ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [294]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu     ariyasaccesu     .    kathañca    bhikkhave    bhikkhu    dhammesu
dhammānupassī   viharati   catūsu   ariyasaccesu  .  idha  bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  pajānāti
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti [1]-.
     {294.1}  Katamañca  bhikkhave  dukkhaṃ ariyasaccaṃ. Jātipi dukkhā jarāpi
dukkhā       maraṇampi      dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito.
Dukkhā   appiyehi   sampayogopi   dukkho   piyehi   vippayogopi  dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     [295]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi    tamhi   sattanikāye   jāti   sañjāti   okkanti  nibbatti  1-
abhinibbatti   khandhānaṃ   pātubhāvo   āyatanānaṃ   paṭilābho   ayaṃ  vuccati
bhikkhave jāti.
     {295.1}  Katamā  ca  bhikkhave  jarā  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi  tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valitacatā 2-
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {295.2}  Katamañca  bhikkhave  maraṇaṃ  .  yā 3- tesaṃ tesaṃ sattānaṃ
tamhā  tamhā  sattanikāyā  cuti  cavanatā  bhedo  antaradhānaṃ  maccu maraṇaṃ
kālakiriyā  khandhānaṃ  bhedo  kaḷevarassa  nikkhepo jīvitindriyassa upacchedo
idaṃ vuccati bhikkhave maraṇaṃ.
     {295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko  socanā  socitattaṃ  antosoko  antoparisoko ayaṃ vuccati bhikkhave
soko.
     {295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo  paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ ayaṃ
vuccati bhikkhave paridevo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.
Katamañca   bhikkhave   dukkhaṃ   .   yaṃ  kho  bhikkhave  kāyikaṃ  dukkhaṃ  kāyikaṃ
asātaṃ   kāyasamphassajaṃ   dukkhaṃ   asātaṃ   vedayitaṃ   idaṃ  vuccati  bhikkhave
dukkhaṃ.
     {295.5}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ   asātaṃ  manosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {295.6}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {295.7}  Katamo  2-  ca  bhikkhave  appiyehi sampayogo dukkho.
Idha  yassa  te  honti  aniṭṭhā  akantā  amanāpā  rūpā  saddā gandhā
rasā  phoṭṭhabbā  [3]-  ye  vā  panassa  honti anatthakāmā ahitakāmā
aphāsukakāmā   ayogakkhemakāmā  tesaṃ  4-  saṅgati  samāgamo  samodhānaṃ
missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.
     {295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te
honti   iṭṭhā  kantā  manāpā  rūpā  saddā  gandhā  rasā  phoṭṭhabbā
ye  vā  panassa  honti  atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā
mātā   vā   pitā  vā  bhātā  vā  bhaginī  vā  mittā  vā  amaccā
vā    ñātisālohitā   vā   tesaṃ   asaṅgati   asamāgamo   asamodhānaṃ
amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-.
@Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā.
@ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.
     {295.9}   Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na   jātidhammā   assāma   na   ca  vata  no  jāti  āgaccheyyāti  na
kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati  tampi
dukkhaṃ   .   jarādhammānaṃ   bhikkhave   sattānaṃ  .  byādhidhammānaṃ  bhikkhave
sattānaṃ   .   maraṇadhammānaṃ   bhikkhave   sattānaṃ   .   sokaparidevadukkha-
domanassupāyāsadhammānaṃ   bhikkhave   sattānaṃ   evaṃ   icchā   uppajjati
aho    vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā   assāma
na    ca   vata   no   sokaparidevadukkhadomanassupāyāsā   āgaccheyyunti
na    kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati
tampi   dukkhaṃ   .   katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā    .   seyyathīdaṃ   rūpūpādānakkhandho   1-   vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti   bhikkhave   saṅkhittena   pañcupādānakkhandhā   dukkhā .
Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
     [296]  Katamañca  bhikkhave  dukkhasamudayo 2- ariyasaccaṃ. Yāyaṃ taṇhā
ponobbhavikā    3-    nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
     [297]   Sā  kho  panesā  bhikkhave  taṇhā  kattha  uppajjamānā
uppajjati   kattha   nivisamānā   nivisati   .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ
@Footnote: 1 Ma. rūpupādānakkhandho ... viññāṇupā .... 2 Ma. dukkhasamudayaṃ.
@3 Sī. Yu. ponobhavikā.
Etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā
nivisati.
     {297.1}  Kiñca  loke  piyarūpaṃ  sātarūpaṃ  .  cakkhuṃ  loke piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā   nivisati   .   sotaṃ   loke   .  ghānaṃ  loke  .  jivhā
loke  .  kāyo  loke  .  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.2} Rūpā loke. Saddā loke. Gandhā loke. Rasā loke.
Phoṭṭhabbā   loke   .   dhammā   loke   piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.3}   Cakkhuviññāṇaṃ   loke   .   sotaviññāṇaṃ   loke .
Ghānaviññāṇaṃ  loke  .  jivhāviññāṇaṃ  loke  .  kāyaviññāṇaṃ  loke.
Manoviññāṇaṃ   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {297.4} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke  .  jivhāsamphasso  loke . Kāyasamphasso loke. Manosamphasso
loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā uppajjati ettha
nivisamānā nivisati.
     {297.5}  Cakkhusamphassajā  vedanā loke. Sotasamphassajā vedanā
loke  .  ghānasamphassajā  vedanā  loke  .  jivhāsamphassajā  vedanā
loke   .  kāyasamphassajā  vedanā  loke  .  manosamphassajā  vedanā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
Ettha nivisamānā nivisati.
     {297.6}  Rūpasaññā  loke  .  saddasaññā  loke . Gandhasaññā
loke   .  rasasaññā  loke  .  phoṭṭhabbasaññā  loke  .  dhammasaññā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {297.7}   Rūpasañcetanā   loke  .  saddasañcetanā  loke .
Gandhasañcetanā   loke  .  rasasañcetanā  loke  .  phoṭṭhabbasañcetanā
loke   .   dhammasañcetanā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.8}  Rūpataṇhā  loke  .  saddataṇhā  loke . Gandhataṇhā
loke  .  rasataṇhā  loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {297.9}  Rūpavitakko  loke . Saddavitakko loke. Gandhavitakko
loke    .   rasavitakko   loke   .   phoṭṭhabbavitakko   loke  .
Dhammavitakko   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {297.10}  Rūpavicāro  loke. Saddavicāro loke. Gandhavicāro
loke . Rasavicāro loke. Phoṭṭhabbavicāro loke. Dhammavicāro loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.
     [298]   Katamañca   bhikkhave  dukkhanirodho  1-  ariyasaccaṃ  .  yo
@Footnote: 1 Ma. dukkhanirodhaṃ.
Tassāyeva   taṇhāya   asesavirāganirodho   cāgo   paṭinissaggo   mutti
anālayo.
     {298.1}   Sā  kho  panesā  bhikkhave  taṇhā  kattha  pahīyamānā
pahīyati    kattha    nirujjhamānā    nirujjhati    .   yaṃ   loke   piyarūpaṃ
sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati.
     {298.2}   Kiñca   loke   piyarūpaṃ   sātarūpaṃ   .  cakkhuṃ  loke
piyarūpaṃ    sātarūpaṃ    etthesā   taṇhā   pahīyamānā   pahīyati   ettha
nirujjhamānā   nirujjhati   .   sotaṃ  loke  .  ghānaṃ  loke  .  jivhā
loke  .  kāyo  loke  .  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.3}  Rūpā  loke  .  saddā loke. Gandhā loke. Rasā
loke  .  phoṭṭhabbā  loke  .  dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.4}   Cakkhuviññāṇaṃ   loke   .   sotaviññāṇaṃ   loke .
Ghānaviññāṇaṃ  loke  .  jivhāviññāṇaṃ  loke  .  kāyaviññāṇaṃ  loke.
Manoviññāṇaṃ   loke   piyarūpaṃ   sātarūpaṃ   etthesā  taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {298.5} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke. Jivhāsamphasso loke. Kāyasamphasso loke. Manosamphasso loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.6}  Cakkhusamphassajā  vedanā loke. Sotasamphassajā vedanā
Loke  .  ghānasamphassajā  vedanā  loke  .  jivhāsamphassajā  vedanā
loke   .  kāyasamphassajā  vedanā  loke  .  manosamphassajā  vedanā
loke    piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati
ettha nirujjhamānā nirujjhati.
     {298.7}  Rūpasaññā  loke  .  saddasaññā  loke . Gandhasaññā
loke  .  rasasaññā  loke . Phoṭṭhabbasaññā loke. Dhammasaññā loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.8}   Rūpasaññacetanā  loke  .  saddasañcetanā  loke .
Gandhasañcetanā   loke  .  rasasañcetanā  loke  .  phoṭṭhabbasañcetanā
loke   .  dhammasaññacetanā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.9}  Rūpataṇhā  loke  .  saddataṇhā  loke . Gandhataṇhā
loke  .  rasataṇhā  loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.10}  Rūpavitakko  loke. Saddavitakko loke. Gandhavitakko
loke  .  rasavitakko  loke  .  phoṭṭhabbavitakko  loke. Dhammavitakko
loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati  ettha
nirujjhamānā nirujjhati.
     {298.11} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke.
Rasavicāro  loke  .  phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ
Sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
     [299]  Katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     {299.1}  Katamā  ca  bhikkhave  sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
     {299.2}  Katamo  ca  bhikkhave  sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
     {299.3}  Katamā  ca  bhikkhave  sammāvācā . Musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
     {299.4}   Katamo  ca  bhikkhave  sammākammanto  .  pāṇātipātā
veramaṇī   adinnādānā   veramaṇī   kāmesu   micchācārā  veramaṇī  ayaṃ
vuccati bhikkhave sammākammanto.
     {299.5} Katamo ca bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ  pahāya  sammāājīvena  jīvikaṃ  kappeti  ayaṃ  vuccati  bhikkhave
sammāājīvo.
     {299.6}  Katamo  ca  bhikkhave  sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ anuppādāya chandaṃ janeti vāyamati
Viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ     paggaṇhāti     padahati     anuppannānaṃ    kusalānaṃ    dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati     uppannānaṃ     kusalānaṃ    dhammānaṃ    ṭhitiyā    asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   .  ayaṃ  vuccati  bhikkhave
sammāvāyāmo.
     {299.7}  Katamā  ca  bhikkhave  sammāsati  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke    abhijjhādomanassaṃ    vedanāsu   vedanānupassī   viharati   .pe.
Citte   .pe.   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .   ayaṃ  vuccati  bhikkhave
sammāsati.
     {299.8} Katamo ca bhikkhave sammāsamādhi . Idha bhikkhave bhikkhu vivicceva
kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ   upasampajja   viharati  vitakkavicārānaṃ  vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
.pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca  pahānā  dukkhassa  ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ  upasampajja  viharati  .  ayaṃ  vuccati
Bhikkhave  sammāsamādhi  .  idaṃ  vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ.
     {299.9}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu   viharati   .   atthi   dhammāti   vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati
na  ca  kiñci  loke  upādiyati  .  evampi  kho  bhikkhave  bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu.
                     Saccapabbaṃ niṭṭhitaṃ.
                  Dhammānupassanā niṭṭhitā.
     [300]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā.
     {300.1}  Tiṭṭhantu  bhikkhave  satta  vassāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha vassāni. Pañca vassāni.
Cattāri  vassāni  .  tīṇi  vassāni  .  dve vassāni. Ekaṃ vassaṃ .pe.
Tiṭṭhatu  bhikkhave  ekaṃ  vassaṃ  .  yo  hi  koci  bhikkhave  ime cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭhe   va   dhamme   aññā   sati   vā
Upādisese anāgāmitā.
     {300.2}  Tiṭṭhantu  bhikkhave  satta  māsāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha māsāni. Pañca māsāni.
Cattāri  māsāni  .  tīṇi  māsāni  .  dve  māsāni  .  ekaṃ māsaṃ.
Addhamāsaṃ  1-  .pe.  tiṭṭhatu  bhikkhave  addhamāso. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  sattāhaṃ tassa dvinnaṃ phalānaṃ
aññataraṃ  phalaṃ  pāṭikaṅkhaṃ  diṭṭhe  va  dhamme  aññā  sati  vā upādisese
anāgāmitā 2-.
     {300.3}   Ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ      samatikkamāya      dukkhadomanassānaṃ      atthaṅgamāya
ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya    yadidaṃ    cattāro
satipaṭṭhānāti   .   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca  vuttanti .
Idamavoca    bhagavā    .    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.
                           ------------------
@Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.
                   Pāyāsirājaññasuttaṃ 1-



             The Pali Tipitaka in Roman Character Volume 10 page 340-352. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=294&items=7&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=294&items=7              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=294&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=294&items=7&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=294              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :