ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [232]  Katamassa  pañca  cetaso  vinibandhā  susamucchinnā  honti.
Idha   bhikkhave   bhikkhu   kāme  vītarāgo  hoti  vigatacchando  vigatapemo
vigatapipāso   vigatapariḷāho   vigatataṇho   .   yo  so  bhikkhave  bhikkhu
kāme  vītarāgo  hoti  vigatacchando  vigatapemo vigatapipāso vigatapariḷāho
vigatataṇho     tassa     cittaṃ     namati     ātappāya     anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    paṭhamo    cetaso   vinibandho
susamucchinno hoti.
     {232.1}  Puna  caparaṃ  bhikkhave  bhikkhu  kāye vītarāgo hoti .pe.
Rūpe   vītarāgo  hoti  .pe.  puna  caparaṃ  bhikkhave  bhikkhu  na  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  ananuyuñjanto  1-
viharati  .  yo  so  bhikkhave  bhikkhu  na  yāvadatthaṃ udarāvadehakaṃ bhuñjitvā
seyyasukhaṃ   passasukhaṃ   middhasukhaṃ   ananuyuñjanto   2-  viharati  tassa  cittaṃ
namati   ātappāya   anuyogāya  sātaccāya  padhānāya  yassa  cittaṃ  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   catuttho
cetaso vinibandho susamucchinno hoti.
     {232.2}   Puna   caparaṃ   bhikkhave  bhikkhu  na  aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carissati  3-  imināhaṃ  sīlena  vā  vattena  vā
tapena     vā     brahmacariyena    vā    devo    vā    bhavissāmi
@Footnote: 1-2 Ma. Yu. anuyutto. 3 Ma. Yu. carati.
Devaññataro    vāti   .   yo   so   bhikkhave   bhikkhu   na   aññataraṃ
devanikāyaṃ    paṇidhāya    brahmacariyaṃ   carissati   imināhaṃ   sīlena   vā
vattena   vā   tapena   vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro    vāti    tassa    cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    pañcamo   cetaso   vinibandho
susamucchinno   hoti   .   imassa  pañca  cetaso  vinibandhā  susamucchinnā
honti   .   yassa   kassaci   bhikkhave  bhikkhuno  ime  pañca  cetokhīlā
pahīnā   ime   pañca   cetaso   vinibandhā   susamucchinnā   honti  .
So    vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti
ṭhānametaṃ vijjati.



             The Pali Tipitaka in Roman Character Volume 12 page 209-210. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=232&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=232&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=232&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=232&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=232              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :