ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                     Cūḷataṇhāsaṅkhayasuttaṃ
     [433]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu   pāsāde  .  atha  kho  sakko  devānamindo
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho  sakko  devānamindo
bhagavantaṃ   etadavoca   kittāvatā   nu   kho   bhante  bhikkhu  saṅkhittena
taṇhāsaṅkhayavimutto      hoti      accantaniṭṭho      accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
     [434]   Idha   devānaminda   bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
Itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī    accantapariyosāno   seṭṭho   devamanussānanti  .
Atha      kho      sakko      devānamindo      bhagavato     bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyi.
     [435]   Tena   kho   pana  samayena  āyasmā  mahāmoggallāno
bhagavato  avidūre  nisinno  hoti . Atha kho āyasmato mahāmoggallānassa
etadahosi   kinnu   kho   so   yakkho   bhagavato   bhāsitaṃ   abhisamecca
anumodati   udāhu   no   yannūnāhaṃ   taṃ   yakkhaṃ   jāneyyaṃ   yadi  vā
so   yakkho  bhagavato  bhāsitaṃ  abhisamecca  anumodati  yadi  vā  noti .
Atha    kho   āyasmā   mahāmoggallāno   seyyathāpi   nāma   balavā
puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya     evameva     pubbārāme     migāramātu     pāsāde
antarahito devesu tāvatiṃsesu pāturahosi.
     {435.1}  Tena  kho pana samayena sakko devānamindo ekapuṇḍarīke
uyyāne  dibbehi  pañcahi  turiyasatehi  samappito  samaṅgībhūto paricāreti.
Addasā  kho  sakko  devānamindo  āyasmantaṃ  mahāmoggallānaṃ  dūratova
āgacchantaṃ   disvāna   tāni   dibbāni  pañca  turiyasatāni  paṭipaṇāmetvā
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā  āyasmantaṃ
Mahāmoggallānaṃ   etadavoca   ehi   kho  mārisa  moggallāna  svāgataṃ
mārisa    moggallāna    cirassaṃ    kho    mārisa    moggallāna   imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya  nisīda  mārisa  moggallāna  idamāsanaṃ
paññattanti   .   nisīdi   kho   āyasmā   mahāmoggallāno   paññatte
āsane  .  sakkopi  kho  devānamindo  aññataraṃ  nīcaṃ  āsanaṃ  gahetvā
ekamantaṃ nisīdi.
     [436]   Ekamantaṃ   nisinnaṃ   kho   sakkaṃ  devānamindaṃ  āyasmā
mahāmoggallāno   etadavoca  yathākathaṃ  pana  [1]-  te  kosiya  bhagavā
saṅkhittena    taṇhāsaṅkhayavimuttiṃ    abhāsi    sādhu    mayampi   etissā
kathāya   bhāgino  assāma  savanāyāti  .  mayaṃ  kho  mārisa  moggallāna
bahukiccā     bahukaraṇīyā    appevanāma    sakena    karaṇīyena    apica
devānaṃyeva    tāvatiṃsānaṃ    karaṇīyena    apica    mārisa   moggallāna
sussutaṃyeva   hoti   sugahitaṃ   sumanasikataṃ  supadhāritaṃ  yanno  kho  khippameva
antaradhāyati     bhūtapubbaṃ     mārisa    moggallāna    devāsurasaṅgāmo
samūpabyuḷho  2-  ahosi  tasmiṃ  kho  pana  mārisa  moggallāna  saṅgāme
devā   jiniṃsu   asurā   parājiniṃsu   so  kho  ahaṃ  mārisa  moggallāna
devāsurasaṅgāmaṃ   3-   abhivijinitvā   vijitasaṅgāmo  tato  paṭinivattitvā
vejayantaṃ   nāma   pāsādaṃ   māpesiṃ   vejayantassa   kho   pana  mārisa
moggallāna    pāsādassa    ekasataṃ    niyyūhaṃ   ekamekasmiṃ   niyyūhe
satta   satta   kūṭāgārasatāni   ekamekasmiṃ   kūṭāgāre   satta   satta
@Footnote: 1 Ma. kho. 2 Ma. samupabyūḷho. 3 Ma. taṃ saṅgāmaṃ.
Accharāyo    ekamekissā    accharāya    satta   satta   paricārikāyo
iccheyyāsi   no   tvaṃ   mārisa   moggallāna  vejayantassa  pāsādassa
rāmaṇeyyakaṃ   daṭṭhunti   .  adhivāsesi  kho  āyasmā  mahāmoggallāno
tuṇhībhāvena.
     [437]   Atha   kho   sakko   ca  devānamindo  vessavaṇṇo  ca
mahārājā   āyasmantaṃ   mahāmoggallānaṃ   purakkhatvā  yena  vejayanto
pāsādo   tenupasaṅkamiṃsu   .   addasāsuṃ   kho  sakkassa  devānamindassa
paricārikāyo    āyasmantaṃ    mahāmoggallānaṃ    dūratova    āgacchantaṃ
disvāna   ottappamānā   hiriyamānā   sakaṃ   sakaṃ   ovarakaṃ  pavisiṃsu .
Seyyathāpi   nāma   suṇisā  sassuraṃ  disvā  ottappati  hiriyati  evameva
sakkassa    devānamindassa   paricārikāyo   āyasmantaṃ   mahāmoggallānaṃ
disvā ottappamānā hiriyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu.
     {437.1}  Atha kho sakko ca devānamindo vessavaṇṇo ca mahārājā
āyasmantaṃ    mahāmoggallānaṃ   vejayante   pāsāde   anucaṅkamāpenti
anucarāpenti  idampi  mārisa  moggallāna  passa  vejayantassa  pāsādassa
rāmaṇeyyakaṃ   idampi  mārisa  moggallāna  passa  vejayantassa  pāsādassa
rāmaṇeyyakanti   .   sobhatidaṃ   āyasmato   kosiyassa   yathātaṃ   pubbe
katapuññassa    manussāpi    kiñcideva   rāmaṇeyyakaṃ   disvā   evamāhaṃsu
sobhati  vata  bho  yathā  devānaṃ  tāvatiṃsānanti  tayidaṃ āyasmato kosiyassa
sobhati    yathātaṃ   pubbe   katapuññassāti   .   atha   kho   āyasmato
Mahāmoggallānassa     etadahosi    atibāḷhaṃ    kho    ayaṃ    yakkho
pamatto   viharati   yannūnāhaṃ   imaṃ   yakkhaṃ   saṃvejeyyanti  .  atha  kho
āyasmā   mahāmoggallāno  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāreti  1-
yathā    vejayantaṃ   pāsādaṃ   pādaṅguṭṭhakena   saṅkampesi   sampakampesi
sampavedhesi   .   atha   kho  sakko  ca  devānamindo  vessavaṇṇo  ca
mahārājā   devā  ca  tāvatiṃsā  acchariyabbhūtacittajātā  ahesuṃ  acchariyaṃ
vata   bho   abbhūtaṃ   vata  bho  samaṇassa  mahiddhikatā  mahānubhāvatā  yatra
hi    nāma   dibbabhavanaṃ   pādaṅguṭṭhakena   saṅkampessati   sampakampessati
sampavedhessatīti.
     [438]  Atha  kho  āyasmā  mahāmoggallāno  sakkaṃ  devānamindaṃ
saṃviggaṃ    lomahaṭṭhajātaṃ    viditvā    sakkaṃ    devānamindaṃ   etadavoca
yathākathaṃ   pana   kosiya   bhagavā   saṅkhittena   taṇhāsaṅkhayavimuttiṃ  abhāsi
sādhu  mayampi  etissā  kathāya  bhāgino  assāma  savanāyāti  .  idhāhaṃ
mārisa    moggallāna    yena    bhagavā    tenupasaṅkamiṃ   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ   ṭhito   kho
ahaṃ   mārisa   moggallāna   bhagavantaṃ   etadavocaṃ   kittāvatā  nu  kho
bhante    bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti
     {438.1}    evaṃ   vutte   mārisa   moggallāna   bhagavā   maṃ
etadavoca   idha   devānaminda   bhikkhuno   sutaṃ   hoti   sabbe  dhammā
@Footnote: 1 Ma. abhisaṅkhāsi.
Nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī     accantapariyosāno     seṭṭho    devamanussānanti
evaṃ     kho    me    mārisa    moggallāna    bhagavā    saṅkhittena
taṇhāsaṅkhayavimuttiṃ abhāsīti.
     {438.2}    Atha   kho   āyasmā   mahāmoggallāno   sakkassa
devānamindassa     bhāsitaṃ     abhinanditvā    anumoditvā    seyyathāpi
nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ vā bāhaṃ
sammiñjeyya   evameva   devesu   tāvatiṃsesu   antarahito  pubbārāme
migāramātu   pāsāde  pāturahosi  .  atha  kho  sakkassa  devānamindassa
paricārikāyo    acirapakkante    āyasmante   mahāmoggallāne   sakkaṃ
Devānamindaṃ   etadavocuṃ   eso   nu   kho  te  mārisa  so  bhagavā
satthāti   .   na  kho  me  mārisā  so  bhagavā  satthā  sabrahmacārī
me  eso  āyasmā  mahāmogallānoti  .  lābhā  [1]-  te mārisa
suladdhaṃ   te   mārisa   yassa  te  sabrahmacārī  evaṃ  mahiddhiko  evaṃ
mahānubhāvo aho nūna te so bhagavā satthāti.
     [439]   Atha   kho   āyasmā   mahāmoggallāno  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinno    kho    āyasmā    mahāmoggallāno   bhagavantaṃ
etadavoca   abhijānāti   no   bhante   bhagavā  āhunaññeva  aññatarassa
mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.1}   Abhijānāmahaṃ   moggallāna  idha  sakko  devānamindo
yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ   ṭhito  kho  moggallāna  sakko  devānamindo  maṃ  etadavoca
kittāvatā   nu   kho   bhante   bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti
     {439.2}   evaṃ   vutte   ahaṃ  moggallāna  sakkaṃ  devānamindaṃ
etadavocaṃ    idha    devānaminda    bhikkhuno    sutaṃ    hoti    sabbe
dhammā     nālaṃ     abhinivesāyāti     evañce    taṃ    devānaminda
bhikkhuno    sutaṃ   hoti   sabbe   dhammā   nālaṃ   abhinivesāyāti   so
sabbaṃ    dhammaṃ    abhijānāti    sabbaṃ   dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ
@Footnote: 1 Po. vata.
Parijānāti   sabbaṃ   dhammaṃ   pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  so  tāsu  vedanāsu  aniccānupassī
viharati   virāgānupassī   viharati   nirodhānupassī  viharati  paṭinissaggānupassī
viharati   so   tāsu   vedanāsu   aniccānupassī  viharanto  virāgānupassī
viharanto    nirodhānupassī    viharanto    paṭinissaggānupassī    viharanto
na    kiñci   loke   upādiyati   anupādiyaṃ   na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti  pajānāti  ettāvatā  kho  devānaminda
bhikkhu     saṅkhittena     taṇhāsaṅkhayavimutto     hoti     accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti   evaṃ   kho   ahaṃ   moggallāna   abhijānāmi  sakkassa
devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.3}  Idamavoca  bhagavā  attamano  āyasmā mahāmoggallāno
bhagavato bhāsitaṃ abhinandīti.
              Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.
                   -------------



             The Pali Tipitaka in Roman Character Volume 12 page 464-471. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=433&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=433&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=433&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=433&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=433              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5203              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :