ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ
     [483]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   sālaṃ   1-   nāma   kosalānaṃ
brāhmaṇagāmo     tadavasari     .     assosuṃ     kho    sāleyyakā
brāhmaṇagahapatikā   samaṇo   khalu   bho   gotamo   sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
sālaṃ   anuppatto   .   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {483.1}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisidiṃsu    appekacce   bhagavatā  saddhiṃ  sammodiṃsu  sammodanīyaṃ
@Footnote: 1 Ma. sālā nāma.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   appekacce  yena
bhagavā     tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā     ekamantaṃ    nisīdiṃsu    .    ekamantaṃ    nisinnā    kho
sāleyyakā   brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho
bho   gotama   hetu   ko   paccayo   yenamidhekacce   sattā  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
ko   pana   bho   gotama   hetu   ko  paccayo  yenamidhekacce  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.2}  Adhammacariyāvisamacariyāhetu  kho  gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.3}  Na  kho  mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  ājānāma  sādhu no bhavaṃ
gotamo   tathā   dhammaṃ   desetu   yathā  mayaṃ  imassa  bhoto  gotamassa
saṅkhittena   bhāsitassa   vitthārena   atthaṃ  avibhattassa  vitthārena  atthaṃ
ājāneyyāmāti   .   tenahi   gahapatayo   suṇātha   sādhukaṃ  manasikarotha
bhāsissāmīti   .   evaṃ   bhoti   kho   sāleyyakā   brāhmaṇagahapatikā
bhagavato paccassosuṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 519-520. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=483&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=483&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=483&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=483&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=483              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :