ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [368]   Itiha  tena  khaṇena  tena  muhuttena  yāva  brahmalokā
saddā  viditā  ahesuṃ  evametaṃ  dīgha  evametaṃ  dīgha  yasmāpi  dīgha kulā
ete   tayo   kulaputtā  agārasmā  anagāriyaṃ  pabbajitā  tañcepi  kulaṃ
ete   tayo  kulaputte  pasannacittaṃ  anussareyya  tassapassa  1-  kulassa
dīgharattaṃ   hitāya   sukhāya   yasmāpi   dīgha   kulaparivaṭṭā   ete  tayo
kulaputtā   agārasmā   anagāriyaṃ   pabbajitā   so   cepi  kulaparivaṭṭo
ete    tayo    kulaputte    pasannacitto    anussareyya    tassapassa
kulaparivaṭṭassa    dīgharattaṃ    hitāya    sukhāya    yasmāpi   dīgha   gāmā
ete   tayo   kulaputtā   agārasmā   anagāriyaṃ  pabbajitā  so  cepi
gāmo   ete   tayo   kulaputte   pasannacitto  anussareyya  tassapassa
@Footnote: 1 Ma. tassapāssa. sabbattha evaṃ ñātabbaṃ.
Gāmassa   dīgharattaṃ   hitāya   sukhāya  yasmāpi  dīgha  nigamā  ete  tayo
kulaputtā   agārasmā   anagāriyaṃ   pabbajitā  so  cepi  nigamo  ete
tayo    kulaputte    pasannacitto    anussareyya    tassapassa   nigamassa
dīgharattaṃ   hitāya   sukhāya  yasmāpi  dīgha  nagarā  ete  tayo  kulaputtā
agārasmā    anagāriyaṃ    pabbajitā    tañcepi   nagaraṃ   ete   tayo
kulaputte    pasannacittaṃ    anussareyya    tassapassa   nagarassa   dīgharattaṃ
hitāya    sukhāya   yasmāpi   dīgha   janapadā   ete   tayo   kulaputtā
agārasmā   anagāriyaṃ   pabbajitā   so   cepi   janapado  ete  tayo
kulaputte    pasannacitto   anussareyya   tassapassa   janapadassa   dīgharattaṃ
hitāya   sukhāya   sabbe   cepi   dīgha  khattiyā  ete  tayo  kulaputte
pasannacittā    anussareyyuṃ   sabbesaṃpassa   khattiyānaṃ   dīgharattaṃ   hitāya
sukhāya  sabbe  cepi  dīgha  brāhmaṇā .pe. Sabbe cepi dīgha vessā ...
Sabbe  cepi  dīgha  suddā  ete  tayo kulaputte pasannacittā anussareyyuṃ
sabbesaṃpassa   suddānaṃ   dīgharattaṃ   hitāya   sukhāya  sadevako  cepi  dīgha
loko   samārako   sabrahmako   sassamaṇabrāhmaṇī   pajā   sadevamanussā
ete    tayo   kulaputte   pasannacittā   anussareyya   sadevakassapassa
lokassa     samārakassa     sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya
sadevamanussāya   dīgharattaṃ   hitāya  sukhāya  passa  dīgha  yāvañcete  tayo
kulaputtā     bahujanahitāya    paṭipannā    bahujanasukhāya    lokānukampāya
atthāya hitāya sukhāya devamanussānanti.
     Idamavoca   bhagavā   attamano   dīgho   parajano   yakkho  bhagavato
bhāsitaṃ abhinandīti.
               Cūḷagosiṅgasālasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 394-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=368&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=368&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=368&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=368&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=368              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :