ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [185]   Siyā   nu  kho  panānanda  evamassa  añño  nūna  tena
samayena   rājā   mahāsudassano   ahosīti   na   kho   panetaṃ  ānanda
evaṃ   daṭṭhabbaṃ   ahaṃ   tena   samayena   rājā   mahāsudassano  ahosiṃ
mama     tāni    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni    mama
tāni     caturāsītipāsādasahassāni    dhammapāsādapamukhāni    mama    tāni
caturāsītikūṭāgārasahassāni     mahāviyūhakūṭāgārapamukhāni     mama     tāni
caturāsītipallaṅkasahassāni     sovaṇṇamayāni     rūpiyamayāni     dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
@Footnote: 1 Sī. Ma. Yu. na cirasseva. 2 Yu. kumārakīḷikaṃ. 3 Ma. Yu. gihībhūto.
@4 Ma. Yu. cari.
Kadalimigapavarapaccattharaṇāni       suuttaracchadāni      ubhatolohitakupadhānāni
mama    tāni   caturāsītināgasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni       uposathanāgarājapamukhāni       mama      tāni
caturāsītiassasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni       valāhakaassarājapamukhāni       mama      tāni
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni      hemajālapaṭicchannāni      vejayantarathapamukhāni     mama
tāni      caturāsītimaṇisahassāni      maṇiratanapamukhāni      mama     tāni
caturāsītiitthīsahassāni        subhaddādevīpamukhāni       mama       tāni
caturāsītigahapatisahassāni gahapatiratanapamukhāni
     {185.1}    mama    tāni    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni    mama   tāni   caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni    mama    tāni    caturāsītivatthakoṭisahassāni   khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ     kambalasukhumānaṃ     mama    tāni
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
tesaṃ   kho  panānanda  caturāsītinagarasahassānaṃ  ekaññeva  taṃ  nagaraṃ  hoti
yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī
     {185.2} tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so
pāsādo  hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo tesaṃ kho
panānanda  caturāsītikūṭāgārasahassānaṃ  ekaññeva  taṃ kūṭāgāraṃ hoti yaṃ tena
Samayena   ajjhāvasāmi   yadidaṃ  mahāviyūhaṃ  kūṭāgāraṃ  tesaṃ  kho  panānanda
caturāsītipallaṅkasahassānaṃ   ekoyeva   so   pallaṅko   hoti  yaṃ  tena
samayena    paribhuñjāmi   sovaṇṇamayo   vā   rūpiyamayo   vā   dantamayo
vā   masāragallamayo   vā   tesaṃ  kho  panānanda  caturāsītināgasahassānaṃ
ekoyeva   so   nāgo   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
uposatho    nāgarājā   tesaṃ   kho   panānanda   caturāsītiassasahassānaṃ
ekoyeva   so   asso   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
valāhako    assarājā    tesaṃ   kho   panānanda   caturāsītirathasahassānaṃ
ekoyeva   so   ratho   hoti   yaṃ   tena   samayena  abhiruhāmi  yadidaṃ
vejayantaratho   tesaṃ   kho   panānanda  caturāsītiitthīsahassānaṃ  ekāyeva
sā   itthī   hoti   yā   tena  samayena  paccupaṭṭhāti  khattiyāyinī  1-
vā  vessāyinī  vā  2-  tesaṃ  kho  panānanda caturāsītivatthakoṭisahassānaṃ
ekaṃyeva   taṃ   dussayugaṃ   hoti  yaṃ  tena  samayena  paridahāmi  khomasukhumaṃ
vā   kappāsikasukhumaṃ   vā   koseyyasukhumaṃ   vā   kambalasukhumaṃ  vā  tesaṃ
kho   panānanda   caturāsītithālipākasahassānaṃ   ekoyeva  so  thālipāko
hoti yato nāḷikodanaṃ paramaṃ bhuñjāmi tadupiyañca sūpeyyaṃ
     {185.3}   passānanda   sabbe   te  saṅkhārā  atītā  niruddhā
vipariṇatā  evaṃ  aniccā  kho  ānanda  saṅkhārā evaṃ adhuvā kho ānanda
saṅkhārā    evaṃ   anassāsikā   kho   ānanda   saṅkhārā   yāvañcidaṃ
@Footnote: 1 Ma. khattiyānī vā vessinī vā. Yu. khattiyānī vā velāmikāni vā.
@2 Sī. khattiyāyinī vā velānimikāni vā.
Ānanda alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {185.4}   pakkhittaṃ   kho   panāhaṃ   ānanda  abhijānāmi  imasmiṃ
padese   sarīraṃ   nikkhipitaṃ   yañca   kho   rājā   vasamāno   cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   ayaṃ   sattamo   sarīranikkhepo   na   kho   panāhaṃ
ānanda  taṃ  padesaṃ  samanupassāmi  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya     sadevamanussāya     yattha    tathāgato
aṭṭhamaṃ   sarīraṃ   nikkhipeyyāti   .   idamavoca   bhagavā   idaṃ   vatvāna
sugato athāparaṃ etadavoca satthā



             The Pali Tipitaka in Roman Character Volume 10 page 225-228. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=185&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=185&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=185&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=185&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :