ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page397.

Mahāgosiṅgasālasuttaṃ [369] Evamme sutaṃ ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ āyasmatā ca sārīputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ . atha kho āyasmā mahāmoggallāno sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca āyāmāvuso kassapa yenāyasmā sārīputto tenupasaṅkamissāma dhammassavanāyāti . evamāvusoti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi. {369.1} Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sārīputto tenupasaṅkamiṃsu dhammassavanāya . addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ yenāyasmā sārīputto tenupasaṅkamante dhammassavanāya disvāna yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ etadavoca upasaṅkamantā kho amū āvuso revata sappurisā yenāyasmā

--------------------------------------------------------------------------------------------- page398.

Sārīputto tena dhammassavanāya āyāmāvuso revata yenāyasmā sārīputto tenupasaṅkamissāma dhammassavanāyāti . evamāvusoti kho āyasmā revato āyasmato ānandassa paccassosi . atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sārīputto tenupasaṅkamiṃsu dhammassavanāya. [370] Addasā kho āyasmā sārīputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante disvāna āyasmantaṃ ānandaṃ etadavoca etu kho āyasmā ānando svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti. {370.1} Idhāvuso sārīputta bhikkhu bahussuto hoti sutadharo sutasanniccayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā 1- vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā so catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāya evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti. [371] Evaṃ vutte āyasmā sārīputto āyasmantaṃ revataṃ @Footnote: 1 Ma. dhātā.

--------------------------------------------------------------------------------------------- page399.

Etadavoca byākataṃ kho āvuso revata āyasmatā ānandena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ revataṃ pucchāma ramaṇīyaṃ āvuso revata gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta bhikkhu paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti. [372] Evaṃ vutte āyasmā sārīputto āyasmantaṃ anuruddhaṃ etadavoca byākataṃ kho āvuso anuruddha āyasmatā revatena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma ramaṇīyaṃ āvuso anuruddha gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi seyyathāpi āvuso sārīputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya evameva kho āvuso sārīputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.

--------------------------------------------------------------------------------------------- page400.

[373] Evaṃ vutte āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca byākataṃ kho āvuso kassapa āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma ramaṇīyaṃ āvuso kassapa gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso kassapa bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta bhikkhu attanā ca āraññako 1- hoti āraññakattassa 2- ca vaṇṇavādī attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī attanā ca appiccho hoti appicchatāya ca vaṇṇavādī attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī evarūpena kho āvuso @Footnote: 1 Po. Ma. āraññiko. 2 Ma. āraññikattassa.

--------------------------------------------------------------------------------------------- page401.

Sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti. [374] Evaṃ vutte āyasmā sārīputto āyasmantaṃ mahāmoggallānaṃ etadavoca byākataṃ kho āvuso moggallāna āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma ramaṇīyaṃ āvuso moggallāna gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta dve bhikkhū abhidhammakathaṃ kathenti te aññamaññaṃ pucchanti aññamaññassa pañhaṃ puṭṭhā visajjenti no ca saṃsādenti 1- dhammī 2- ca nesaṃ kathā pavattanī 3- hoti evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti. [375] Atha kho āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca byākataṃ kho āvuso sārīputta amhehi sabbeheva yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ sārīputtaṃ pucchāma ramaṇīyaṃ āvuso sārīputta gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya @Footnote: 1 Ma. saṃsārenti. 2 Po. pasārenti dhammiyā. 3 Ma. pavattīnī.

--------------------------------------------------------------------------------------------- page402.

Vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharati seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ taṃtadeva 1- dussayugaṃ pubbaṇhasamayaṃpārupeyya yaññadevadussayugaṃākaṅkheyyamajjhantikasamayaṃ pārupituṃ taṃtadeva 1- dussayugaṃ majjhantikasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya sāyaṇhasamayaṃ pārupituṃ taṃtadeva 1- dussayugaṃ sāyaṇhasamayaṃ pārupeyya evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharati evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti. [376] Atha kho āyasmā sārīputto te āyasmante etadavoca byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhānaṃ āyāmāvuso yena bhagavā tenupasaṅkamissāma upasaṅkamitvā etamatthaṃ @Footnote: 1 Po. tadeva.

--------------------------------------------------------------------------------------------- page403.

Bhagavato ārocessāma yathā no bhagavā byākarissati tathā naṃ dhāressāmāti . evaṃ āvusoti kho te āyasmanto āyasmato sārīputtassa paccassosuṃ . atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca idha bhante āyasmā ca revato āyasmā ca ānando yenāhaṃ tenupasaṅkamiṃsu dhammassavanāya addasaṃ kho ahaṃ bhante āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante disvāna āyasmantaṃ ānandaṃ etadavocaṃ etu kho āyasmā ānando svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti {376.1} evaṃ vutte bhante āyasmā ānando maṃ etadavoca idhāvuso sārīputta bhikkhu bahussuto hoti sutadharo .pe. Anusayasamugghātāya evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu sārīputta yathātaṃ ānandova sammā byākaramāno byākareyya ānando hi sārīputta bahussuto hoti sutadharo sutasanniccayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ

--------------------------------------------------------------------------------------------- page404.

Parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā so catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyāti. [377] Evaṃ vutte ahaṃ bhante āyasmantaṃ revataṃ etadavocaṃ byākataṃ kho āvuso revata āyasmatā ānandena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ revataṃ pucchāma ramaṇīyaṃ āvuso revata gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā revato maṃ etadavoca idhāvuso sārīputta bhikkhu paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu sārīputta yathātaṃ revatova sammā byākaramāno byākareyya revato hi sārīputta paṭisallānārāmo hoti 1- paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānanti. [378] Evaṃ vutte ahaṃ bhante āyasmantaṃ anuruddhaṃ etadavocaṃ byākataṃ kho āvuso anuruddha āyasmatā revatena .pe. kathaṃrūpena @Footnote: 1 Ma. ayaṃ pāṭho sabbattha natthi.

--------------------------------------------------------------------------------------------- page405.

Āvuso anuruddha bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā anuruddho maṃ etadavoca idhāvuso sārīputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi seyyathāpi āvuso cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya evameva kho āvuso sārīputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu sārīputta yathātaṃ anuruddhova sammā byākaramāno byākareyya anuruddho hi sārīputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti. [379] Evaṃ vutte ahaṃ bhante āyasmantaṃ mahākassapaṃ etadavocaṃ byākataṃ kho āvuso kassapa āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma .pe. Kathaṃrūpena [1]- āvuso kassapa bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā mahākassapo maṃ etadavoca idhāvuso sārīputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī attanā ca piṇḍapātiko hoti .pe. Paṃsukūliko hoti ... Tecīvariko hoti ... appiccho hoti ... Santuṭṭho hoti ... Pavivitto hoti ... asaṃsaṭṭho hoti ... āraddhaviriyo hoti ... Sīlasampanno hoti ... samādhisampanno hoti ... paññāsampanno hoti ... @Footnote: 1 Po. Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page406.

Vimuttisampanno hoti ... attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti. {379.1} Sādhu sādhu sārīputta yathātaṃ kassapova sammā byākaramāno byākareyya kassapo hi sārīputta attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī attanā ca appiccho hoti appicchatāya ca vaṇṇavādī attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādīti. [380] Evaṃ vutte ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ byākataṃ kho āvuso moggallāna āyasmatā ca

--------------------------------------------------------------------------------------------- page407.

Mahākassapena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma .pe. kathaṃrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā mahāmoggallāno maṃ etadavoca idhāvuso sārīputta dve bhikkhū abhidhammakathaṃ kathenti te aññamaññaṃ pañhaṃ pucchanti aññamaññassa pañhaṃ puṭṭhā visajjenti no ca saṃsādenti dhammī ca nesaṃ kathā pavattanī hoti evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu sārīputta yathātaṃ moggallānova sammā byākaramāno byākareyya moggallāno hi sārīputta dhammakathikoti. [381] Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ etadavoca atha khvāhaṃ bhante āyasmantaṃ sārīputtaṃ etadavocaṃ byākataṃ kho āvuso sārīputta amhehi sabbeheva yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ sārīputtaṃ pucchāma ramaṇīyaṃ āvuso sārīputta gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā sārīputto maṃ etadavoca idhāvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ

--------------------------------------------------------------------------------------------- page408.

Viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharati seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ taṃtadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ pārupituṃ taṃtadeva dussayugaṃ majjhantikasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya sāyaṇhasamayaṃ pārupituṃ taṃtadeva dussayugaṃ sāyaṇhasamayaṃ pārupeyya {381.1} evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharati evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu moggallāna yathātaṃ sārīputtova sammā byākaramāno byākareyya sārīputto hi moggallāna cittaṃ vasaṃ vatteti no ca sārīputto cittassa vasena vattati so yāya

--------------------------------------------------------------------------------------------- page409.

Vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharatīti. [382] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca kassa nu kho bhante subhāsitanti . sabbesaṃ vo sārīputta subhāsitaṃ pariyāyena apica mama vacanaṃ 1- suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ sobheyyāti idha sārīputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccatīti 2- evarūpena kho sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti. Idamavoca bhagavā attamanā te āyasmanto bhagavato bhāsitaṃ abhinandunti. Mahāgosiṅgasālasuttaṃ niṭṭhitaṃ dutiyaṃ. -------------- @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vimuccissatīti.


             The Pali Tipitaka in Roman Character Volume 12 page 397-409. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=369&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=369&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=369&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=369&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=369              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :