṃ  disaṃ  pharitvā  vihāsi  tathā
dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena    appamāṇena   averena   abyāpajjhena   pharitvā   vihāsi
karuṇāsahagatena  cetasā  .  muditāsahagatena  cetasā . Upekkhāsahagatena
cetasā    ekaṃ    disaṃ    pharitvā    vihāsi    tathā    dutiyaṃ   tathā
tatiyaṃ   tathā   catutthaṃ   .   iti   uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
Appamāṇena averena abyāpajjhena pharitvā vihāsi.
     [181]   Rañño   ānanda   mahāsudassanassa  caturāsītinagarasahassāni
ahesuṃ     kusāvatīrājadhānīpamukhāni     caturāsītipāsādasahassāni    ahesuṃ
dhammapāsādapamukhāni          caturāsītikūṭāgārasahassāni          ahesuṃ
mahāviyūhakūṭāgārapamukhāni         caturāsītipallaṅkasahassāni        ahesuṃ
sovaṇṇamayāni     rūpiyamayāni     dantamayāni     masāragallamayāni    1-
goṇakatthatāni   paṭikatthatāni   2-  paṭalikatthatāni  kadalimigapavarapaccattharaṇāni
sauttaracchadāni     3-    ubhatolohitakupadhānāni    caturāsītināgasahassāni
ahesuṃ     sovaṇṇālaṅkārāni     sovaṇṇadhajāni     hemajālapaṭicchannāni
uposathanāgarājapamukhāni   caturāsītiassasahassāni  ahesuṃ  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        valāhakaassarājapamukhāni
caturāsītirathasahassāni    ahesuṃ    sīhacammaparivārāni   byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni          hemajālapaṭicchannāni         vejayantarathapamukhāni
caturāsītimaṇisahassāni    ahesuṃ    maṇiratanapamukhāni    caturāsītiitthīsahassāni
ahesuṃ      subhaddādevīpamukhāni      caturāsītigahapatisahassāni      ahesuṃ
gahapatiratanapamukhāni    caturāsītikhattiyasahassāni    ahesuṃ   anuyantāni   4-
pariṇāyakaratanapamukhāni   caturāsītidhenusahassāni   ahesuṃ   duhasandanāni   5-
kaṃsūpadhāraṇāni        6-       caturāsītivatthakoṭisahassāni       ahesuṃ
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
@Footnote: 1 Ma. Yu. sāramayāni. sabbattha īdisameva. 2 ayaṃ pāṭho natthi.
@3 Yu. sauttaracchadanāni. 4 Sī. Yu. anuyuttāni. 5 Sī. Ma. Yu. dukulasandanāni.
@6 Sī. kaṃsupasandanāni.
Kambalasukhumānaṃ     .     rañño     ānanda     mahāsudassanassa    1-
caturāsītithālipākasahassāni     ahesuṃ     sāyaṃ    pātaṃ    bhattābhihāro
abhiharayittha. 2-
     [182]   Tena   kho   panānanda  samayena  rañño  mahāsudassanassa
caturāsītināgasahasasāni   sāyaṃ   pātaṃ   upaṭṭhānaṃ   āgacchanti  .  athakho
ānanda    rañño    mahāsudassanassa    etadahosi   imāni   kho   me
caturāsītināgasahassāni    sāyaṃ    pātaṃ   upaṭṭhānaṃ   āgacchanti   yannūna
vassasatassa     vassasatassa    accayena    dvecattāḷīsaṃ    dvecattāḷīsaṃ
nāgasahassāni   sakiṃ   sakiṃ  upaṭṭhānaṃ  āgaccheyyunti  .  athakho  ānanda
rājā   mahāsudassano   pariṇāyakaratanaṃ   āmantesi   imāni   kho   me
samma    pariṇāyakaratana   caturāsītināgasahassāni   sāyaṃ   pātaṃ   upaṭṭhānaṃ
āgacchanti    tenahi    samma    pariṇāyakaratana   vassasatassa   vassasatassa
accayena    dvecattāḷīsaṃ    dvecattāḷīsaṃ    nāgasahassāni   sakiṃ   sakiṃ
upaṭṭhānaṃ  āgacchantūti  .  evaṃ  devāti  [3]-  ānanda  pariṇāyakaratanaṃ
rañño    mahāsudassanassa    paccassosi   .   athakho   ānanda   rañño
mahāsudassanassa   aparena   samayena   vassasatassa   vassasatassa   accayena
dvecattāḷīsaṃ    dvecattāḷīsaṃ    nāgasahassāni    sakiṃ   sakiṃ   upaṭṭhānaṃ
āgamiṃsu.
     {182.1}   Athakho   ānanda  subhaddāya  deviyā  bahunnaṃ  vassānaṃ
bahunnaṃ    vassasatānaṃ    bahunnaṃ    vassasahassānaṃ   accayena   etadahosi
ciraṃ   diṭṭho   kho   me   rājā   mahāsudassano   yannūnāhaṃ   rājānaṃ
mahāsudassanaṃ   dassanāya   upasaṅkameyyanti   .  athakho  ānanda  subhaddā
@Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. abhihariyittha. 3 Po. Ma. Yu. kho.
Devī   itthāgāraṃ   āmantesi   ettha  tumhe  sīsanhāyatha  1-  pītāni
vatthāni   pārupatha   ciraṃ   diṭṭho   no   rājā  mahāsudassano  rājānaṃ
mahāsudassanaṃ   dassanāya  upasaṅkameyyāmāti  .  2-  evaṃ  ayyeti  kho
ānanda   itthāgāraṃ   subhaddāya   deviyā   paṭissuṇitvā   sīsanhāyitvā
pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami.
     {182.2}  Athakho  ānanda  subhaddā  devī pariṇāyakaratanaṃ āmantesi
kappehi   samma  pariṇāyakaratana  caturaṅginiṃ  senaṃ  ciraṃ  diṭṭho  no  rājā
mahāsudassano  rājānaṃ  mahāsudassanaṃ  dassanāya  upasaṅkameyyāmāti . 3-
Evaṃ  devīti  kho  ānanda  pariṇāyakaratanaṃ  subhaddāya  deviyā paṭissuṇitvā
caturaṅginiṃ  senaṃ  kappāpetvā  subhaddāya  deviyā  paṭivedesi kappitā kho
te  devi  caturaṅginī  senā  yassadāni  kālaṃ  maññasīti . Athakho ānanda
subhaddā   devī  caturaṅginiyā  senāya  saddhiṃ  itthāgārena  yena  dhammo
pāsādo   tenupasaṅkami   upasaṅkamitvā  dhammaṃ  pāsādaṃ  abhiruhitvā  yena
mahāviyūhaṃ     kūṭāgāraṃ     tenupasaṅkami    upasaṅkamitvā    mahāviyūhassa
kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi.
     {182.3} Athakho ānanda rājā mahāsudassano saddaṃ sutvā 4- kinnu kho
so  mahato  viya  janakāyassa  saddoti  mahāviyūhā  kūṭāgārā  nikkhamanto
addasa subhaddaṃ dveiṃ dvārabāhaṃ ālambitvā ṭhitaṃ disvā subhaddaṃ deviṃ etadavoca
ettheva  devi  tiṭṭha  mā  pāvisīti. Athakho ānanda rājā mahāsudassano
@Footnote: 1 Ma. Yu. sīsāni nhāyatha. 2-3 Ma. Yu. upasaṅkamissāmāti. 4 Yu. ime pāṭhā
@natthi.
Aññataraṃ   purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa   mahāviyūhā
kūṭāgārā     sovaṇṇamayaṃ     pallaṅkaṃ     nīharitvā    sabbasovaṇṇamaye
tālavane  paññapehīti  .  evaṃ  devāti  kho  ānanda  so puriso rañño
mahāsudassanassa     paṭissutvā    mahāviyūhā    kūṭāgārā    sovaṇṇamayaṃ
pallaṅkaṃ    nīharitvā    sabbasovaṇṇamaye    tālavane    paññapesi   .
Athakho   ānanda   rājā   mahāsudassano   dakkhiṇena  passena  sīhaseyyaṃ
kappesi pādena pādaṃ accādhāya sato sampajāno.
     [183]    Athakho    ānanda    subhaddāya   deviyā   etadahosi
vippasannāni   kho   rañño   mahāsudassanassa  indriyāni  parisuddhāni  1-
chavivaṇṇo    pariyodāto    mā    heva   kho   rājā   mahāsudassano
kālamakāsīti   .   rājānaṃ  mahāsudassanaṃ  etadavoca  imāni  [2]-  te
deva    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni   ettha   deva
chandaṃ janehi jīvite apekkhaṃ karohi
     {183.1}     imāni    te    deva    caturāsītipāsādasahassāni
dhammapāsādapamukhāni    ettha   deva   chandaṃ   janehi   jīvite   apekkhaṃ
karohi    imāni    [3]-    te    deva    caturāsītikūṭāgārasahassāni
mahāviyūhakūṭāgārapamukhāni   ettha   deva   chandaṃ  janehi  jīvite  apekkhaṃ
karohi    imāni   te   deva   caturāsītipallaṅkasahassāni   sovaṇṇamayāni
rūpiyamayāni       dantamayāni       masāragallamayāni       goṇakatthatāni
paṭikatthatāni           paṭalikatthatāni          kadalimigapavarapaccattharaṇāni
sauttaracchadāni    ubhatolohitakupadhānāni   ettha   deva   chandaṃ   janehi
@Footnote: 1 Ma. Yu. parisuddho. 2 Yu. kho. 3 Po. kho.
Jīvite   apekkhaṃ   karohi   imāni   te   deva   caturāsītināgasahassāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
uposathanāgarājapamukhāni   ettha   deva   chandaṃ   janehi  jīvite  apekkhaṃ
karohi   imāni   te   deva   caturāsītiassasahassāni  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        valāhakaassarājapamukhāni
ettha   deva  chandaṃ  janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni     hemajālapaṭicchannāni     vejayantarathapamukhāni     ettha
deva chandaṃ janehi jīvite apekkhaṃ karohi
     {183.2}  imāni  te  deva  caturāsītimaṇisahassāni  maṇiratanapamukhāni
ettha   deva  chandaṃ  janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva
caturāsītiitthīsahassāni     itthīratanapamukhāni     ettha     deva    chandaṃ
janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva caturāsītigahapatisahassāni
gahapatiratanapamukhāni    ettha    deva   chandaṃ   janehi   jīvite   apekkhaṃ
karohi    imāni    te    deva    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni     ettha     deva     chandaṃ    janehi    jīvite
apekkhaṃ     karohi     imāni    te    deva    caturāsītidhenusahassāni
duhasandanāni    kaṃsupadhāraṇāni    ettha   deva   chandaṃ   janehi   jīvite
apekkhaṃ    karohi    imāni    te    deva   caturāsītivatthakoṭisahassāni
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
Kambalasukhumānaṃ   ettha   deva   chandaṃ   janehi   jīvite  apekkhaṃ  karohi
imāni     te     deva    caturāsītithālipākasahassāni    sāyaṃ    pātaṃ
bhattābhihāro    abhiharayittha    1-    ettha    deva    chandaṃ   janehi
jīvite apekkhaṃ karohīti
     {183.3}   evaṃ   vutte  ānanda  rājā  mahāsudassano  subhaddaṃ
deviṃ  etadavoca  dīgharattaṃ  kho  maṃ  tvaṃ  devi  iṭṭhehi kantehi manāpehi
samudācaritvā  atha  ca  pana  maṃ  tvaṃ  pacchime  kāle  aniṭṭhehi akantehi
amanāpehi samudācarasīti. Kathañca hi taṃ deva samudācarāmīti.
     {183.4}  Evaṃ  kho maṃ tvaṃ devi samudācara sabbeheva [2]- piyehi
manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo  mā  kho  tvaṃ  deva
sāpekkho   kālamakāsi   dukkhā   sāpekkhassa   kālakiriyā  garahitā  ca
sāpekkhassa    kālakiriyā   imāni   te   deva   caturāsītinagarasahassāni
kusāvatīrājadhānīpamukhāni  ettha  deva  chandaṃ  pajaha  jīvite apekkhaṃ mā 3-
akāsi   imāni  te  deva  caturāsītipāsādasahassāni  .pe.  mā  akāsi
imāni  te  deva  caturāsītikūṭāgārasahassāni  .pe.  mā  akāsi  imāni
te  deva  caturāsītipallaṅkasahassāni  sovaṇṇamayāni  rūpiyamayāni  dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
kadalimigapavarapaccattharaṇāni       sauttaracchadāni      ubhatolohitakupadhānāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītināgasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
@Footnote: 1 Ma. abhihariyati. Yu. abhihariyittha. 2 Ma. Yu. deva. 3 Ma. mākāsi. ito paraṃ
@īdisameva.
Hemajālapaṭicchannāni    uposathanāgarājapamukhāni    ettha    deva   chandaṃ
pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva caturāsītiassasahassāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
valāhakaassarājapamukhāni   ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā
akāsi    imāni   te   deva   caturāsītirathasahassāni   sīhacammaparivārāni
byagghacammaparivārāni        dīpicammaparivārāni       paṇḍukambalaparivārāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
vejayantarathapamukhāni     ettha     deva     chandaṃ     pajaha     jīvite
apekkhaṃ mā akāsi
     {183.5}  imāni  te  deva  caturāsītimaṇisahassāni  maṇiratanapamukhāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītiitthīsahassāni   subhaddādevipamukhāni   ettha   deva   chandaṃ  pajaha
jīvite   apekkhaṃ  mā  akāsi  imāni  te  deva  caturāsītigahapatisahassāni
gahapatiratanapamukhāni   ettha   deva   chandaṃ   pajaha   jīvite  apekkhaṃ  mā
akāsi    imāni    te    deva   caturāsītikhattiyasahassasāni   anuyantāni
pariṇāyakaratanapamukhāni   ettha   deva   chandaṃ  pajaha  jīvite  apekkhaṃ  mā
akāsi    imāni    te    deva    caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni   ettha   deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi
imāni  te  deva  caturāsītivatthakoṭisahassāni  khomasukhumānaṃ kappāsikasukhumānaṃ
koseyyasukhumānaṃ   kambalasukhumānaṃ   ettha   deva   chandaṃ   pajaha   jīvite
Apekkhaṃ   mā   akāsi  .  imāni  te  deva  caturāsītithālipākasahassāni
sāyaṃ   pātaṃ   bhattābhihāro   abhiharayittha   ettha   deva   chandaṃ  pajaha
jīvite apekkhaṃ mā akāsīti.
     {183.6} Evaṃ vutte ānanda subhaddā devī parodi assūni pavattesi.
Athakho  ānanda  subhaddā  devī  assūni pamajjitvā 1- rājānaṃ mahāsudassanaṃ
etadavoca sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo
mā  kho  tvaṃ  deva  sāpekkho  kālamakāsi dukkhā sāpekkhassa kālakiriyā
garahitā [2]- sāpekkhassa kālakiriyā imāni kho te deva caturāsītinagarasahassāni
kusāvatīrājadhānīpamukhāni  ettha  deva  chandaṃ pajaha jīvite apekkhaṃ mā akāsi
imāni   te   deva  caturāsītipāsādasahassāni  dhammapāsādapamukhāni  ettha
deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi
     {183.7}    imāni    te    deva    caturāsītikūṭāgārasahassāni
mahāviyūhakūṭāgārapamukhāni   ettha   deva   chandaṃ   pajaha  jīvite  apekkhaṃ
mā   akāsi   imāni  te  deva  caturāsītipallaṅkasahassāni  sovaṇṇamayāni
rūpiyamayāni    dantamayāni   masāragallamayāni   goṇakatthatāni   paṭikatthatāni
paṭalikatthatāni          kadalimigapavarapaccattharaṇāni         sauttaracchadāni
ubhatolohitakupadhānāni   ettha   deva   chandaṃ   pajaha   jīvite   apekkhaṃ
mā  akāsi  imāni  te  deva  caturāsītināgasahassāni  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        uposathanāgarājapamukhāni
ettha   deva   chandaṃ   pajaha   jīvite   apekkhaṃ   mā   akāsi  imāni
@Footnote: 1 Ma. puñchitvā. 2 Ma. Yu. ca.
Te    deva   caturāsītiassasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni      valāhakaassarājapamukhāni      ettha      deva
chandaṃ  pajaha  jīvite apekkhaṃ mā akāsi imāni te deva caturāsītirathasahassāni
sīhacammaparivārāni         byagghacammaparivārāni        dīpicammaparivārāni
paṇḍukambalaparivārāni          sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni   vejayantarathapamukhāni   ettha   deva   chandaṃ   pajaha
jīvite   apekkhaṃ   mā   akāsi  imāni  te  deva  caturāsītimaṇisahassāni
maṇiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi
     {183.8}  imāni  te  deva caturāsītiitthīsahassāni itthīratanapamukhāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītigahapatisahassāni   gahapatiratanapamukhāni   ettha   deva   chandaṃ  pajaha
jīvite   apekkhaṃ  mā  akāsi  imāni  te  deva  caturāsītikhattiyasahassāni
anuyantāni   pariṇāyakaratanapamukhāni   ettha   deva   chandaṃ   pajaha  jīvite
apekkhaṃ    mā    akāsi   imāni   te   deva   caturāsītidhenusahassāni
duhasandanāni   kaṃsupadhāraṇāni   ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ
mā   akāsi   imāni  te  deva  caturāsītivatthakoṭisahassāni  khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ    kambalasukhumānaṃ    ettha    deva
chandaṃ    pajaha   jīvite   apekkhaṃ   mā   akāsi   imāni   te   deva
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
Ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsīti.
     [184]   Athakho   ānanda   rājā  mahāsudassano  naciraṃyeva  1-
kālamakāsi   .   seyyathāpi  ānanda  gahapatissa  vā  gahapatiputtassa  vā
manuññaṃ    bhojanaṃ    bhuttāvissa    bhattasammado   hoti   evameva   kho
ānanda    rañño   mahāsudassanassa   maraṇantikā   vedanā   ahosi  .
Kālakato    ca    ānanda   rājā   mahāsudassano   sugatiṃ   brahmalokaṃ
upapajji    .   rājā   ānanda   mahāsudassano   caturāsītivassasahassāni
kumārakīḷaṃ  2-  kīḷi  caturāsītivassasahassāni  oparajjaṃ  kāresi  caturāsīti-
vassasahassāni  rajjaṃ  kāresi  caturāsītivassasahassāni  gihibhūto  3- dhamme
pāsāde   brahmacariyaṃ   ācari   4-   .  so  cattāro  brahmavihāre
bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokupago ahosi.
     [185]   Siyā   nu  kho  panānanda  evamassa  añño  nūna  tena
samayena   rājā   mahāsudassano   ahosīti   na   kho   panetaṃ  ānanda
evaṃ   daṭṭhabbaṃ   ahaṃ   tena   samayena   rājā   mahāsudassano  ahosiṃ
mama     tāni    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni    mama
tāni     caturāsītipāsādasahassāni    dhammapāsādapamukhāni    mama    tāni
caturāsītikūṭāgārasahassāni     mahāviyūhakūṭāgārapamukhāni     mama     tāni
caturāsītipallaṅkasahassāni     sovaṇṇamayāni     rūpiyamayāni     dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
@Footnote: 1 Sī. Ma. Yu. na cirasseva. 2 Yu. kumārakīḷikaṃ. 3 Ma. Yu. gihībhūto.
@4 Ma. Yu. cari.
Kadalimigapavarapaccattharaṇāni       suuttaracchadāni      ubhatolohitakupadhānāni
mama    tāni   caturāsītināgasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni       uposathanāgarājapamukhāni       mama      tāni
caturāsītiassasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni       valāhakaassarājapamukhāni       mama      tāni
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni      hemajālapaṭicchannāni      vejayantarathapamukhāni     mama
tāni      caturāsītimaṇisahassāni      maṇiratanapamukhāni      mama     tāni
caturāsītiitthīsahassāni        subhaddādevīpamukhāni       mama       tāni
caturāsītigahapatisahassāni gahapatiratanapamukhāni
     {185.1}    mama    tāni    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni    mama   tāni   caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni    mama    tāni    caturāsītivatthakoṭisahassāni   khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ     kambalasukhumānaṃ     mama    tāni
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
tesaṃ   kho  panānanda  caturāsītinagarasahassānaṃ  ekaññeva  taṃ  nagaraṃ  hoti
yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī
     {185.2} tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so
pāsādo  hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo tesaṃ kho
panānanda  caturāsītikūṭāgārasahassānaṃ  ekaññeva  taṃ kūṭāgāraṃ hoti yaṃ tena
Samayena   ajjhāvasāmi   yadidaṃ  mahāviyūhaṃ  kūṭāgāraṃ  tesaṃ  kho  panānanda
caturāsītipallaṅkasahassānaṃ   ekoyeva   so   pallaṅko   hoti  yaṃ  tena
samayena    paribhuñjāmi   sovaṇṇamayo   vā   rūpiyamayo   vā   dantamayo
vā   masāragallamayo   vā   tesaṃ  kho  panānanda  caturāsītināgasahassānaṃ
ekoyeva   so   nāgo   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
uposatho    nāgarājā   tesaṃ   kho   panānanda   caturāsītiassasahassānaṃ
ekoyeva   so   asso   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
valāhako    assarājā    tesaṃ   kho   panānanda   caturāsītirathasahassānaṃ
ekoyeva   so   ratho   hoti   yaṃ   tena   samayena  abhiruhāmi  yadidaṃ
vejayantaratho   tesaṃ   kho   panānanda  caturāsītiitthīsahassānaṃ  ekāyeva
sā   itthī   hoti   yā   tena  samayena  paccupaṭṭhāti  khattiyāyinī  1-
vā  vessāyinī  vā  2-  tesaṃ  kho  panānanda caturāsītivatthakoṭisahassānaṃ
ekaṃyeva   taṃ   dussayugaṃ   hoti  yaṃ  tena  samayena  paridahāmi  khomasukhumaṃ
vā   kappāsikasukhumaṃ   vā   koseyyasukhumaṃ   vā   kambalasukhumaṃ  vā  tesaṃ
kho   panānanda   caturāsītithālipākasahassānaṃ   ekoyeva  so  thālipāko
hoti yato nāḷikodanaṃ paramaṃ bhuñjāmi tadupiyañca sūpeyyaṃ
     {185.3}   passānanda   sabbe   te  saṅkhārā  atītā  niruddhā
vipariṇatā  evaṃ  aniccā  kho  ānanda  saṅkhārā evaṃ adhuvā kho ānanda
saṅkhārā    evaṃ   anassāsikā   kho   ānanda   saṅkhārā   yāvañcidaṃ
@Footnote: 1 Ma. khattiyānī vā vessinī vā. Yu. khattiyānī vā velāmikāni vā.
@2 Sī. khattiyāyinī vā velānimikāni vā.
Ānanda alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {185.4}   pakkhittaṃ   kho   panāhaṃ   ānanda  abhijānāmi  imasmiṃ
padese   sarīraṃ   nikkhipitaṃ   yañca   kho   rājā   vasamāno   cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   ayaṃ   sattamo   sarīranikkhepo   na   kho   panāhaṃ
ānanda  taṃ  padesaṃ  samanupassāmi  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya     sadevamanussāya     yattha    tathāgato
aṭṭhamaṃ   sarīraṃ   nikkhipeyyāti   .   idamavoca   bhagavā   idaṃ   vatvāna
sugato athāparaṃ etadavoca satthā
     [186] Aniccā vata saṅkhārā      uppādavayadhammino
           uppajjitvā nirujjhanti        tesaṃ vūpasamo sukhoti.
                  Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ----------------



             The Pali Tipitaka in Roman Character Volume 10 page 196-228. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=163&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=163&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=163&items=24              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=163&items=24              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :