ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [329]     Athakho    pāyāsi    rājañño    dānaṃ    paṭṭhapesi
@Footnote: 1-2 Ma. vā.

--------------------------------------------------------------------------------------------- page393.

Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ . tasmiṃ kho pana dāne evarūpaṃ bhojanaṃ dīyati kāṇājikaṃ 1- bilaṅgadutiyaṃ corakāni 2- ca vatthāni guḷavālakāni . tasmiṃ kho pana dāne uttaro nāma māṇavo vāvaṭo 3- ahosi . so dānaṃ datvā evamanuddisati iminā dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti . Assosi kho pāyāsi rājañño uttaro kira māṇavo dānaṃ datvā evamanuddisati iminā 4- dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti. {329.1} Athakho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā etadavoca sabbaṃ 5- kira tvaṃ tāta uttara dānaṃ datvā evamanuddisasi iminā dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti . evaṃ bho . kasmā pana tvaṃ tāta uttara dānaṃ datvā evamanuddisasi iminā dānena .pe. mā parasminti na nu mayaṃ tāta uttara puññatthikā dānasseva phalaṃ pāṭikaṅkhinoti . bhoto kho dāne evarūpaṃ bhojanaṃ dīyati kāṇājikaṃ bilaṅgadutiyaṃ [6]- bhavaṃ pādāpi na iccheyya samphusituṃ kuto bhuñjituṃ corakāni ca vatthāni guḷavālakāni bhavaṃ pādāpi na iccheyya samphusituṃ kuto paridahituṃ bhavaṃ kho panamhākaṃ piyo manāpo kathaṃ mayaṃ piyaṃ manāpaṃ amanāpena saṃyojemāti . Tenahi tvaṃ tāta uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ @Footnote: 1 kajhājakanti vā pāṭho. 2 Ma. dhorakāni. Sī. Yu. therakāni. ito paraṃ @īdisameva. 3 Sī. Yu. vyāvaṭo. 4 Ma. imimāhaṃ. ito paraṃ īdisameva. @5 Ma. Yu. saccaṃ. 6 Ma. yaṃ.

--------------------------------------------------------------------------------------------- page394.

Bhojanaṃ paṭṭhapehi yādisāni cāhaṃ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehīti . evaṃ bhoti kho uttaro māṇavo pāyāsirājaññassa 1- paṭissutvā yādisaṃ bhojanaṃ pāyāsi rājañño bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi. {329.2} Athakho pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ 2- dānaṃ datvā apaviṭṭhaṃ 3- dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serīsakavimānaṃ . yo panetassa dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 392-394. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=329&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=329&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=329&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=329&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=329              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :