ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page229.

Janavasabhasuttaṃ [187] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nādike 1- viharati giñjakāvasathe . tena kho pana samayena bhagavā parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti kāsīkosalesu vajjīmallesu cetivaṃsesu 2- kurupañcālesu macchasurasenesu 3- asu amutra upapanno asu amutra upapanno paropaññāsā nādikiyā 4- paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā sādhikā navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti sātirekāni pañcasatāni nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti. [188] Assosuṃ kho nādikiyā paricārakā bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti kāsīkosalesu vajjīmallesu cetivaṃsesu kurupañcālesu macchasurasenesu asu amutra upapanno asu amutra upapanno paropaññāsā nādikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ @Footnote: 1 Ma. nātike. 2 Ma. cetiyavaṃsesu. ito paraṃ īdisameva. 3 Ma. majjha .... @ito paraṃ īdisameva. 4 Ma. dātikiyā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page230.

Parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā sādhikā navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti sātirekāni pañcasatāni nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti. Tena ca nādikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ 1- sutvā. [189] Assosi kho āyasmā ānando bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti kāsīkosalesu vajjīmallesu cetivaṃsesu kurupañcālesu macchasurasenesu asu amutra upapanno asu amutra upapanno paropaññāsā nādikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā sādhikā navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti sātirekāni pañcasatāni nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti tena ca nādikiyā paricārakā attamanā ahesuṃ @Footnote: 1 Ma. Yu. pañhaveyyākaraṇaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page231.

Pamuditā pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ sutvāti. {189.1} Athakho āyasmato ānandassa etadahosi ime kho panāpi ahesuṃ māgadhikā 1- paricārakā bahū ceva rattaññū ca abbhatītā kālakatā suññā maññe aṅgamagadhā māgadhikehi paricārakehi abbhatītehi kālakatehi tena kho panāpi ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrīkārino 2- te abbhatītā kālakatā bhagavatā abyākatā tesaṃpissa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ ayaṃ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca apissudaṃ manussā kittiyamānarūpā viharanti {189.2} evaṃ so no dhammiko dhammarājā sukhāpetvā kālakato evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsukaṃ 3- viharimhāti so kho panāpi ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrīkārī apissudaṃ manussā evamāhaṃsu yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittiyamānarūpo kālakatoti so abbhatīto kālakato bhagavatā abyākato tassapissa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ bhagavato kho pana sambodhi māgadhesu yattha kho pana bhagavato sambodhi māgadhesu kathaṃ tatra @Footnote: 1 māgadhakātipi pāṭho. 2 Ma. Yu. paripūrakārino. ito paraṃ īdisameva. @3 Ma. Yu. phāsu.

--------------------------------------------------------------------------------------------- page232.

Bhagavā māgadhike paricārake abbhatīte kālakate upapattīsu na byākareyya bhagavā ce kho pana māgadhike paricārake abbhatīte kālakate upapattīsu na byākareyya ninnamanā 1- tenassu māgadhikā paricārakā yena kho panassu ninnamanā māgadhikā paricārakā kathante bhagavā na byākareyyāti. {189.3} Idamāyasmā ānando māgadhike paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṃ paccuṭṭhāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca sutaṃ metaṃ bhante bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate upapattīsu byākaroti kāsīkosalesu vajjīmallesu cetivaṃsesu kurupañcālesu macchasurasenesu asu amutra upapanno asu amutra upapanno paropaññāsā nādikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā sādhikā navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti sātirekāni pañcasatāni nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā @Footnote: 1 Sī. Yu. dīnamānā. Ma. dīnamanā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page233.

Sotāpannā avinipātadhammā niyatā sambodhiparāyanāti tena ca nādikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ sutvā ime kho panāpi bhante ahesuṃ māgadhikā paricārakā bahū ceva rattaññū ca abbhatītā kālakatā suññā maññe aṅgamagadhā māgadhikehi paricārakehi abbhatītehi kālakatehi tena kho panāpi bhante ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrīkārino te abbhatītā kālakatā bhagavatā abyākatā tesaṃpissa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ {189.4} ayaṃ kho panāpi bhante ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca apissudaṃ manussā kittiyamānarūpā viharanti evaṃ no so dhammiko dhammarājā sukhāpetvā kālakato evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsukaṃ viharimhāti so kho panāpi bhante ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrīkārī apissudaṃ manussā evamāhaṃsu yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittiyamānarūpo kālakatoti so abbhatīto kālakato bhagavatā abyākato tassapissa sādhu veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ bhagavato kho pana bhante sambodhi māgadhesu yattha kho

--------------------------------------------------------------------------------------------- page234.

Pana bhante bhagavato sambodhi māgadhesu kathaṃ tatra bhagavā māgadhike paricārake abbhatīte kālakate upapattīsu na byākareyya bhagavā ce kho pana bhante māgadhike paricārake abbhatīte kālakate upapattīsu na byākareyya ninnamanā tenassu māgadhikā paricārakā yena kho panassu ninnamanā māgadhikā paricārakā kathaṃ te bhagavā na byākareyyāti . idamāyasmā ānando māgadhike paricārake ārabbha bhagavato sammukhā parikathaṃ katvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [190] Athakho bhagavā acirapakkante āyasmante ānande pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya nādikaṃ piṇḍāya pāvisi nādike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhike paricārake ārabbha aṭṭhikatvā 1- manasikatvā sabbaṃ 2- cetaso samannāharitvā paññatte āsane nisīdi gatiṃ nesaṃ jānissāmi abhisamparāyaṃ yaṃgatikā te bhavanto yaṃabhisamparāyāti . addasā kho bhagavā māgadhike paricārake yaṃgatikā te bhavanto yaṃabhisamparāyā 3-. Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihāracchāyāyaṃ paññatte āsane nisīdi. [191] Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ @Footnote: 1 aṭṭhiṃkatvā. 2 sabbacetaso. ito paraṃ īdisameva. 3 Ma. yaṃabhisamparāyāti.

--------------------------------------------------------------------------------------------- page235.

Nisinno kho āyasmā ānando bhagavantaṃ etadavoca upasantapatisso 1- bhante bhagavā bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṃ santena nūnajja bhante bhagavā vihārena vihāsīti . Yadeva kho me tvaṃ ānanda māgadhike paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāyāsanā pakkanto tadevāhaṃ nādike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhike paricārake ārabbha aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā paññatte āsane nisīdiṃ gatiṃ nesaṃ jānissāmi abhisamparāyaṃ yaṃgatikā te bhavanto yaṃabhisamparāyāti addasaṃ kho ahaṃ ānanda māgadhike paricārake yaṃgatikā te bhavanto yaṃabhisamparāyā {191.1} athakho ānanda antarahito yakkho saddamanussāvesi janavasabho ahaṃ bhagavā janavasabho ahaṃ sugatāti abhijānāsi no tvaṃ ānanda ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ 2- yadidaṃ janavasabhoti . na kho ahaṃ bhante abhijānāmi ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ 3- yadidaṃ janavasabhoti apica me bhante lomāni haṭṭhāni janavasabhoti nāmadheyyaṃ sutvā tassa mayhaṃ bhante etadahosi na hi nūna 4- so orako yakkho bhavissati yadidaṃ 5- evarūpaṃ nāmadheyyaṃ supaññattaṃ 6- yadidaṃ janavasabhoti. Antarā kho ānanda saddassa pātubhāvo uḷāravaṇṇo me yakkho sammukhe @Footnote: 1 Sī. Yu. upasantappadisso. Ma. upasantapadisso. 2-3 Yu. sutvā. @4 Sī. naha nūna. 5 Yu. yassidaṃ. 6 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page236.

Pāturahosi dutiyampi saddamanussāvesi bimbisāro ahaṃ bhagavā bimbisāro ahaṃ sugata idaṃ sattamaṃ kho ahaṃ bhante vessavaṇassa mahārājassa sahabyataṃ upapajjāmi so ito cuto manussesu rājā bhavituṃ pahomi 1- [192] Ito satta tato satta saṃsarāmi 2- catuddasa nivāsamabhijānāmi yattha me vusitaṃ pure. {192.1} Dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi āsā ca pana me santiṭṭhati sakadāgāmitāyāti. Acchariyamidaṃ āyasmato janavasabhassa yakkhassa abbhūtamidaṃ āyasmato janavasabhassa yakkhassa dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti pavedesi 3- āsā ca pana me santiṭṭhati sakadāgāmitāyāti pavedesi kutonidānaṃ panāyasmā janavasabho yakkho evarūpaṃ uḷāravisesādhigamaṃ sañjānātīti . na aññatra bhagavā tava sāsanā na aññatra sugata tava sāsanā yadagge ahaṃ bhante bhagavati ekantato 4- abhippasanno tadagge ahaṃ bhante dīgharattaṃ avinipāto avinipātaṃ sañjānāmi āsā ca pana me santiṭṭhati sakadāgāmitāya idhāhaṃ bhante vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṃ bhagavantaṃ antarāmagge @Footnote: 1 Sī. tato cuto manussā rājā amanussā rājā divi homi. Ma. Yu. so tato @cuto manussarājā bhavituṃ pahomi. 2 Ma. Yu. saṃsārāni. 3 Ma. Yu. ca vadesi. @ito paraṃ īdisameva. 4 Sī. Yu. ekantagato. Ma. ekantigato.

--------------------------------------------------------------------------------------------- page237.

Giñjakāvasathaṃ pavisitvā māgadhike paricārake ārabbha aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā nisinnaṃ gatiṃ nesaṃ jānissāmi abhisamparāyaṃ yaṃgatikā te bhavanto yaṃabhisamparāyāti anacchariyaṃ kho panetaṃ bhante yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā paṭiggahitaṃ yaṃgatikā te bhavanto yaṃabhisamparāyāti tassa mayhaṃ bhante etadahosi bhagavantañca dakkhāmi idañca bhagavato ārocessāmīti ime kho me bhante dve paccayā bhagavantaṃ dassanāya upasaṅkamituṃ {192.2} purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase vassūpanāyikāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā nisinnā honti puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti devehi 1- purakkhatvā dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti devehi purakkhatvā pacchimāya disāya virūpakkho mahārājā puratthimābhimukho nisinno hoti devehi purakkhatvā uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti devehi purakkhatvā yadā bhante kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ nisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā @Footnote: 1 Ma. Yu. deve purakkhatvā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page238.

Nisinnā honti idaṃ nesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ te aññe deve ativirocenti vaṇṇena ceva yasasā ca tena sudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā dibbā vata bho kāyā paripūrenti hāyanti asurakāyāti athakho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi [193] Modanti vata bho devā tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammataṃ. Nave 2- va deve passantā vaṇṇavante yasassino 3- sugatasmiṃ brahmacariyaṃ caritvāna idhāgate. Te aññe atirocanti vaṇṇena yasasāyunā sāvakā bhūripaññassa visesupagatā idha. Idaṃ disvāna nandanti tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammatanti. [194] Tena sudaṃ bhante devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā dibbā vata bho kāyā paripūrenti hāyanti asurakāyāti athakho bhante yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ 4- cattāro @Footnote: 1 Ma. Yu. atirocanti. 2 Ma. nave deve ca passantā. 3 Ma. yasassine. @ito paraṃ īdisameva. 4 Ma. vuttavacanāpitaṃ.

--------------------------------------------------------------------------------------------- page239.

Mahārājāno tasmiṃ atthe honti paccanusiṭṭhavacanāpi 1- taṃ cattāro mahārājāno tasmiṃ atthe honti sakesu sakesu āsanesu ṭhitā avipakkantā. Te vuttavākyā rājāno paṭiggayhānusāsaniṃ vippasannamanā santā aṭṭhaṃsu samhi āsaneti. [195] Athakho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ atha 2- bhante sakko devānamindo deve tāvatiṃse āmantesi yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Yathā nimittā dissanti brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ 3- obhāso vipulo mahāti. [196] Atha bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā va naṃ gamissāmāti . cattāropi mahārājāno yathāsakesu āsanesu nisīdiṃsu obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā va naṃ gamissāmāti . idaṃ sutvā devā 4- tāvatiṃsā ekaggā samāpajjiṃsu obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā va naṃ gamissāmāti yadā bhante brahmā sanaṅkumāro @Footnote: 1 Ma. paccanusiṭṭhavacanāpitaṃ. 2 Ma. athakho. 3 Ma. Yu. nimittaṃ. 4 Ma. ayaṃ @pāṭho natthi.

--------------------------------------------------------------------------------------------- page240.

Devānaṃ tāvatiṃsānaṃ pātubhavati oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati yo kho pana bhante brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ yadā bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca seyyathāpi bhante sovaṇṇaviggaho mānusaṃ viggahaṃ atirocati evameva kho bhante yadā brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca yadā bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti sabbe va tuṇhībhūtā pañjalikā pallaṅke nisīdanti yassadāni devassa icchissati brahmā sanaṅkumāro tassa devassa pallaṅke nisīdissati 1- {196.1} yassa kho pana bhante devassa brahmā sanaṅkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ uḷāraṃ so labhati devo somanassapaṭilābhaṃ seyyathāpi bhante rājā khattiyo muddhāvasitto adhunāvasitto 2- rajjena uḷāraṃ so labhati vedapaṭilābhaṃ uḷāraṃ so labhati somanassapaṭilābhaṃ evameva kho bhante yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ uḷāraṃ so labhati devo somanassapaṭilābhaṃ @Footnote: 1 Ma. Yu. nisīdissatīti. 2 adhunābhisittotipi pāṭho.

--------------------------------------------------------------------------------------------- page241.

Atha bhante brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇo 1- hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi so vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi . Seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya evameva kho bhante brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅke 2- nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi [197] Modanti vata bho devā tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammataṃ. Nave va deve passantā vaṇṇavante yasassino sugatamhi brahmacariyaṃ caritvāna idhāgate. Te aññe atirocanti vaṇṇena yasasāyunā sāvakā bhūripaññassa visesupagatā idha. Idaṃ disvāna nandanti tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammatanti. [198] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha. Idamatthaṃ bhante brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañjū ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca . yathāparisaṃ kho pana bhante brahmā sanaṅkumāro sarena ca viññāpeti na cassa bahiddhā @Footnote: 1 Ma. Yu. kumāravaṇṇī. 2 Ma. Yu. pallaṅkena.

--------------------------------------------------------------------------------------------- page242.

Parisāya ghoso niccharati . yassa kho pana bhante evaṃ aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti. {198.1} Athakho bhante brahmā sanaṅkumāro tettiṃse attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ 1- paccekapallaṅke nisīditvā deve tāvatiṃse āmantesi taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāvañceso 2- bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . ye hi keci bhonto 3- buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā sīlesu paripūrīkārino te kāyassa bhedā paraṃ maraṇā appekacce parinimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjanti ye sabbanihīnaṃ kāyaṃ paripūrenti te gandhabbakāyaṃ paripūrentīti. [199] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha 4- . Idamatthaṃ bhante brahmuno sanaṅkumārassa bhāsato ghosoyeva devā maññanti yvāyaṃ mama pallaṅke svāyaṃ eko ca 5- bhāsatīti. Ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā ekasmiṃ tuṇhimāsine sabbe tuṇhī bhavanti te. @Footnote: 1 Ma. Yu. paccekapallaṅkesu pallaṅkena. ito paraṃ īdisameva. 2 Ma. yāvañca so. @Yu. yāva ca so. 3 Ma. Yu. bho. 4 Ma. bhāsittha. 5 Ma. Yu. ekova. ito @paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page243.

Tadassu devā maññanti tāvatiṃsā sahindakā yvāyaṃ mama pallaṅkasmiṃ svāyaṃ eko ca bhāsatīti. [200] Athakho bhante brahmā sanaṅkumāro ekattena attānaṃ upasaṃharati ekattena attānaṃ upasaṃharitvā sakkassa devānamindassa pallaṅke nisīditvā deve tāvatiṃse āmantesi {200.1} taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāva supaññattāpime 1- tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā 2- iddhibahulīkatāya 3- iddhivisevitāya 4- iddhivikubbanatāya katame cattāro idha bho bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhāna- saṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhibahulīkatāya iddhivisevitāya iddhivikubbanatāya {200.2} yepi 5- hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā yepi 6- hi keci bho anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti @Footnote: 1 Ma. supaññattācime. Yu. supaññattāvime. ito paraṃ īdisameva. @2 Ma. supaññattā. ito paraṃ īdisameva. 3 iddhipahutāyāti pāṭhena bhavitabbaṃ. @4 iddhiāsevitāyāti vā iddhivisatāyāti vā pāṭho. Ma. Yu. iddhivisavitāya. @ito paraṃ īdisameva. 5 Ma. Yu. yehi. 6 Yu. yehipi.

--------------------------------------------------------------------------------------------- page244.

Sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā yepi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā passanti no bhonto devā tāvatiṃsā mamapīmaṃ 1- evarūpaṃ iddhānubhāvanti . evaṃ mahābrahmeti . ahaṃpi kho bho imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā evaṃmahiddhiko evaṃmahānubhāvoti. [201] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha. Idamatthaṃ bhante brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo. [202] Idha bho ekacco saṃsaṭṭho viharati kāmehi saṃsaṭṭho akusalehi dhammehi . so aparena samayena ariyadhammaṃ suṇāti yoniso manasikaroti dhammānudhammaṃ paṭipajjati . so ariyadhammassavanaṃ āgamma yoniso manasikāraṃ dhammānudhammaṃ 2- paṭipajjati asaṃsaṭṭho viharati kāmehi asaṃsaṭṭho akusalehi dhammehi . tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ sukhā bhiyyo somanassaṃ . seyyathāpi bho pamudā 3- pāmojjaṃ 4- jāyetha @Footnote: 1 Sī. Yu. mamapi naṃ. Ma. mamapimaṃ. 2 Ma. Yu. dhammānudhammappaṭipattiṃ. @3 Yu. mudā pāmujjaṃ. ito paraṃ īdisameva. 4 pāmujjantīti vā pāṭho.

--------------------------------------------------------------------------------------------- page245.

Evameva kho bho asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ sukhā bhiyyo somanassaṃ . ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya. [203] Puna caparaṃ bho idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti oḷārikā vacīsaṅkhārā appaṭippassaddhā honti oḷārikā cittasaṅkhārā appaṭippassaddhā honti . so aparena samayena ariyadhammaṃ suṇāti yoniso manasikaroti dhammānudhammaṃ paṭipajjati . tassa ariyadhammassavanaṃ āgamma yoniso manasikāraṃ dhammānudhammaṃ paṭipajjantassa 1- oḷārikā kāyasaṅkhārā paṭippassambhanti oḷārikā vacīsaṅkhārā paṭippassambhanti oḷārikā cittasaṅkhārā paṭippassambhanti . tassa oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ sukhā bhiyyo somanassaṃ . seyyathāpi bho pamudā pāmojjaṃ jāyetha evameva kho bho oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ sukhā bhiyyo somanassaṃ . ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya. @Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.

--------------------------------------------------------------------------------------------- page246.

[204] Puna caparaṃ bho idhekacco idaṃ kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti yathābhūtaṃ nappajānāti idaṃ sāvajjanti yathābhūtaṃ nappajānāti idaṃ anavajjanti yathābhūtaṃ nappajānāti idaṃ sevitabbanti yathābhūtaṃ nappajānāti idaṃ na sevitabbanti yathābhūtaṃ nappajānāti idaṃ hīnanti yathābhūtaṃ nappajānāti idaṃ paṇītanti yathābhūtaṃ nappajānāti idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ nappajānāti. {204.1} So aparena samayena ariyadhammaṃ suṇāti yoniso manasikaroti dhammānudhammaṃ paṭipajjati . so ariyadhammassavanaṃ āgamma yoniso manasikāraṃ dhammānudhammaṃ paṭipajjati 1- idaṃ kusalanti yathābhūtaṃ pajānāti idaṃ akusalanti yathābhūtaṃ pajānāti idaṃ sāvajjanti yathābhūtaṃ pajānāti idaṃ anavajjanti yathābhūtaṃ pajānāti idaṃ sevitabbanti yathābhūtaṃ pajānāti idaṃ na sevitabbanti yathābhūtaṃ pajānāti idaṃ hīnanti yathābhūtaṃ pajānāti idaṃ paṇītanti yathābhūtaṃ pajānāti idaṃ kaṇhasukkasappaṭibhāganti yathābhūtaṃ pajānāti . tassa evaṃ jānato evaṃ passato avijjā pahīyati vijjā uppajjati. {204.2} Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṃ sukhā bhiyyo somanassaṃ . seyyathāpi bho pamudā pāmojjaṃ jāyetha evameva kho bho avijjāvirāgā vijjuppādā uppajjati sukhaṃ sukhā bhiyyo somanassaṃ . ayaṃ kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya . @Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.

--------------------------------------------------------------------------------------------- page247.

Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyāti. [205] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha . Idamatthaṃ bhante brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāva supaññattāpīme tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā kusalassādhigamāya katame cattāro idha bho bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ajjhattaṃ kāye kāyānupassī viharanto tattha sammā samādhiyati sammā vippasīdati. {205.1} So tattha sammāsamāhito sammāvippasanno bahiddhā parakāye ñāṇadassanaṃ abhinibbatteti . ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ajjhattaṃ vedanāsu vedanānupassī viharanto tattha sammā samādhiyati sammā vippasīdati . so tattha sammāsamāhito sammāvippasanno bahiddhā paravedanāsu ñāṇadassanaṃ abhinibbatteti . ajjhattaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ajjhattaṃ citte cittānupassī viharanto tattha sammā samādhiyati sammā vippasīdati . so tattha sammāsamāhito sammāvippasanno bahiddhā paracitte ñāṇadassanaṃ abhinibbatteti .

--------------------------------------------------------------------------------------------- page248.

Ajjhattaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ajjhattaṃ dhammesu dhammānupassī viharanto tattha sammā samādhiyati sammā vippasīdati . so tattha sammāsamāhito sammāvippasanno bahiddhā paradhammesu ñāṇadassanaṃ abhinibbatteti . ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyāti. [206] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha . Idamatthaṃ bhante brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāva supaññattāpīme tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta samādhiparikkhārā sammāsamādhissa bhāvanāya 1- sammāsamādhissa pāripūriyā katame satta sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. {206.1} Yā kho bho imehi sattahaṅgehi cittassa ekaggatā parikkhatā ayaṃ vuccati bho ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi sammādiṭṭhissa bho sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti sammāvācassa sammākammanto pahoti sammākammantassa sammāājīvo pahoti sammāājīvassa sammāvāyāmo pahoti sammāvāyāmassa sammāsati @Footnote: 1 Ma. paribhāvanāya.

--------------------------------------------------------------------------------------------- page249.

Pahoti sammāsatissa sammāsamādhi pahoti sammāsamādhissa sammāñāṇaṃ pahoti sammāñāṇassa sammāvimutti pahoti . Yañhi taṃ bho sammāvadamāno vadeyya svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti 1- apārutā te 2- amatassa dvārāti . Idameva taṃ sammāsambuddhe aveccappasādena samannāgataṃ 3- sammāvadamāno vadeyya svākkhāto hi [4]- bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi apārutā te amatassa dvārāti. {206.2} Ye hi keci bho buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā . ye cime opapātikā dhamme vinītā sātirekāni catuvīsatisatasahassāni māgadhikā paricārakā abbhatītā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā . atthi cevettha sakadāgāmino athāyaṃ 5- itarā pajā puññabhāgāti mama 6- no saṅkhātuṃ [7]- sakkomi musāvādassa ottappanti. [207] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha . Idamatthaṃ bhante brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi acchariyaṃ vata bho @Footnote: 1 Ma. viññūhi. 2 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva. 3 Ma. Yu. @sammāsambuddhe - samannāgatanti ime pāṭhā natthi. 4 Ma. Yu. bho. 5 Ma. atthāyaṃ. @6 Ma. Yu. me mano. 7 Ma. Yu. nopi.

--------------------------------------------------------------------------------------------- page250.

Abbhūtaṃ vata bho evarūpopi nāma uḷāro satthā bhavissati evarūpaṃ uḷāraṃ dhammakkhānaṃ evarūpā uḷārā visesādhigamā paññāyissantīti . atha bhante brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṃ mahārājānaṃ etadavoca taṃ kiṃ maññati bhavaṃ vessavaṇo mahārājā atītampi addhānaṃ evarūpo uḷāro satthā ahosi evarūpaṃ uḷāraṃ dhammakkhānaṃ evarūpā uḷārā visesādhigamā paññāyiṃsu anāgatampi addhānaṃ evarūpo uḷāro satthā bhavissati evarūpaṃ uḷāraṃ dhammakkhānaṃ evarūpā uḷārā visesādhigamā paññāyissantīti. [208] Idamatthaṃ bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ abhāsi . idamatthaṃ vessavaṇo mahārājā brahmuno sanaṅkumārassa devānaṃ tāvatiṃsānaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ 1- sāyaṃ parisāyaṃ 2- ārocesi . idamatthaṃ janavasabho yakkho vessavaṇassa mahārājassa sāyaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ 3- bhagavato ārocesi . idamatthaṃ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi . idamatthaṃ āyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ @Footnote: 1 Sī. Yu. sutvā sammukhā paṭiggahetvā. 2 Sī. Yu. saparisāyaṃ. Ma. sayaṃ parisāyaṃ. @3 Sī. Yu. sutvā sammukhā paṭiggahetvā.

--------------------------------------------------------------------------------------------- page251.

Bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ 1- bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti. Janavasabhasuttaṃ niṭṭhitaṃ pañcamaṃ. ------------- @Footnote: 1 Yu. vitthāritaṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 229-251. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=187&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=187&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=187&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=187&items=22&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6396              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :