ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page338.

[292] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammāpassī viharati chasu ajjhattikabāhiresu āyatanesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. {292.1} Idha bhikkhave bhikkhu cakkhuñca pajānāti rūpe ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ 1- tañca pajānāti yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti . sotañca pajānāti sadde ca pajānāti . ghānañca pajānāti gandhe ca pajānāti . jivhañca pajānāti rase ca pajānāti . kāyañca pajānāti phoṭṭhabbe ca pajānāti . Manañca pajānāti dhamme ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti ca {292.2} iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati . @Footnote: 1 Ma. saṃñojanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page339.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Āyatanapabbaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 338-339. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=292&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=292&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=292&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=292&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :