ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [274]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
ariṭṭhassa  nāma  bhikkhuno  gandhavādhipubbassa  1-  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti   .   assosuṃ   kho   sambahulā   bhikkhū   ariṭṭhassa  kira
nāma   bhikkhuno   gandhavādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {274.1}  Atha  kho  te  bhikkhū  yena ariṭṭho bhikkhu gandhavādhipubbo
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ  etadavocuṃ
saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā
kho   ahaṃ   āvuso   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  yeme
antarāyikā    dhammā    vuttā    bhagavatā    te   paṭisevato   nālaṃ
antarāyāyāti   .   atha   kho  te  bhikkhū  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ
@Footnote: 1 Ma. Yu. gaddhabādhi.... ito paraṃ evaṃ ñātabbaṃ.
Etasmā     pāpakā     diṭṭhigatā     vivecetukāmā     samanuyuñjanti
samanuggāhanti   samanubhāsanti   mā   hevaṃ   āvuso   ariṭṭha  avaca  mā
bhagavantaṃ  abbhācikkhi  na  hi  sādhu  bhagavato  abbhakkhānaṃ  na hi bhagavā evaṃ
vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  vuttā
bhagavatā    alañca   pana   te   paṭisevato   antarāyāya   appassādā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo   aṭṭhikaṅkhalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo     ettha     bhiyyo     maṃsapesūpamā     kāmā     vuttā
bhagavatā ....
     {274.2}  Tiṇukkūpamā kāmā vuttā bhagavatā .... Aṅgārakāsūpamā
kāmā  vuttā  bhagavatā  ... . Supinakūpamā kāmā vuttā bhagavatā ....
Yācitakūpamā  kāmā  vuttā  bhagavatā  ...  .  rukkhaphalūpamā kāmā vuttā
bhagavatā  ...  .  asisūnūpamā  kāmā  vuttā bhagavatā .... Sattisūlūpamā
kāmā   vuttā  bhagavatā  ...  .  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā    bahūpāyāsā    ādīnavo   ettha   bhiyyoti   .   evampi
kho   ariṭṭho   bhikkhu   gandhavādhipubbo   tehi   bhikkhūhi  samanuyuñjiyamāno
samanuggāhiyamāno   samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ  thāmasā
parāmassa  1-  abhinivissa  voharati  evaṃ  byā  kho  ahaṃ āvuso bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   yeme  antarāyikā  dhammā  vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     [275]    Yato   kho   te   bhikkhū   nāsakkhiṃsu   ariṭṭhaṃ   bhikkhuṃ
@Footnote: 1 Po. Ma. parāmāsā.
Gandhavādhipubbaṃ  etasmā  pāpakā  diṭṭhigatā  vivecetuṃ  atha  kho te bhikkhū
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ   ariṭṭhassa   nāma  bhante  bhikkhuno  gandhavādhipubbassa  evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā   yeme   antarāyikā   dhammā   vuttā  bhagavatā  te  paṭisevato
nālaṃ   antarāyāyāti   assumhā   kho   mayaṃ   bhante   ariṭṭhassa  kira
nāma   bhikkhuno   gandhavādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti
     {275.1}  atha  kho  mayaṃ  bhante yena ariṭṭho bhikkhu gandhavādhipubbo
tenupasaṅkamimhā     upasaṅkamitvā     ariṭṭhaṃ     bhikkhuṃ    gandhavādhipubbaṃ
etadavocumhā  saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ diṭṭhigataṃ
uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā  yeme
antarāyikā  dhammā  vuttā  bhagavatā  te  paṭisevato nālaṃ antarāyāyāti
evaṃ   vutte  bhante  ariṭṭho  bhikkhu  gandhavādhipubbo  amhe  etadavoca
evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti  atha  kho  mayaṃ  bhante  ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etasmā
pāpakā    diṭṭhigatā    vivecetukāmā    samanuyuñjimhā   samanuggāhimhā
Samanubhāsimhā    mā   hevaṃ   āvuso   ariṭṭha   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  vuttā
bhagavatā    alañca   pana   te   paṭisevato   antarāyāya   appassādā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo   aṭṭhikaṅkhalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo   ettha   bhiyyo  .pe.  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti
     {275.2}   evampi   kho  bhante  ariṭṭho  bhikkhu  gandhavādhipubbo
amhehi      samanuyuñjiyamāno     samanuggāhiyamāno     samanubhāsiyamāno
tadeva   pāpakaṃ   diṭṭhigataṃ   thāmasā  parāmassa  abhinivissa  voharati  evaṃ
byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā yeme
antarāyikā  dhammā  vuttā  bhagavatā  te  paṭisevato nālaṃ antarāyāyāti
yato   kho   mayaṃ   bhante   nāsakkhimhā   ariṭṭhaṃ   bhikkhuṃ  gandhavādhipubbaṃ
etasmā   pāpakā   diṭṭhigatā   vivecetuṃ  atha  mayaṃ  etamatthaṃ  bhagavato
ārocemāti.
     [276]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ  āmantehi
satthā   taṃ   āvuso  ariṭṭha  āmantetīti  .  evaṃ  bhanteti  kho  so
bhikkhu    bhagavato   paṭissutvā   yena   ariṭṭho   bhikkhu   gandhavādhipubbo
tenupasaṅkami   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ   etadavoca
Satthā  taṃ  āvuso  ariṭṭha  āmantetīti  .  evamāvusoti  kho  ariṭṭho
bhikkhu    gandhavādhipubbo    tassa   bhikkhuno   paṭissutvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ  bhagavā  etadavoca
saccaṃ   kira   te   ariṭṭha   evarūpaṃ   pāpakaṃ  diṭṭhigataṃ  uppannaṃ  tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {276.1}   Evaṃ  byā  kho  ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato   nālaṃ   antarāyāyāti  .  kassa  kho  nāma  tvaṃ  moghapurisa
mayā   evaṃ   dhammaṃ   desitaṃ   ājānāsi   .   nanu   mayā  moghapurisa
anekapariyāyena    antarāyikā    dhammā   vuttā   alañca   pana   te
paṭisevato   antarāyāya   appassādā   kāmā  vuttā  mayā  bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo  aṭṭhikaṅkhalūpamā  kāmā  vuttā
mayā  ...  .  maṃsapesūpamā  kāmā vuttā mayā .... Tiṇukkūpamā kāmā
vuttā  mayā .... Aṅgārakāsūpamā kāmā vuttā mayā .... Supinakūpamā
kāmā vuttā mayā .... Yācitakūpamā kāmā vuttā mayā .... Rukkhaphalūpamā
kāmā vuttā mayā .... Asisūnūpamā kāmā vuttā mayā .... Sattisūlūpamā
kāmā  vuttā  mayā  ...  .  sappasirūpamā  kāmā vuttā mayā bahudukkhā
bahūpāyāsā  ādīnavo  ettha  bhiyyo  atha  ca  pana tvaṃ moghapurisa attanā
Duggahitena   amhe  ceva  abbhācikkhasi  attānañca  khanasi  bahuñca  apuññaṃ
pasavasi   tañhi  te  moghapurisa  bhavissati  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha  kho  bhagavā  bhikkhū  āmantesi  taṃ  kiṃ  maññatha  bhikkhave  apināyaṃ 1-
ariṭṭho   bhikkhu   gandhavādhipubbo   usmikatopi   imasmiṃ   dhammavinayeti .
Kiñhi  2-  siyā  bhante  no  hetaṃ  bhanteti  .  evaṃ  vutte  ariṭṭho
bhikkhu    gandhavādhipubbo   tuṇhībhūto   maṅkubhūto   pattakkhandho   adhomukho
pajjhāyanto appaṭibhāṇo nisīdi.
     [277]   Atha   kho  bhagavā  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ  tuṇhībhūtaṃ
maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ    appaṭibhāṇaṃ   viditvā
ariṭṭhaṃ    bhikkhuṃ    gandhavādhipubbaṃ   etadavoca   paññāyissasi   kho   tvaṃ
moghapurisa    etena    sakena   pāpakena   diṭṭhigatena   idhāhaṃ   bhikkhū
paṭipucchissāmīti   .   atha   kho  bhagavā  bhikkhū  āmantesi  tumhepi  me
bhikkhave  evaṃ  dhammaṃ  desitaṃ ājānātha yathāyaṃ ariṭṭho bhikkhu gandhavādhipubbo
attanā     duggahite     amhe    ceva    abbhācikkhati    attānañca
khanati   bahuñca   apuññaṃ  pasavatīti  .  no  hetaṃ  bhante  anekapariyāyena
hi   no   bhante   antarāyikā   dhammā   vuttā  bhagavatā  alañca  pana
te   paṭisevato   antarāyāya   appassādā   kāmā   vuttā  bhagavatā
bahudukkhā    bahūpāyāsā    ādīnavo   ettha   bhiyyo   aṭṭhikaṅkhalūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo    .pe.    sappasirūpamā   kāmā   vuttā   bhagavatā   bahudukkhā
@Footnote: 1 Po. atha panāyaṃ. 2 Po. kiñci siyā.
Bahūpāyāsā  ādīnavo  ettha  bhiyyoti  .  sādhu  1-  kho  me  tumhe
bhikkhave   evaṃ   dhammaṃ   desitaṃ   ājānātha   anekapariyāyena  hi  vo
bhikkhave  antarāyikā  dhammā  vuttā  mayā  alañca  pana  te  paṭisevato
antarāyāya     appassādā     kāmā    vuttā    mayā    bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo  aṭṭhikaṅkhalūpamā  kāmā  vuttā
mayā    bahudukkhā    bahūpāyāsā   ādīnavo   ettha   bhiyyo   .pe.
Sappasirūpamā   kāmā   vuttā   mayā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyo   atha   ca   panāyaṃ   ariṭṭho   bhikkhu   gandhavādhipubbo
attanā   duggahitena   amhe   ceva   abbhācikkhati   attānañca   khanati
bahuñca    apuññaṃ    pasavati    tañhi    tassa    moghapurisassa    bhavissati
dīgharattaṃ   ahitāya   dukkhāya  .  so  vata  bhikkhave  aññatreva  kāmehi
aññatra   kāmasaññāya   aññatra   kāmavitakkehi   kāme   paṭisevissatīti
netaṃ ṭhānaṃ vijjati.
     [278]   Idha   bhikkhave  ekacce  moghapurisā  dhammaṃ  pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
na   upaparikkhanti   tesaṃ   te   dhammā   paññāya   atthaṃ   anupaparikkhataṃ
na   nijjhānaṃ   khamanti   te   upārambhānisaṃsā  ceva  dhammaṃ  pariyāpuṇanti
itivādappamokkhānisaṃsā   ca   yassatthāya   dhammaṃ   pariyāpuṇanti   tañcassa
@Footnote: 1 Sī. Yu. sādhu bhikkhave. 2 Ma. sādhu sādhu bhikkhave.
Atthaṃ   nānubhonti   tesaṃ   te   dhammā   duggahitā   dīgharattaṃ  ahitāya
dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.
     {278.1}  Seyyathāpi  bhikkhave  puriso  alagaddatthiko alagaddagavesī
alagaddapariyesanaṃ  caramāno  so  passeyya  mahantaṃ  alagaddaṃ  tamenaṃ bhoge
vā  naṅguṭṭhe  vā  gaṇheyya  tassa  so  alagaddo  paṭinivattitvā hatthe
vā  bāhāya  vā  aññatarasmiṃ  vā  aṅgapaccaṅge  ḍaṃseyya so tatonidānaṃ
maraṇaṃ  vā  niggaccheyya  maraṇamattaṃ  vā  dukkhaṃ  taṃ  kissa hetu duggahitattā
bhikkhave  alagaddassa  evameva  kho  bhikkhave  idhekacce  moghapurisā dhammaṃ
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ  vedallaṃ  te  taṃ  dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ paññāya
atthaṃ  na  upaparikkhanti  tesaṃ  te  dhammā  paññāya  atthaṃ  anupaparikkhataṃ na
nijjhānaṃ    khamanti   te   upārambhānisaṃsā   ceva   dhammaṃ   pariyāpuṇanti
itivādappamokkhānisaṃsā   ca  yassatthāya  1-  dhammaṃ  pariyāpuṇanti  tañcassa
atthaṃ   nānubhonti   tesaṃ   te   dhammā   duggahitā   dīgharattaṃ  ahitāya
dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.
     [279]  Idha  pana  bhikkhave  ekacce  kulaputtā  dhammaṃ pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
upaparikkhanti    tesaṃ    te    dhammā    paññāya    atthaṃ   upaparikkhataṃ
@Footnote: 1 Ma. yassa catthāya.
Nijjhānaṃ   khamanti   te   na   ceva  upārambhānisaṃsā  dhammaṃ  pariyāpuṇanti
na    itivādappamokkhānisaṃsā    ca    yassatthāya    dhammaṃ   pariyāpuṇanti
tañcassa   atthaṃ   anubhonti  tesaṃ  te  dhammā  sugahitā  dīgharattaṃ  hitāya
sukhāya saṃvattanti taṃ kissa hetu sugahitattā bhikkhave dhammānaṃ.
     {279.1}  Seyyathāpi  bhikkhave  puriso  alagaddatthiko alagaddagavesī
alagaddapariyesanaṃ   caramāno   so   passeyya   mahantaṃ   alagaddaṃ  tamenaṃ
ajapadena    daṇḍena    suniggahitaṃ    niggaṇheyya    ajapadena   daṇḍena
suniggahitaṃ    niggahetvā    gīvāyaṃ   sugahitaṃ   gaṇheyya   kiñcāpi   so
bhikkhave   alagaddo   tassa   purisassa   hatthaṃ   vā  bāhaṃ  vā  aññataraṃ
vā  aṅgapaccaṅgaṃ  bhogehi  palivedheyya  atha  kho  so  neva  tatonidānaṃ
maraṇaṃ  vā  niggaccheyya  maraṇamattaṃ  vā  dukkhaṃ  taṃ  kissa  hetu sugahitattā
bhikkhave  alagaddassa  evameva  kho  bhikkhave  idhekacce  kulaputtā  dhammaṃ
pariyāpuṇanti    suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ
jātakaṃ   abbhūtadhammaṃ   vedallaṃ   te   taṃ   dhammaṃ   pariyāpuṇitvā   tesaṃ
dhammānaṃ   paññāya   atthaṃ   upaparikkhanti   tesaṃ   te   dhammā  paññāya
atthaṃ   upaparikkhataṃ   nijjhānaṃ   khamanti   te   na  ceva  upārambhānisaṃsā
dhammaṃ    pariyāpuṇanti    na    itivādappamokkhānisaṃsā    ca   yassatthāya
dhammaṃ     pariyāpuṇanti    tañcassa    atthaṃ    anubhonti    tesaṃ    te
dhammā    sugahitā    dīgharattaṃ   hitāya   sukhāya   saṃvattanti   taṃ   kissa
hetu    sugahitattā    bhikkhave    dhammānaṃ    .    tasmātiha   bhikkhave
Yassa   me   bhāsitassa   atthaṃ   ājāneyyātha   tathā  naṃ  dhāreyyātha
yassa   ca   pana   me   bhāsitassa   atthaṃ  na  ājāneyyātha  ahaṃ  vo
tattheva   paṭipucchitabbo   ye   vā   panassu   viyattā   bhikkhū  kullūpamaṃ
vo   bhikkhave   dhammaṃ   desissāmi   nittharaṇatthāya   no  gahaṇatthāya  taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [280]    Bhagavā    etadavoca    seyyathāpi   bhikkhave   puriso
addhānamaggapaṭipanno    so    passeyya   mahantaṃ   udakaṇṇavaṃ   orimatīraṃ
sāsaṅkaṃ   sappaṭibhayaṃ   pārimatīraṃ   khemaṃ   appaṭibhayaṃ   na   cāssa  nāvā
santāraṇī   uttarasetu   vā   apārā   pāraṃ  gamanāya  tassa  evamassa
ayaṃ   kho   mahā   udakaṇṇavo   orimatīraṃ  sāsaṅkaṃ  sappaṭibhayaṃ  pārimatīraṃ
khemaṃ   appaṭibhayaṃ   natthi  ca  nāvā  santāraṇī  uttarasetu  vā  apārā
pāraṃ    gamanāya    yannūnāhaṃ   tiṇakaṭṭhasākhāpalāsaṃ   saṅkaḍḍhitvā   kullaṃ
bandhitvā   taṃ   kullaṃ   nissāya   hatthehi  ca  pādehi  ca  vāyamamāno
sotthinā pāraṃ uttareyyanti.
     {280.1}   Atha   kho   so  bhikkhave  puriso  tiṇakaṭṭhasākhāpalāsaṃ
saṅkaḍḍhitvā   kullaṃ   bandhitvā  taṃ  kullaṃ  nissāya  hatthehi  ca  pādehi
ca  vāyamamāno  sotthinā  pāraṃ  uttareyya  tassa  [1]- uttiṇṇassa 2-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ    imaṃ   kullaṃ   sīse   3-   vā   āropetvā
@Footnote: 1 Ma. purisassa. 2 Yu. tiṇṇassa. 3 Ma. thale vā ussādetvā udake vā
@opilāpetvā.
Khandhe  vā  paccāropetvā  yenakāmaṃ  pakkameyyanti  .  taṃ  kiṃ  maññatha
bhikkhave   api   nu   so   puriso   evaṃkārī   tasmiṃ  kulle  kiccakārī
assāti   .   no  hetaṃ  bhante  .  kathaṃkārī  ca  so  bhikkhave  puriso
tasmiṃ   kulle  kiccakārī  assa  .  idha  bhikkhave  tassa  purisassa  [1]-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ   imaṃ  kullaṃ  thale  vā  ussāpetvā  2-  udake
vā   opilāpetvā   yenakāmaṃ   pakkameyyanti  .  evaṃkārī  kho  so
bhikkhave   puriso   tasmiṃ   kulle   kiccakārī   assa  .  evameva  kho
bhikkhave    kullūpamo    mayā    dhammo   desito   nittharaṇatthāya   no
gahaṇatthāya    kullūpamaṃ    vo   bhikkhave   dhammaṃ   desitaṃ   ājānantehi
dhammāpi vo pahātabbā pageva adhammā.
     [281]   Chayimāni   bhikkhave   diṭṭhiṭṭhānāni   .  katamāni  cha .
Idha   bhikkhave   assutavā   puthujjano   ariyānaṃ   adassāvī  ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido    sappurisadhamme    avinīto   rūpaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   vedanaṃ   etaṃ   mama  esohamasmi
eso   me   attāti   samanupassati   saññaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   saṅkhāre  etaṃ  mama  esohamasmi
@Footnote: 1 Yu. tiṇṇassa. Sī. Yu. ussāretvā. 2 Ma. usasādetvā.
Eso   me  attāti  samanupassati  yampidaṃ  1-  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tampi   etaṃ   mama  esohamasmi
eso    me   attāti   samanupassati   yampidaṃ   2-   diṭṭhiṭṭhānaṃ   so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo    sassatisamaṃ    tatheva   ṭhassāmīti   tampi   etaṃ   mama
esohamasmi eso me attāti samanupassati.
     {281.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa    kovido   sappurisadhamme   suvinīto   rūpaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassati   vedanaṃ   netaṃ   mama
nesohamasmi    na   meso   attāti   samanupassati   saññaṃ   netaṃ   mama
nesohamasmi    na    meso    attāti   samanupassati   saṅkhāre   netaṃ
mama    nesohamasmi   na   meso   attāti   samanupassati   yampidaṃ   3-
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ  anuvicaritaṃ  manasā  tampi
netaṃ   mama   nesohamasmi   na  meso  attāti  samanupassati  yampidaṃ  3-
diṭṭhiṭṭhānaṃ   so   loko   so   attā  so  pecca  bhavissāmi  nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassāmīti  tampi
netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati  so  evaṃ
samanupassanto asati na paritassatīti.
     [282]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
siyā   nu   kho   bhante  bahiddhā  asati  paritassanāti  .  siyā  bhikkhūti
@Footnote:1-2-3 Po. Ma. yampi taṃ.
Bhagavā   avoca   idha   bhikkhu   ekaccassa   evaṃ  hoti  ahu  vata  me
taṃ   vata   me   natthi   siyā   vata  me  taṃ  vatāhaṃ  na  labhāmīti  so
socati    kilamati    paridevati   urattāḷiṃ   kandati   sammohaṃ   āpajjati
evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti.
     {282.1}   Siyā   pana  bhante  bahiddhā  asati  aparitassanāti .
Siyā  bhikkhūti  bhagavā  avoca  idha  bhikkhu  ekaccassa na evaṃ hoti ahu vata
me  taṃ  vata  me  natthi siyā vata me taṃ vatāhaṃ na labhāmīti so na socati na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti.
     {282.2}  Siyā  nu  kho  bhante  ajjhattaṃ  asati  paritassanāti .
Siyā  bhikkhūti  bhagavā  avoca  idha  bhikkhu  ekaccassa  evaṃ diṭṭhi hoti so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo     sassatisamaṃ     tatheva    ṭhassāmīti    so    suṇāti
tathāgatassa   vā   tathāgatasāvakassa   vā   sabbesaṃ  diṭṭhiṭṭhānādhiṭṭhāna-
pariyuṭṭhānābhinivesānusayānaṃ       samugghātāya       sabbasaṅkhārasamathāya
sabbūpadhipaṭinissaggāya       taṇhakkhayāya       virāgāya       nirodhāya
nibbānāya dhammaṃ desentassa.
     {282.3}   Tassevaṃ   hoti   ucchijjissāmi  nāmassu  vinassissāmi
nāmassu  nassu  nāma  bhavissāmīti  so  socati  kilamati  paridevati urattāḷiṃ
kandati   sammohaṃ  āpajjati  evaṃ  kho  bhikkhu  ajjhattaṃ  asati  paritassanā
hotīti  .  siyā  1-  pana  bhante  ajjhattaṃ  asati  aparitassanāti. Siyā
@Footnote: 1 Po. siyā nukho bhante.
Bhikkhūti   bhagavā  avoca  idha  bhikkhave  ekaccassa  na  evaṃ  diṭṭhi  hoti
so   loko  so  attā  so  pecca  bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo     sassatisamaṃ     tatheva    ṭhassāmīti    so    suṇāti
tathāgatassa   vā   tathāgatasāvakassa   vā   sabbesaṃ  diṭṭhiṭṭhānādhiṭṭhāna-
pariyuṭṭhānābhinivesānusayānaṃ       samugghātāya       sabbasaṅkhārasamathāya
sabbūpadhipaṭinissaggāya    taṇhakkhayāya    virāgāya   nirodhāya   nibbānāya
dhammaṃ   desentassa   .   tassa  na  evaṃ  hoti  ucchijjissāmi  nāmassu
vinassissāmi   nāmassu   nassu   nāma   bhavissāmīti   so  na  socati  na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti.
     [283] Taṃ 1- bhikkhave pariggahaṃ pariggaṇheyyātha yvāssa 2- pariggaho
nicco  dhuvo  sassato  avipariṇāmadhammo  sassatisamaṃ  tatheva  tiṭṭheyya  3-
passatha  no  tumhe  bhikkhave  taṃ  pariggahaṃ  yvāssa  2-  pariggaho nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   tiṭṭheyyāti .
No  hetaṃ  bhante  .  sādhu  bhikkhave  ahampi  kho  taṃ  bhikkhave  pariggahaṃ
na   samanupassāmi   yvāssa   2-   pariggaho   nicco   dhuvo   sassato
avipariṇāmadhammo  sassatisamaṃ tatheva tiṭṭheyya.
     {283.1}   Taṃ  bhikkhave  attavādupādānaṃ  upādiyetha  yassa   4-
attavādupādānaṃ     upādiyato     na     uppajjeyyuṃ    sokaparideva-
dukkhadomanassupāyāsā     passatha     no     tumhe    bhikkhave    taṃ
@Footnote: 1 Po. tañca bhikkhave. 2 Po. yavāssu pariggaho. 3 Po. tiṭṭheyyāti.
@4 Sī. Yu. yaṃ assa.
Attavādupādānaṃ   yassa   attavādupādānaṃ   upādiyato   na  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti   .   no   hetaṃ   bhante   .  sādhu
bhikkhave   ahampi   kho   taṃ   bhikkhave  attavādupādānaṃ  na  samanupassāmi
yassa   attavādupādānaṃ   upādiyato   na  uppajjeyyuṃ  sokaparidevadukkha-
domanassupāyāsā.
     {283.2}   Taṃ   bhikkhave  diṭṭhinissayaṃ  nissayetha  yassa  diṭṭhinissayaṃ
nissayato      na      uppajjeyyuṃ     sokaparidevadukkhadomanassupāyāsā
passatha  no  tumhe  bhikkhave  taṃ  diṭṭhinissayaṃ  yassa  diṭṭhinissayaṃ  nissayato
na    uppajjeyyuṃ   sokaparidevadukkhadomanassupāyāsāti   .   no   hetaṃ
bhante   .   sādhu   bhikkhave   ahampi   kho   taṃ   bhikkhave  diṭṭhinissayaṃ
na    samanupassāmi    yassa    diṭṭhinissayaṃ   nissayato   na   uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā.
     [284]   Attani   vā  bhikkhave  sati  attaniyaṃ  meti  assāti .
Evaṃ  bhante  .  attaniye  vā  bhikkhave  sati  attā  meti  assāti.
Evaṃ  bhante  .  attani  ca  bhikkhave  attaniye  1-  ca saccato thetato
anupalabbhiyamāne   yampidaṃ  2-  diṭṭhiṭṭhānaṃ  so  loko  so  attā  so
pecca   bhavissāmi   nicco   dhuvo   sassato  avipariṇāmadhammo  sassatisamaṃ
tatheva   ṭhassāmīti   nanāyaṃ   bhikkhave  kevalo  paripūro  bāladhammoti .
Kiñhi  no  siyā  bhante  kevalo hi 3- bhante 4- paripūro bāladhammoti.
Taṃ   kiṃ   maññatha   bhikkhave   rūpaṃ   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
@Footnote: 1 Po. attaniyeva saccato thetato ca. 2 Po. Ma. yampitaṃ.
@3-4 Sī. Yu. ayaṃ pāṭho natthi.
Bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama   esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ
kiṃ  maññatha  bhikkhave  vedanā  .pe.  saññā  ... Saṅkhārā ... Viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
     {284.1}  No  hetaṃ  bhante  .  tasmātiha  bhikkhave  yaṅkiñci rūpaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ rūpaṃ netaṃ mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   yākāci  vedanā  .pe.  yākāci  saññā  ...  yekeci
saṅkhārā    ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ
vā   bahiddhā   vā   oḷārikaṃ   vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā
yaṃ   dūre   santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama  nesohamasmi
na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [285]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako  rūpasmiṃpi
nibbindati   vedanāyapi   nibbindati  saññāyapi  nibbindati  saṅkhāresupi  1-
nibbindati   viññāṇasmiṃpi   nibbindati   nibbindaṃ   2-   virajjati   virāgā
@Footnote: 1 Sī. Ma. Yu. pañcasu ṭhānesu pisaddo na dissati. 2 Ma. nibbidā.
Vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ
brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānātīti  1-  .  ayaṃ
vuccati     bhikkhave    bhikkhu    ukkhittapaligho    itipi    saṅkiṇṇaparikkho
itipi    abbhūḷhesiko    itipi   niraggaḷo   itipi   ariyo   pannaddhajo
pannabhāro visaṃyutto itipi.
     {285.1}   Kathañca   bhikkhave  bhikkhu  ukkhittapaligho  hoti  .  idha
bhikkhave   bhikkhuno   avijjā   pahīnā  hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
ukkhittapaligho hoti.
     {285.2}      Kathañca     bhikkhave     bhikkhu     saṅkiṇṇaparikkho
hoti    .    idha    bhikkhave   bhikkhuno   ponobbhaviko   jātisaṅkhāro
pahīno    hoti    ucchinnamūlo   tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammo evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikkho hoti.
     {285.3}   Kathañca   bhikkhave  bhikkhu  abbhūḷhesiko  hoti  .  idha
bhikkhave   bhikkhuno   taṇhā   pahīnā   hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
abbhūḷhesiko  hoti  .  kathañca  bhikkhave  bhikkhu  niraggaḷo  hoti  .  idha
bhikkhave    bhikkhuno   pañcorambhāgiyāni   saññojanāni   pahīnāni   honti
ucchinnamūlāni       tālāvatthukatāni       anabhāvaṅgatāni       āyatiṃ
anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
     {285.4}    Kathañca    bhikkhave    bhikkhu    ariyo    pannaddhajo
pannabhāro     visaṃyutto     hoti    .    idha    bhikkhave    bhikkhuno
asmimāno      pahīno      hoti      ucchinnamūlo     tālāvatthukato
@Footnote: 1 Po. Ma. itisaddo natthi.
Anabhāvaṅgato    āyatiṃ   anuppādadhammo   evaṃ   kho   bhikkhave   bhikkhu
ariyo pannaddhajo pannabhāro visaṃyutto hoti.
     [286]   Evaṃ   vimuttacittaṃ  kho  bhikkhave  bhikkhuṃ  saindā  devā
sabrahmakā    sapajāpatikā    anvesantā    nādhigacchanti   idaṃ   nissitaṃ
tathāgatassa   viññāṇanti   taṃ   kissa   hetu  diṭṭhevāhaṃ  bhikkhave  dhamme
tathāgataṃ  ananuvajjoti  1-  vadāmi . Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ
eke   samaṇabrāhmaṇā   asatā   tucchā   musā  abhūtena  abbhācikkhanti
venayiko   samaṇo   gotamo   sato   sattassa   ucchedaṃ   vināsaṃ  vibhavaṃ
paññāpetīti   .   yathā   cāhaṃ   bhikkhave   na  yathā  cāhaṃ  na  vadāmi
tathā    maṃ    te   bhonto   samaṇabrāhmaṇā   asatā   tucchā   musā
abhūtena   abbhācikkhanti   venayiko   samaṇo   gotamo   sato   sattassa
ucchedaṃ   vināsaṃ  vibhavaṃ  paññāpetīti  .  pubbe  cāhaṃ  bhikkhave  etarahi
ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ.
     {286.1} Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti
vihesenti  ghaṭṭenti  2-  tatra  bhikkhave  tathāgatassa na hoti āghāto na
appaccayo  na  cetaso  anabhinandi  3- . Tatra ce bhikkhave pare tathāgataṃ
sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave  tathāgatassa  na
hoti ānando na somanassaṃ  [4]- cetaso ubbilāvitattaṃ. Tatra ce bhikkhave
@Footnote: 1 Ma. ananuvijjo. Yu. ananuvejjoti vadāmi. 2 Sī. Ma. Yu. vihesenti ghaṭṭentīti
@ime pāṭhā na dissanti. 3 Sī. Ma. Yu. anabhiraddhi. 4 Ma. Yu. nasaddo dissati.
Pare  tathāgataṃ  sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave
tathāgatassa   evaṃ   hoti   yaṃ   kho  idaṃ  pubbe  pariññātaṃ  tattha  me
evarūpā kārā karīyantīti.
     [287]   Tasmātiha   bhikkhave   tumhe   cepi  pare  akkoseyyuṃ
paribhāseyyuṃ  roseyyuṃ  viheseyyuṃ  ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto
na  appaccayo  na  cetaso  abhinandi  2-  karaṇīyā  .  tasmātiha bhikkhave
tumhe   cepi   pare   sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ  tatra
tumhehi   na   ānando   na   somanassaṃ   na   cetaso   ubbilāvitattaṃ
karaṇīyaṃ  .  tasmātiha  bhikkhave  tumhe  cepi  pare  sakkareyyuṃ garukareyyuṃ
māneyyuṃ   pūjeyyuṃ   tatra   tumhākaṃ   evamassa   yaṃ  kho  idaṃ  pubbe
pariññātaṃ   tattha   no   3-  evarūpā  kārā  karīyantīti  .  tasmātiha
bhikkhave   yaṃ   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissati.
     {287.1}   Kiñca   bhikkhave   na   tumhākaṃ   rūpaṃ   bhikkhave   na
tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati .
Vedanā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā  dīgharattaṃ
hitāya   sukhāya   bhavissati   .  saññā  bhikkhave  na  tumhākaṃ  taṃ  pajahatha
sā  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya  bhavissati  .  saṅkhārā bhikkhave
na   tumhākaṃ   te   pajahatha   te  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya
bhavissanti   .   viññāṇaṃ   bhikkhave   na   tumhākaṃ   taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  bhikkhave
@Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na
@disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.
Yaṃ   imasmiṃ   jetavane   tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā
ḍaheyya   vā   yathāpaccayaṃ   vā   kareyya  api  nu  tumhākaṃ  evamassa
amhe   jano  harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  no
hetaṃ   bhante   taṃ   kissa   hetu   na   hi  no  etaṃ  bhante  attā
vā attaniyaṃ vāti.
     {287.2}  Evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha taṃ
vo   pahīnaṃ   dīgharattaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave  na
tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ
hitāya   sukhāya   bhavissati  .  vedanā  bhikkhave  .pe.  saññā  bhikkhave
.pe.   saṅkhārā   bhikkhave   .pe.  viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
     [288]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo uttāno vivaṭo
pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave   mayā  dhamme
uttāne   vivaṭe   pakāsite   chinnapilotike  ye  te  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā       sammadaññāvimuttā      vaṭṭantesaṃ      natthi
paññāpanāya   .   evaṃ   svākkhāto  bhikkhave  mayā  dhammo  uttāno
vivaṭo   pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave  mayā
dhamme    uttāne   vivaṭe   pakāsite   chinnapilotike   yesaṃ   bhikkhūnaṃ
pañcorambhāgiyāni    saññojanāni   pahīnāni   sabbe   te   opapātikā
Tattha  parinibbāyino  anāvattidhammā  tasmā  lokā  .  evaṃ svākkhāto
bhikkhave   mayā   dhammo   uttāno   vivaṭo   pakāsito   chinnapilotiko
evaṃ   svākkhāte   bhikkhave  mayā  dhamme  uttāne  vivaṭe  pakāsite
chinnapilotike     yesaṃ     bhikkhūnaṃ     tīṇi     saññojanāni    pahīnāni
rāgadosamohatanubhūtā    sabbe    te    sakadāgāmino    sakideva   imaṃ
lokaṃ āgantvā dukkhassantaṃ karissanti.
     {288.1}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike  yesaṃ  bhikkhūnaṃ  tīṇi  saññojanāni  pahīnāni
sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.
     {288.2}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino
sabbe te sambodhiparāyanā.
     {288.3}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito   chinnapilotiko  evaṃ  svākkhāte bhikkhave mayā dhamme uttāne
vivaṭe   pakāsite   chinnapilotike   yesaṃ   mayi   saddhāmattaṃ   pemamattaṃ
sabbe te saggaparāyanāti.
     Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------
                        Vammikasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 261-282. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=274&items=15&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=274&items=15              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=274&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=274&items=15&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=274              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :