ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Bhikkhuvaggo
                         -----
                   cūḷarāhulovādasuttaṃ 1-
     [125]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  āyasmā
rāhulo   ambalaṭṭhikāyaṃ   viharati   .   atha   kho   bhagavā  sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    ambalaṭṭhikā   yenāyasmā   rāhulo
tenupasaṅkami   .   addasā   kho   āyasmā  rāhulo  bhagavantaṃ  dūratova
āgacchantaṃ    disvāna    āsanaṃ    paññāpesi   udakañca   pādānaṃ  .
Nisīdi   bhagavā   paññatte   āsane   nisajja   pāde   pakkhālesi  .
Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [126]   Atha   kho   bhagavā   parittaṃ   udakāvasesaṃ  udakādhāne
ṭhapetvā   āyasmantaṃ   rāhulaṃ   āmantesi   passasi   no  tvaṃ  rāhula
imaṃ  parittaṃ  udakāvasesaṃ  udakādhāne  ṭhapitanti  .  evaṃ  bhante. Evaṃ
parittaṃ   kho   rāhula   tesaṃ   sāmaññaṃ  yesaṃ  natthi  sampajānamusāvāde
lajjāti   .  atha  kho  bhagavā  taṃ  2-  parittaṃ  udakāvasesaṃ  chaḍḍetvā
āyasmantaṃ  rāhulaṃ  āmantesi  passasi  no  tvaṃ  rāhula  imaṃ  3- parittaṃ
udakāvasesaṃ   chaḍḍitanti  .  evaṃ  bhante  .  evaṃ  chaḍḍitaṃ  kho  rāhula
tesaṃ   sāmaññaṃ   yesaṃ  natthi  sampajānamusāvāde  lajjāti  .  atha  kho
@Footnote: 1 Ma. ambalaṭṭhikarāhulovādasuttaṃ. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. ayaṃ pāṭho
@natthi. Yu. tanti dissati.
Bhagavā   taṃ   udakādhānaṃ   nikkujjitvā   āyasmantaṃ   rāhulaṃ  āmantesi
passasi  no  tvaṃ  rāhula  imaṃ  udakādhānaṃ  nikkujjitanti . Evaṃ bhante.
Evaṃ   nikkujjitaṃ   kho   rāhula  tesaṃ  sāmaññaṃ  yesaṃ  natthi  sampajāna-
musāvāde   lajjāti  .  atha  kho  bhagavā  taṃ  udakādhānaṃ  ukkujjitvā
āyasmantaṃ  rāhulaṃ  āmantesi  passasi  no  tvaṃ  rāhula  imaṃ  udakādhānaṃ
rittaṃyeva  1-  tucchanti  .  evaṃ  bhante  .  evaṃ rittaṃ tucchaṃ kho rāhula
tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.
     [127]    Seyyathāpi    rāhula    rañño    nāgo   īsādanto
uruḷhavābhijāto   2-   saṅgāmāvacaro  so  3-  saṅgāmagato  purimehipi
pādehi   kammaṃ   karoti   pacchimehipi   pādehi  kammaṃ  karoti  purimenapi
kāyena  kammaṃ  karoti  pacchimenapi  kāyena  kammaṃ  karoti  sīsenapi  kammaṃ
karoti   kaṇṇehipi   kammaṃ   karoti  dantehipi  kammaṃ  karoti  naṅguṭṭhenapi
kammaṃ   karoti   rakkhateva   soṇḍaṃ  .  tattha  hatthārohassa  evaṃ  hoti
ayaṃ    kho    rañño    nāgo    īsādanto    uruḷhavābhijāto   2-
saṅgāmāvacaro    saṅgāmagato    purimehipi    pādehi    kammaṃ   karoti
pacchimehipi   pādehi   kammaṃ   karoti   purimenapi  kāyena  kammaṃ  karoti
pacchimenapi  kāyena  kammaṃ  karoti  sīsenapi  kammaṃ  karoti  kaṇṇehipi kammaṃ
karoti   dantehipi   kammaṃ   karoti  naṅguṭṭhenapi  kammaṃ  karoti  rakkhateva
@Footnote: 1 Ma. Yu. rittaṃ .  2 Sī. Yu. ubbūḷhavābhijāto .  3 Ma. ayaṃ pāṭho natthi.
Soṇḍaṃ apariccattaṃ kho rañño nāgassa jīvitanti.
     {127.1}  Yato kho rāhula rañño nāgo īsādanto uruḷhavābhijāto
saṅgāmāvacaro    saṅgāmagato    purimehipi    pādehi    kammaṃ   karoti
pacchimehipi   pādehi   kammaṃ   karoti  .pe.  naṅguṭṭhenapi  kammaṃ  karoti
soṇḍāyapi  kammaṃ  karoti  .  tattha  hatthārohassa  evaṃ  hoti ayañca 1-
kho    rañño    nāgo   īsādanto   uruḷhavābhijāto   saṅgāmāvacaro
saṅgāmagato   purimehipi   pādehi   kammaṃ   karoti   pacchimehipi  pādehi
kammaṃ   karoti   purimenapi   kāyena   kammaṃ  karoti  pacchimenapi  kāyena
kammaṃ   karoti  sīsenapi  kammaṃ  karoti  kaṇṇehipi  kammaṃ  karoti  dantehipi
kammaṃ   karoti   naṅguṭṭhenapi   kammaṃ   karoti   soṇḍāyapi  kammaṃ  karoti
pariccattaṃ    kho   rañño   nāgassa   jīvitaṃ   natthidāni   kiñci   rañño
nāgassa   akaraṇīyanti   .  evameva  kho  rāhula  yassakassaci  sampajāna-
musāvāde  natthi  lajjā  nāhaṃ  tassa  kiñci  pāpaṃ  kammaṃ 2- akaraṇīyanti
vadāmi   .   tasmātiha   te   rāhula   hassāpi   na  musā  bhaṇissāmīti
evañhi te rāhula sikkhitabbaṃ.
     [128]  Taṃ  kiṃ maññasi rāhula kimatthiyo ādāsoti. Paccavekkhaṇattho
bhanteti . Evameva kho rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ
kātabbaṃ    paccavekkhitvā    paccavekkhitvā   vācāya   kammaṃ   kātabbaṃ
paccavekkhitvā paccavekkhitvā manasā kammaṃ kātabbaṃ.
@Footnote: 1 Ma. Yu. ayaṃ kho .   2 Ma. Yu. ayaṃ pāṭho natthi.
     [129]  Yadeva  tvaṃ  rāhula  kāyena  kammaṃ  kattukāmo ahosi 1-
tadeva   te   kāyakammaṃ   paccavekkhitabbaṃ  yannu  kho  ahaṃ  idaṃ  kāyena
kammaṃ   kattukāmo   idaṃ   me   kāyakammaṃ  attabyābādhāyapi  saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ   kāyakammaṃ   dukkhudrayaṃ   2-   dukkhavipākanti  .  sace  tvaṃ  rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ   kho   ahaṃ   idaṃ   kāyena
kammaṃ   kattukāmo  idaṃ  me  kāyakammaṃ  attabyābādhāya  3-  saṃvatteyya
parabyābādhāya    4-   saṃvatteyya   ubhayabyābādhāya   5-   saṃvatteyya
akusalaṃ   idaṃ   kāyakammaṃ   dukkhudrayaṃ  dukkhavipākanti  evarūpaṃ  te  rāhula
kāyena  kammaṃ  sasakkaṃ 6- na karaṇīyaṃ. Sace pana tvaṃ rāhula paccavekkhamāno
evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  kāyena  kammaṃ  kattukāmo idaṃ me
kāyakammaṃ  nevattabyābādhāyapi  7-  saṃvatteyya  na  parabyābādhāyapi  8-
saṃvatteyya   na  ubhayabyābādhāyapi  9-  saṃvatteyya  kusalaṃ  idaṃ  kāyakammaṃ
sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula kāyena kammaṃ karaṇīyaṃ.
     {129.1}  Karontenapi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ
paccavekkhitabbaṃ   yannu   kho  ahaṃ  idaṃ  kāyena  kammaṃ  karomi  idaṃ  me
kāyakammaṃ    attabyābādhāyapi    saṃvattati    parabyābādhāyapi    saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    kāyakammaṃ    dukkhudrayaṃ
dukkhavipākanti   .   sace   10-   tvaṃ   rāhula  paccavekkhamāno  evaṃ
jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  kāyena  kammaṃ  karomi  idaṃ me kāyakammaṃ
@Footnote: 1 Yu. hosi .   2 Ma. dukkhudayaṃ .   3-4-5 Po. Ma. Yu. pisaddo dissati .   6 Ma.
@saṃsakkaṃ na ca. 7-8-9 Yu. pisadudo na disusati .  10 Ma. sace pana.
Attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    kāyakammaṃ    dukkhudrayaṃ
dukkhavipākanti   paṭisaṃhareyyāsi  tvaṃ  rāhula  evarūpaṃ  kāyakammaṃ  .  sace
pana  tvaṃ  rāhula  paccavekkhamāno  evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ
kāyena  kammaṃ  karomi  idaṃ  me  kāyakammaṃ  nevattabyābādhāyapi  saṃvattati
na   parabyābādhāyapi   saṃvattati   na   ubhayabyābādhāyapi   saṃvattati  kusalaṃ
idaṃ   kāyakammaṃ   sukhudrayaṃ   sukhavipākanti   anupadajjeyyāsi   tvaṃ  rāhula
evarūpaṃ kāyakammaṃ.
     {129.2}  Katvāpi  te  rāhula  kāyena kammaṃ tadeva te kāyakammaṃ
paccavekkhitabbaṃ   yannu   kho  ahaṃ  idaṃ  kāyena  kammaṃ  akāsiṃ  idaṃ  me
kāyakammaṃ       attabyābādhāyapi       saṃvattati       parabyābādhāyapi
saṃvattati    ubhayabyābādhāyapi    saṃvattati   akusalaṃ   idaṃ   kāyena   1-
kammaṃ  dukkhudrayaṃ  dukkhavipākanti  .  sace  2-  tvaṃ rāhula paccavekkhamāno
evaṃ   jāneyyāsi   yaṃ   kho   ahaṃ   idaṃ  kāyakammaṃ  3-  akāsiṃ  idaṃ
me     kāyakammaṃ     attabyābādhāyapi     saṃvattati    parabyābādhāyapi
saṃvattati     ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    kāyakammaṃ
dukkhudrayaṃ   dukkhavipākanti   evarūpaṃ   te  rāhula  kāyakammaṃ  satthari  vā
viññūsu    vā    sabrahmacārīsu   desetabbaṃ   vivaritabbaṃ   uttānīkātabbaṃ
desetvā   vivaritvā   uttānīkatvā   āyatiṃ   saṃvaraṃ   āpajjitabbaṃ .
Sace  pana  tvaṃ  rāhula  paccavekkhamāno  evaṃ  jāneyyāsi  yaṃ  kho ahaṃ
idaṃ   kāyena   kammaṃ   akāsiṃ  idaṃ  me  kāyakammaṃ  nevattabyābādhāyapi
@Footnote: 1 Ma. Yu. kāyakammaṃ .   2 Ma. sace kho .  3 Ma. Yu. kāyena kammaṃ.
Bādhāyapi   saṃvattati   na  parabyābādhāyapi  saṃvattati  na  ubhayabyābādhāyapi
saṃvattati  kusalaṃ  idaṃ  kāyakammaṃ  sukhudrayaṃ  sukhavipākanti  teneva  tvaṃ rāhula
pītipāmujjena vihareyyāsi ahorattānusikkhī 1- kusalesu dhammesu.
     [130]   Yadeva   tvaṃ  rāhula  vācāya  kammaṃ  kattukāmo  ahosi
tadeva   te   vacīkammaṃ   paccavekkhitabbaṃ   yannu  kho  ahaṃ  idaṃ  vācāya
kammaṃ   kattukāmo   idaṃ   me   vacīkammaṃ   attabyābādhāyapi  saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ    vacīkammaṃ    dukkhudrayaṃ   dukkhavipākanti   .   sace   tvaṃ   rāhula
paccavekkhamāno   evaṃ   jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ
kattukāmo    idaṃ    me    vacīkammaṃ    attabyābādhāyapi    saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ   vacīkammaṃ   dukkhudrayaṃ   dukkhavipākanti  evarūpaṃ  te  rāhula  vācāya
kammaṃ   sasakkaṃ   na  karaṇīyaṃ  .  sace  pana  tvaṃ  rāhula  paccavekkhamāno
evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ  kattukāmo idaṃ me
vacīkammaṃ     nevattabyābādhāyapi    saṃvatteyya    na    parabyābādhāyapi
saṃvatteyya   na   ubhayabyābādhāyapi   saṃvatteyya   kusalaṃ   idaṃ   vacīkammaṃ
sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula vācāya kammaṃ karaṇīyaṃ.
     {130.1}   Karontenapi  te  rāhula  vācāya  kammaṃ  tadeva  te
vacīkammaṃ   paccavekkhitabbaṃ   yannu   kho  ahaṃ  idaṃ  vācāya  kammaṃ  karomi
idaṃ    me    vacīkammaṃ    attabyābādhāyapi   saṃvattati   parabyābādhāyapi
@Footnote: 1 Po. ahorattānusikkhitā.
Saṃvattati     ubhayabyābādhāyapi     saṃvattati    akusalaṃ    idaṃ    vacīkammaṃ
dukkhudrayaṃ   dukkhavipākanti   .   sace  1-  tvaṃ  rāhula  paccavekkhamāno
evaṃ   jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ  karomi  idaṃ  me
vacīkammaṃ     attabyābādhāyapi    saṃvattati    parabyābādhāyapi    saṃvattati
ubhayabyābādhāyapi     saṃvattati    akusalaṃ    idaṃ    vacīkammaṃ    dukkhudrayaṃ
dukkhavipākanti    paṭisaṃhareyyāsi   tvaṃ   rāhula   evarūpaṃ   vacīkammaṃ  .
Sace  pana  tvaṃ  rāhula  paccavekkhamāno  evaṃ  jāneyyāsi  yaṃ  kho ahaṃ
idaṃ   vācāya   kammaṃ   karomi   idaṃ  me  vacīkammaṃ  nevattabyābādhāyapi
saṃvattati   na   parabyābādhāyapi   saṃvattati  na  ubhayabyābādhāyapi  saṃvattati
kusalaṃ    idaṃ   vacīkammaṃ   sukhudrayaṃ   sukhavipākanti   anupadajjeyyāsi   tvaṃ
rāhula evarūpaṃ vacīkammaṃ.
     {130.2}   Katvāpi   te   rāhula   vācāya  kammaṃ  tadeva  te
vacīkammaṃ     paccavekkhitabbaṃ     yannu    kho    ahaṃ    idaṃ    vācāya
kammaṃ    akāsiṃ    idaṃ    me    vacīkammaṃ   attabyābādhāyapi   saṃvattati
parabyābādhāyapi     saṃvattati     ubhayabyābādhāyapi    saṃvattati    akusalaṃ
idaṃ   vacīkammaṃ   dukkhudrayaṃ   dukkhavipākanti   .   sace  2-  tvaṃ  rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ   kho   ahaṃ   idaṃ   vācāya
kammaṃ    akāsiṃ    idaṃ    me    vacīkammaṃ   attabyābādhāyapi   saṃvattati
parabyābādhāyapi    saṃvattati   ubhayabyābādhāyapi   saṃvattati   akusalaṃ   idaṃ
vacīkammaṃ    dukkhudrayaṃ   dukkhavipākanti   evarūpaṃ   te   rāhula   vacīkammaṃ
satthari   vā   viññūsu   vā   sabrahmacārīsu   vā  desetabbaṃ  vivaritabbaṃ
@Footnote: 1 Ma. sace pana .   2 Ma. sace kho.
Uttānīkātabbaṃ    desetvā   vivaritvā   uttānīkatvā   āyatiṃ   saṃvaraṃ
āpajjitabbaṃ   .   sace   pana   tvaṃ   rāhula   paccavekkhamāno   evaṃ
jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ  akāsiṃ  idaṃ  me vacīkammaṃ
nevattabyābādhāyapi    saṃvattati    na    parabyābādhāyapi   saṃvattati   na
ubhayabyābādhāyapi   saṃvattati   kusalaṃ   idaṃ  vacīkammaṃ  sukhudrayaṃ  sukhavipākanti
teneva   tvaṃ   rāhula  pītipāmujjena  vihareyyāsi  ahorattānusikkhī  1-
kusalesu dhammesu.
     [131]   Yadeva   tvaṃ   rāhula  manasā  kammaṃ  kattukāmo  ahosi
tadeva   te   manokammaṃ   paccavekkhitabbaṃ   yannu  kho  ahaṃ  idaṃ  manasā
kammaṃ   kattukāmo   idaṃ   me   manokammaṃ  attabyābādhāyapi  saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ    manokammaṃ   dukkhudrayaṃ   dukkhavipākanti   .   sace   tvaṃ   rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ
kattukāmo    idaṃ    me    manokammaṃ    attabyābādhāyapi   saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ   manokammaṃ   dukkhudrayaṃ   dukkhavipākanti  evarūpaṃ  te  rāhula  manasā
kammaṃ   sasakkaṃ   na  karaṇīyaṃ  .  sace  pana  tvaṃ  rāhula  paccavekkhamāno
evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ  kattukāmo  idaṃ me
manokammaṃ    nevattabyābādhāyapi    saṃvatteyya    na    parabyābādhāyapi
saṃvatteyya     na     ubhayabyābādhāyapi     saṃvatteyya    kusalaṃ    idaṃ
@Footnote: 1 Po. ... sikkhitā. ito paraṃ pāṭhā evameva ñātabbā.
Manokammaṃ    sukhudrayaṃ    sukhavipākanti    evarūpaṃ   te   rāhula   manasā
kammaṃ karaṇīyaṃ.
     {131.1}  Karontenapi  te rāhula manasā kammaṃ tadeva te manokammaṃ
paccavekkhitabbaṃ   yannu   kho   ahaṃ  idaṃ  manasā  kammaṃ  karomi  idaṃ  me
manokammaṃ     attabyābādhāyapi    saṃvattati    parabyābādhāyapi   saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ
dukkhavipākanti   .   sace   1-   tvaṃ   rāhula   paccavekkhamāno  evaṃ
jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ  karomi  idaṃ  me manokammaṃ
attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ
dukkhavipākanti   paṭisaṃhareyyāsi   tvaṃ   rāhula   evarūpaṃ   manokammaṃ  .
Sace   pana   tvaṃ   rāhula  paccavekkhamāno  evaṃ  jāneyyāsi  yaṃ  kho
ahaṃ  idaṃ  manasā  kammaṃ  karomi  idaṃ  me  manokammaṃ  nevattabyābādhāyapi
saṃvattati    na    parabyābādhāyapi    saṃvattati    na    ubhayabyābādhāyapi
saṃvattati      kusalaṃ     idaṃ     manokammaṃ     sukhudrayaṃ     sukhavipākanti
anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ.
     {131.2}   Katvāpi   te   rāhula   manasā   kammaṃ  tadeva  te
manokammaṃ    paccavekkhitabbaṃ    yannu   kho   ahaṃ   idaṃ   manasā   kammaṃ
akāsiṃ     idaṃ     me     manokammaṃ     attabyābādhāyapi    saṃvattati
parabyābādhāyapi saṃvattati ubhayabyābādhāyapi
saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ   dukkhavipākanti  .
Sace     tvaṃ     rāhula     paccavekkhamāno     evaṃ    jāneyyāsi
@Footnote: 1 Ma. sace pana.
Yaṃ   kho   ahaṃ   idaṃ   manasā   kammaṃ   akāsiṃ   idaṃ   me   manokammaṃ
attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ
dukkhavipākanti   evarūpe   1-   pana  2-  te  rāhula  manokamme  3-
aṭṭiyitabbaṃ    harāyitabbaṃ    jigucchitabbaṃ    aṭṭiyitvā   4-   harāyitvā
jigucchitvā   āyatiṃ   saṃvaraṃ   āpajjitabbaṃ   .   sace  pana  tvaṃ  rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ
akāsiṃ    idaṃ    me    manokammaṃ   nevattabyābādhāyapi   saṃvattati   na
parabyābādhāyapi    saṃvattati    na    ubhayabyābādhāyapi   saṃvattati   kusalaṃ
idaṃ  manokammaṃ  sukhudrayaṃ  sukhavipākanti  teneva  tvaṃ  rāhula  pītipāmujjena
vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
     [132]  Ye  hi  keci  rāhula  atītamaddhānaṃ  samaṇā vā brāhmaṇā
vā   kāyakammaṃ   parisodhesuṃ   vacīkammaṃ  parisodhesuṃ  manokammaṃ  parisodhesuṃ
sabbe    te    evameva   paccavekkhitvā   paccavekkhitvā   kāyakammaṃ
parisodhesuṃ    paccavekkhitvā    paccavekkhitvā    vacīkammaṃ    parisodhesuṃ
paccavekkhitvā   paccavekkhitvā   manokammaṃ   parisodhesuṃ   .  yepi  5-
hi    keci   rāhula   anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā
kāyakammaṃ     parisodhessanti     vacīkammaṃ    parisodhessanti    manokammaṃ
parisodhessanti  sabbe  te  evameva  6-  paccavekkhitvā paccavekkhitvā
kāyakammaṃ    parisodhessanti    paccavekkhitvā   paccavekkhitvā   vacīkammaṃ
@Footnote: 1 Ma. evarūpaṃ .   2 Yu. panasaddo natthi .   3 Ma. manokammaṃ aḍḍiyitabbaṃ.
@4 Ma. aḍḍiyitvā .  5 Ma. ye hi pi .    6 Ma. Yu. evamevaṃ.
Parisodhessanti       paccavekkhitvā      paccavekkhitvā      manokammaṃ
parisodhessanti  .  yepi  hi  keci  rāhula  etarahi samaṇā vā brāhmaṇā
vā  kāyakammaṃ  parisodhenti  vacīkammaṃ  parisodhenti  manokammaṃ  parisodhenti
sabbe    te    evameva   paccavekkhitvā   paccavekkhitvā   kāyakammaṃ
parisodhenti    paccavekkhitvā    paccavekkhitvā   vacīkammaṃ   parisodhenti
paccavekkhitvā   paccavekkhitvā   manokammaṃ   parisodhenti   .  tasmātiha
te  1-  rāhula  paccavekkhitvā  paccavekkhitvā  kāyakammaṃ parisodhessāmi
paccavekkhitvā     paccavekkhitvā     vacīkammaṃ    parisodhessāmi    2-
paccavekkhitvā      paccavekkhitvā      manokammaṃ      parisodhessāmīti
evañhi te 3- rāhula sikkhitabbanti.
     Idamavoca    bhagavā    attamano    āyasmā   rāhulo   bhagavato
bhāsitaṃ abhinandīti.
              Cūḷarāhulovādasuttaṃ 4- niṭṭhitaṃ paṭhamaṃ.
                     ------------
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .    2 Yu. parisodhessāma .  3 Yu. vo.
@4 Ma. ambalaṭṭhikarāhu....



             The Pali Tipitaka in Roman Character Volume 13 page 123-133. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=125&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=125&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=125&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=125&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :