ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [328]  Purimena  3-  cāhaṃ  opammena  bhoto kassapassa attamano
abhiraddho    apicāhaṃ   imāni   vicitrāni   pañhāpaṭibhāṇāni   sotukāmo
evāhaṃ    bhavantaṃ   kassapaṃ   paccanikaṃ   kātabbaṃ   avamaññissaṃ   abhikkantaṃ
bho    kassapa    abhikkantaṃ    bho   kassapa   seyyathāpi   bho   kassapa
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
cakkhumanto  rūpāni  dakkhanti  evameva  bhotā  kassapena  anekapariyāyena
dhammo     pakāsito    esāhaṃ    bho    kassapa    bhagavantaṃ    gotamaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ   kassapo
@Footnote: 1 Ma. mātāpitaropi. 2 Ma. Yu. tvaṃ. 3 Ma. purimeneva ahaṃ. Yu.
@purimenevāhaṃ.
Dhāretu   ajjatagge   pāṇupetaṃ   saraṇaṅgataṃ  icchāmi  cāhaṃ  bho  kassapa
mahāyaññaṃ    yajituṃ    anusāsatu   maṃ   bhavaṃ   kassapo   yaṃ   mama   assa
dīgharattaṃ hitāya sukhāyāti.
     {328.1}   Yathārūpe  kho  rājañña  yaññe  gāvo  vā  haññanti
ajeḷakā   vā  haññanti  kukkuṭasūkarā  vā  haññanti  vividhā  vā  pāṇā
saṅghātaṃ   āpajjanti  paṭiggāhakā  ca  honti  micchādiṭṭhī  micchāsaṅkappā
micchāvācā   micchākammantā   micchāājīvā   micchāvāyāmā   micchāsatī
micchāsamādhī  .  evarūpo  kho  rājañña  yañño  na  mahapphalo  hoti  na
mahānisaṃso  na  mahājutiko  na  mahāvipphāro. Seyyathāpi rājañña kassako
bījanaṅgalaṃ  ādāya  vanaṃ  paviseyya  so  tattha  dukkhette  dubbhumme  1-
avihatakhāṇukaṇṭake   bījāni   patiṭṭhāpeyya  khaṇḍāni  pūtīni  vātātapahatāni
asāradāni   asukhasayitāni   devo   ca   na   kālena  kālaṃ  sammādhāraṃ
anuppaveccheyya    api   nu   tāni   bījāni   vuḍḍhiṃ   viruḷhiṃ   vepullaṃ
āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti.
     {328.2}  Na 2- evaṃ bho kassapa. Evameva kho rājañña yathārūpe
yaññe   gāvo  vā  haññanti  ajeḷakā  vā  haññanti  kukkuṭasūkarā  vā
haññanti   vividhā   vā   pāṇā   saṅghātaṃ   āpajjanti  paṭiggāhakā  ca
honti    micchādiṭṭhī    micchāsaṅkappā    micchāvācā    micchākammantā
micchāājīvā   micchāvāyāmā   micchāsatī   micchāsamādhī   .   evarūpo
@Footnote: 1 dubbhūmeti vā pāṭho. 2 Ma. Yu. no hidaṃ bho kassapa.
Kho    rājañña   yañño   na   mahapphalo   hoti   na   mahānisaṃso   na
mahājutiko na mahāvipphāro.
     {328.3}  Yathārūpe  ca  kho  rājañña  yaññe neva gāvo haññanti
na   ajeḷakā   haññanti   na   kukkuṭasūkarā  haññanti  na  vividhā  [1]-
pāṇā    saṅghātaṃ   āpajjanti   paṭiggāhakā   ca   honti   sammādiṭṭhī
sammāsaṅkappā      sammāvācā      sammākammantā      sammāājīvā
sammāvāyāmā   sammāsatī   sammāsamādhī   .   evarūpo   kho  rājañña
yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
     {328.4}   Seyyathāpi   rājañña   kassako   bījanaṅgalaṃ   ādāya
vanaṃ   paviseyya   so   tattha   sukkhette   subhumme   sivihatakhāṇukaṇṭake
bījāni   patiṭṭhāpeyya   akhaṇḍāni   apūtīni   avātātapahatāni   sāradāni
sukhasayitāni   devo   ca   kālena   kālaṃ   sammādhāraṃ  anuppaveccheyya
api   nu   tāni   bījāni   vuḍḍhiṃ  viruḷhiṃ  vepullaṃ  āpajjeyyuṃ  kassako
vā  vipulaṃ  phalaṃ  adhigaccheyyāti  .  evaṃ  bho  kassapa  .  evameva kho
rājañña   yathārūpe   yaññe   neva   gāvo   haññanti   na   ajeḷakā
haññanti   na   kukkuṭasūkarā  haññanti  na  vividhā  [2]-  pāṇā  saṅghātaṃ
āpajjanti    paṭiggāhakā    ca    honti   sammādiṭṭhī   sammāsaṅkappā
sammāvācā   sammākammantā   sammāājīvā   sammāvāyāmā   sammāsatī
sammāsamādhī   .   evarūpo   kho   rājañña   yañño   mahapphalo  hoti
mahānisaṃso mahājutiko mahāvipphāroti.



             The Pali Tipitaka in Roman Character Volume 10 page 390-392. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=328&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=328&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=328&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=328&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=328              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :