ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [95]  Athakho  māro  pāpimā  acirapakkante āyasmante ānande
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi . Ekamantaṃ
ṭhito    kho   māro   pāpimā   bhagavantaṃ   etadavoca   parinibbātudāni
bhante      bhagavā      parinibbātu     sugato     parinibbānakālodāni
Bhante bhagavato
     {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhū  na  sāvakā  bhavissanti  viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā  visāradā  bahussutā  dhammadharā  dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhuniyo  na sāvikā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
Desessantīti   etarahi   kho   pana  bhante  bhikkhuniyo  bhagavato  sāvikā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ     desenti    parinibbātudāni    bhante    bhagavā    parinibbātu
sugato parinibbānakālodāni bhante bhagavato
     {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  upāsakā  na sāvakā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho  pana  bhante  upāsakā bhagavato sāvakā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ    dhammaṃ    desenti    parinibbātudāni    bhante   bhagavā
parinibbātu sugato parinibbānakālodāni  bhante bhagavato
     {95.4}  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me  upāsikā  na  sāvikā  bhavissanti
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti       desessanti       paññapessanti      paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ  dhammaṃ  desessantīti
etarahi   kho  pana  bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo   sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi   yāva   me   idaṃ  brahmacariyaṃ  na  iddhañceva  bhavissati
phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti
etarahi  kho  pana  bhante  bhagavato  idaṃ  brahmacariyaṃ  iddhañceva   phītañca
vitthārikaṃ  bahujaññaṃ  puthubhūtaṃ  yāva  devamanussehi  suppakāsitaṃ parinibbātudāni
bhante    bhagavā    parinibbātu    sugato   parinibbānakālodāni   bhante
Bhagavatoti   .   evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
appossukko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa  parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
     {95.6}  Athakho  bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji  1-  .  ossaṭṭhe  ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi  bhiṃsanako  lomahaṃso  3-  devadundabhiyo  ca  phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi



             The Pali Tipitaka in Roman Character Volume 10 page 121-125. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=95&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=95&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=95&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=95&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :