ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page252.

Mahāgovindasuttaṃ [209] Evamme sutaṃ . ekaṃ samayaṃ bhagavatā rājagahe viharati gijjhakūṭe pabbate . athakho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca yaṃ [1]- me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ārocemetaṃ 2- [3]- bhagavatoti. Ārocehi me tvaṃ pañcasikhāti bhagavā avoca. {209.1} Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā nisinnā honti puratthimāya disāya dhataraṭṭho mahārājā pacchābhimukho nisinno hoti devehi 4- purakkhatvā dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti devehi purakkhatvā pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti devehi purakkhatvā uttarāya disāya vessavaṇona mahārājā dakkhiṇābhimukho nisinno hoti devehi purakkhatvā yadā [5]- bhante kevalakappā ca @Footnote: 1 Ma. kho. 2 Ma. ārocemi taṃ 3 Yu. bhante. 4 Ma. Yu. deve. ito paraṃ īdisameva. @5 Ma. pana.

--------------------------------------------------------------------------------------------- page253.

Devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā nisinnā honti idaṃ nesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ 1- te aññe deve atirocanti vaṇṇena ceva yasasā ca tena sudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā dibbā vata bho kāyā paripūrenti hāyanti asurakāyāti athakho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi


             The Pali Tipitaka in Roman Character Volume 10 page 252-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=209&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=209&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=209&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=209&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=209              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6662              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6662              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :