ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                  Suttantapitake majjhimanikayassa
                       pathamo bhago
                        -------
                       mulapannasakam
           namo tassa bhagavato arahato sammasambuddhassa.
                      Mulapariyayavaggo
                        -------
                      mulapariyayasuttam
     [1]   Evamme   sutam   ekam   samayam  bhagava  ukkatthayam  viharati
subhagavane   salarajamule   .   tatra   kho   bhagava   bhikkhu  amantesi
bhikkhavoti   .   bhadanteti   te   bhikkhu  bhagavato  paccassosum  .  bhagava
etadavoca   sabbadhammamulapariyayam   vo   bhikkhave   desissami   1-   tam
sunatha   sadhukam   manasikarotha   bhasissamiti   .  evambhanteti  kho  te
bhikkhu bhagavato paccassosum.
     [2]   Bhagava   etadavoca   idha   bhikkhave   assutava  puthujjano
ariyanam    adassavi    ariyadhammassa    akovido   ariyadhamme   avinito
sappurisanam     adassavi    sappurisadhammassa    akovido    sappurisadhamme
avinito    pathavim    pathavito    sanjanati   pathavim   pathavito   sannatva
pathavim    mannati    pathaviya    mannati    pathavito    mannati   pathavimmeti
@Footnote: 1 Ma. Yu. desessami.
Mannati   pathavim   abhinandati   .  tam  kissa  hetu  .  aparinnatam  tassati
vadami.
     {2.1}   Apam   apato   sanjanati   apam  apato  sannatva
apam    mannati    apasmim    mannati    apato    mannati   apammeti
mannati   apam   abhinandati   .  tam  kissa  hetu  .  aparinnatam  tassati
vadami.
     {2.2}  Tejam  tejato  sanjanati  tejam  tejato  sannatva tejam
mannati    tejasmim    mannati    tejato    mannati   tejammeti   mannati
tejam abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.3}  Vayam  vayato  sanjanati  vayam  vayato  sannatva vayam
mannati    vayasmim    mannati    vayato    mannati   vayammeti   mannati
vayam abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.4}   Bhute  bhutato  sanjanati  bhute  bhutato  sannatva  bhute
mannati   bhutesu   mannati   bhutato   mannati   bhute   meti  mannati  bhute
abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.5}  Deve  devato  sanjanati deve devato sannatva deve
mannati   devesu   mannati  devato  mannati  deve  meti  mannati  deve
abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.6}   Pajapatim   pajapatito   sanjanati   pajapatim  pajapatito
sannatva     pajapatim     mannati    pajapatismim    mannati    pajapatito
mannati    pajapatimmeti   mannati   pajapatim   abhinandati   .   tam   kissa
hetu. Aparinnatam tassati vadami.
     {2.7}  Brahmam brahmato sanjanati brahmam brahmato sannatva brahmam
Mannati     brahmani    mannati    brahmato    mannati    brahmam    meti
mannati   brahmam   abhinandati  .  tam  kissa  hetu  .  aparinnatam  tassati
vadami.
     {2.8}  Abhassare  abhassarato  sanjanati abhassare abhassarato
sannatva    abhassare    mannati    abhassaresu   mannati   abhassarato
mannati    abhassare   meti   mannati   abhassare   abhinandati   .   tam
kissa hetu. Aparinnatam tassati vadami.
     {2.9}    Subhakinhe   1-   subhakinhato   sanjanati    subhakinhe
subhakinhato     sannatva    subhakinhe    mannati    subhakinhesu    mannati
subhakinhato     mannati     subhakinhe     meti     mannati     subhakinhe
abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.10}    Vehapphale    vehapphalato    sanjanati   vehapphale
vehapphalato    sannatva    vehapphale    mannati   vehapphalesu   mannati
vehapphalato     mannati     vehapphale    meti    mannati    vehapphale
abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.11}   Abhibhum   abhibhuto   sanjanati  abhibhum  abhibhuto  sannatva
abhibhum    mannati    abhibhusmim    mannati    abhibhuto    mannati   abhibhummeti
mannati   abhibhum   abhinandati   .  tam  kissa  hetu  .  aparinnatam  tassati
vadami.
     {2.12}   Akasanancayatanam   akasanancayatanato   sanjanati
akasanancayatanam           akasanancayatanato          sannatva
akasanancayatanam       mannati      akasanancayatanasmim      mannati
akasanancayatanato          mannati         akasanancayatanammeti
mannati           akasanancayatanam          abhinandati         .
@Footnote: 1 Yu. subhakinne. sabbattha idisameva.
Tam kissa hetu. Aparinnatam tassati vadami.
     {2.13}          Vinnanancayatanam          vinnanancayatanato
sanjanati vinnanancayatanam vinnanancayatanato
sannatva       vinnanancayatanam       mannati       vinnanancayatanasmim
mannati       vinnanancayatanato      mannati      vinnanancayatanammeti
mannati    vinnanancayatanam    abhinandati    .    tam   kissa   hetu  .
Aparinnatam tassati vadami.
     {2.14}          Akincannayatanam          akincannayatanato
sanjanati akincannayatanam akincannayatanato
sannatva       akincannayatanam       mannati       akincannayatanasmim
mannati       akincannayatanato      mannati      akincannayatanammeti
mannati    akincannayatanam    abhinandati    .    tam   kissa   hetu  .
Aparinnatam tassati vadami.
     {2.15}     Nevasannanasannayatanam     nevasannanasannayatanato
sanjanati       nevasannanasannayatanam       nevasannanasannayatanato
sannatva    nevasannanasannayatanam    mannati   nevasannanasannayatanasmim
mannati   nevasannanasannayatanato   mannati   nevasannanasannayatanammeti
mannati   nevasannanasannayatanam   abhinandati   .   tam   kissa   hetu .
Aparinnatam tassati vadami.
     {2.16}     Dittham    ditthato    sanjanati    dittham    ditthato
sannatva    dittham    mannati    ditthasmim    mannati    ditthato    mannati
ditthammeti   mannati  dittham  abhinandati  .  tam  kissa  hetu  .  aparinnatam
tassati vadami.
     {2.17}    Sutam   sutato   sanjanati   sutam   sutato   sannatva
Sutam     mannati     sutasmim     mannati    sutato    mannati    sutammeti
mannati   sutam   abhinandati   .   tam  kissa  hetu  .  aparinnatam  tassati
vadami.
     {2.18}   Mutam   mutato   sanjanati  mutam  mutato  sannatva  mutam
mannati     mutasmim    mannati    mutato    mannati    mutammeti    mannati
mutam abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     {2.19}   Vinnatam   vinnatato   sanjanati  vinnatam  vinnatato
sannatva     vinnatam     mannati    vinnatasmim    mannati    vinnatato
mannati    vinnatammeti   mannati   vinnatam   abhinandati   .   tam   kissa
hetu. Aparinnatam tassati vadami.
     {2.20}   Ekattam   ekattato   sanjanati  ekattam  ekattato
sannatva   ekattam   mannati   ekattasmim   mannati   ekattato   mannati
ekattammeti   mannati   ekattam   abhinandati   .   tam   kissa  hetu .
Aparinnatam tassati vadami.
     {2.21}   Nanattam   nanattato   sanjanati  nanattam  nanattato
sannatva     nanattam     mannati    nanattasmim    mannati    nanattato
mannati    nanattammeti   mannati   nanattam   abhinandati   .   tam   kissa
hetu. Aparinnatam tassati vadami.
     {2.22}     Sabbam    sabbato    sanjanati    sabbam    sabbato
sannatva    sabbam    mannati    sabbasmim    mannati    sabbato    mannati
sabbammeti    mannati    sabbam   abhinandati   .   tam   kissa   hetu  .
Aparinnatam tassati vadami.
     {2.23}     Nibbanam     nibbanato     sanjanati     nibbanam
nibbanato       sannatva       nibbanam      mannati      nibbanasmim
Mannati     nibbanato     mannati    nibbanammeti    mannati    nibbanam
abhinandati. Tam kissa hetu. Aparinnatam tassati vadami.
     Puthujjanavasena pathamanayabhumiparicchedo.
     [3]   Yopi  so  bhikkhave  bhikkhu  sekho  appattamanaso  anuttaram
yogakkhemam   patthayamano   viharati   .  sopi  pathavim  pathavito  abhijanati
pathavim    pathavito    abhinnaya    pathavim    mamanni    pathaviya   mamanni
pathavito   mamanni   pathavimmeti   mamanni   pathavim  mabhinandi  1-  .  tam
kissa   hetu  .  parinneyyam  tassati  vadami  .pe.  apam  tejam  vayam
bhute    deve   pajapatim   brahmam   abhassare   subhakinhe   vehapphale
abhibhum      akasanancayatanam      vinnanancayatanam     akincannayatanam
nevasannanasannayatanam   dittham   sutam   mutam   vinnatam   ekattam  nanattam
sabbam     nibbanam    nibbanato    abhijanati    nibbanam    nibbanato
abhinnaya    nibbanam    mamanni    nibbanasmim    mamanni    nibbanato
mamanni    nibbanammeti    mamanni    nibbanam    mabhinandi    .   tam
kissa hetu. Parinneyyam tassati vadami.
     Sekhavasena dutiyanayabhumiparicchedo.
     [4]    Yopi   so   bhikkhave   bhikkhu   araham  khinasavo  vusitava
katakaraniyo      ohitabharo     anuppattasadattho     parikkhinabhavasamyojano
sammadanna    vimutto    sopi    pathavim    pathavito   abhijanati   pathavim
@Footnote: 1 katthaci mabhinandati.
Pathavito    abhinnaya    pathavim    na    mannati    pathaviya   na   mannati
pathavito   na   mannati   pathavimmeti   na   mannati   pathavim  nabhinandati .
Tam   kissa   hetu   .   parinnatam  tassati  vadami  .pe.  apam  tejam
vayam   bhute   deve  pajapatim  brahmam  abhassare  subhakinhe  vehapphale
abhibhum      akasanancayatanam      vinnanancayatanam     akincannayatanam
nevasannanasannayatanam   dittham   sutam   mutam   vinnatam   ekattam  nanattam
sabbam     nibbanam    nibbanato    abhijanati    nibbanam    nibbanato
abhinnaya   nibbanam   na   mannati   nibbanasmim   na   mannati  nibbanato
na    mannati    nibbanammeti   na   mannati   nibbanam   nabhinandati  .
Tam kissa hetu. Parinnatam tassati vadami.
     Khinasavavasena tatiyanayabhumiparicchedo.
     [5]    Yopi   so   bhikkhave   bhikkhu   araham  khinasavo  vusitava
katakaraniyo      ohitabharo     anuppattasadattho     parikkhinabhavasamyojano
sammadanna    vimutto    sopi    pathavim    pathavito   abhijanati   pathavim
pathavito    abhinnaya    pathavim    na    mannati    pathaviya   na   mannati
pathavito   na   mannati   pathavimmeti   na   mannati   pathavim  nabhinandati .
Tam   kissa   hetu   .  khaya  ragassa  vitaragatta  .pe.  apam  tejam
vayam   bhute   deve  pajapatim  brahmam  abhassare  subhakinhe  vehapphale
abhibhum      akasanancayatanam      vinnanancayatanam     akincannayatanam
Nevasannanasannayatanam   dittham   sutam   mutam   vinnatam   ekattam  nanattam
sabbam     nibbanam    nibbanato    abhijanati    nibbanam    nibbanato
abhinnaya   nibbanam   na   mannati   nibbanasmim   na   mannati  nibbanato
na    mannati    nibbanammeti   na   mannati   nibbanam   nabhinandati  .
Tam kissa hetu. Khaya ragassa vitaragatta.
     Khinasavavasena catutthanayabhumiparicchedo.
     [6]    Yopi   so   bhikkhave   bhikkhu   araham  khinasavo  vusitava
katakaraniyo      ohitabharo     anuppattasadattho     parikkhinabhavasamyojano
sammadanna    vimutto    sopi    pathavim    pathavito   abhijanati   pathavim
pathavito    abhinnaya    pathavim    na    mannati    pathaviya   na   mannati
pathavito   na   mannati   pathavimmeti   na   mannati   pathavim  nabhinandati .
Tam   kissa   hetu   .  khaya  dosassa  vitadosatta  .pe.  apam  tejam
vayam   bhute   deve  pajapatim  brahmam  abhassare  subhakinhe  vehapphale
abhibhum      akasanancayatanam      vinnanancayatanam     akincannayatanam
nevasannanasannayatanam   dittham   sutam   mutam   vinnatam   ekattam  nanattam
sabbam     nibbanam    nibbanato    abhijanati    nibbanam    nibbanato
abhinnaya     nibbanam     na     mannati    nibbanasmim    na    mannati
nibbanato    na    mannati    nibbanammeti    na    mannati    nibbanam
nabhinandati. Tam kissa hetu. Khaya dosassa vitadosatta.
     Khinasavavasena pancamanayabhumiparicchedo.
     [7]    Yopi   so   bhikkhave   bhikkhu   araham  khinasavo  vusitava
katakaraniyo      ohitabharo     anuppattasadattho     parikkhinabhavasamyojano
sammadanna    vimutto    sopi    pathavim    pathavito   abhijanati   pathavi
pathavito    abhinnaya    pathavim    na    mannati    pathaviya   na   mannati
pathavito   na   mannati   pathavimmeti   na   mannati   pathavim  nabhinandati .
Tam   kissa   hetu   .  khaya  mohassa  vitamohatta  .pe.  apam  tejam
vayam   bhute  deve  pajapatim  brahmam  abhassare  subhakinhe   vehapphale
abhibhum      akasanancayatanam      vinnanancayatanam     akincannayatanam
nevasannanasannayatanam   dittham   sutam   mutam   vinnatam   ekattam  nanattam
sabbam   nibbanam   nibbanato   abhijanati  nibbanam  nibbanato  abhinnaya
nibbanam    na    mannati    nibbanasmim    na   mannati   nibbanato   na
mannati    nibbanammeti    na   mannati   nibbanam   nabhinandati   .   tam
kissa hetu. Khaya mohassa vitamohatta.
     Khinasavavasena chatthanayabhumiparicchedo.
     [8]    Tathagatopi  bhikkhave  araham  sammasambuddho  pathavim  pathavito
abhijanati   pathavim   pathavito   abhinnaya   pathavim   na   mannati   pathaviya
na    mannati    pathavito    na    mannati    pathavimmeti    na    mannati
pathavim   nabhinandati   .   tam  kissa  hetu  .  parinnatantam  tathagatassati
vadami   .pe.   apam   tejam   vayam   bhute   deve  pajapatim  brahmam
abhassare     subhakinhe     vehapphale     abhibhum    akasanancayatanam
Vinnanancayatanam         akincannayatanam        nevasannanasannayatanam
dittham    sutam    mutam    vinnatam    ekattam   nanattam   sabbam   nibbanam
nibbanato    abhijanati    nibbanam    nibbanato   abhinnaya   nibbanam
na    mannati    nibbanasmim    na    mannati    nibbanato   na   mannati
nibbanammeti    na    mannati    nibbanam   nabhinandati   .   tam   kissa
hetu. Parinnatantam tathagatassati vadami.
     Satthuvasena 1- sattamanayabhumiparicchedo.
     [9]    Tathagatopi  bhikkhave  araham  sammasambuddho  pathavim  pathavito
abhijanati   pathavim   pathavito   abhinnaya   pathavim   na   mannati   pathaviya
na    mannati    pathavito    na    mannati    pathavimmeti    na    mannati
pathavim   nabhinandati   .  tam  kissa  hetu  .  nandi  2-  dukkhassa  mulanti
iti  viditva  bhava  jati  bhutassa  jara  marananti  .  tasmatiha  bhikkhave
tathagato  sabbaso  tanhanam  khaya  viraga  nirodha  caga  patinissagga
anuttaram   sammasambodhim   abhisambuddhoti   vadami   .pe.   apam   tejam
vayam   bhute   deve  pajapatim  brahmam  abhassare  subhakinhe  vehapphale
abhibhum      akasanancayatanam      vinnanancayatanam     akincannayatanam
nevasannanasannayatanam   dittham   sutam   mutam   vinnatam   ekattam  nanattam
sabbam     nibbanam    nibbanato    abhijanati    nibbanam    nibbanato
abhinnaya   nibbanam   na   mannati   nibbanasmim   na   mannati  nibbanato
na    mannati    nibbanammeti   na   mannati   nibbanam   nabhinandati  .
@Footnote: 1 Si. sattharavasena. Ma. tathagatavasena .   2 Ma. Yu. nandi.
Tam   kissa   hetu   .   nandi   dukkhassa   mulanti   iti  viditva  bhava
jati   bhutassa  jara  marananti  .  tasmatiha  bhikkhave  tathagato  sabbaso
tanhanam    khaya    viraga   nirodha   caga   patinissagga   anuttaram
sammasambodhim abhisambuddhoti vadamiti.
     Satthuvasena atthamanayabhumiparicchedo.
     Idamavoca   bhagava  na  attamana  1-  te  bhikkhu  bhagavato  bhasitam
abhinandunti.
                 Mulapariyayasuttam nitthitam pathamam.
                    --------------
@Footnote: 1 Ma. Yu. ayam patho natthi.



             The Pali Tipitaka in Roman Character Volume 12 page 1-11. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=1&items=9&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=1&items=9&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=1&items=9&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=1&items=9&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :