ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [144]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
sattasu   bojjhaṅgesu   .   kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati  sattasu  bojjhaṅgesu  .  idha  bhikkhave  bhikkhu  santaṃ  vā  ajjhattaṃ
satisambojjhaṅgaṃ    atthi    me   ajjhattaṃ   satisambojjhaṅgoti   pajānāti
asantaṃ    vā    ajjhattaṃ    satisambojjhaṅgaṃ    natthi    me    ajjhattaṃ
satisambojjhaṅgoti     pajānāti     .     yathā     ca    anuppannassa
satisambojjhaṅgassa     uppādo     hoti    tañca    pajānāti    yathā
ca    uppannassa    satisambojjhaṅgassa    bhāvanāpāripūri    hoti   tañca
pajānāti.
     {144.1}  Santaṃ  vā  ajjhattaṃ  dhammavicayasambojjhaṅgaṃ  .... Santaṃ
vā    ajjhattaṃ    viriyasambojjhaṅgaṃ   ...   .   santaṃ   vā   ajjhattaṃ
pītisambojjhaṅgaṃ  ...  .  santaṃ  vā  ajjhattaṃ  passaddhisambojjhaṅgaṃ ....
Santaṃ   vā   ajjhattaṃ   samādhisambojjhaṅgaṃ  ...  .  santaṃ  vā  ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti    asantaṃ   vā   ajjhattaṃ   upekkhāsambojjhaṅgaṃ   natthi   me
ajjhattaṃ   upekkhāsambojjhaṅgoti   pajānāti   .  yathā  ca  anuppannassa
upekkhāsambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā
ca   uppannassa   upekkhāsambojjhaṅgassa   bhāvanāpāripūri   hoti   tañca
Pajānāti.
     {144.2}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu    dhammānupassī    viharati    samudayadhammānupassī    vā   dhammesu
viharati    vayadhammānupassī   vā   dhammesu   viharati   samudayavayadhammānupassī
vā   dhammesu   viharati   atthi   dhammāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati sattasu bojjhaṅgesu. Bojjhaṅgapabbaṃ. 1-



             The Pali Tipitaka in Roman Character Volume 12 page 115-116. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=144&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=144&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=144&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=144&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=144              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :