ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Cūḷamāluṅkyovādasuttaṃ 1-
     [147]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   atha   kho  āyasmato  māluṅkyaputtassa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
yānīmāni    diṭṭhigatāni   bhagavatā   abyākatāni   ṭhapitāni   paṭikkhittāni
sassato     lokotipi    asassato    lokotipi    antavā    lokotipi
anantavā    lokotipi   taṃ   jīvaṃ   taṃ   sarīrantipi   aññaṃ   jīvaṃ   aññaṃ
sarīrantipi    hoti    tathāgato    parammaraṇātipi   na   hoti   tathāgato
parammaraṇātipi    hoti   ca   na   ca   hoti   tathāgato   parammaraṇātipi
neva   hoti   na   na   hoti   tathāgato   parammaraṇātipi   tāni   me
bhagavā   na   byākaroti   yāni  me  bhagavā  na  byākaroti  tamme  na
ruccati    tamme   nakkhamati   sohaṃ   bhagavantaṃ   upasaṅkamitvā   etamatthaṃ
pucchissāmi   sace   me   bhagavā   byākarissati   sassato  lokoti  vā
.pe.   neva  hoti  na  na  hoti  tathāgato  parammaraṇāti  vā  evāhaṃ
bhagavati   brahmacariyaṃ   carissāmi   no   ce  [2]-  bhagavā  byākarissati
sassato   lokoti   vā   asassato   lokoti   vā   antavā  lokoti
vā   anantavā   lokoti   vā   taṃ   jīvaṃ   taṃ   sarīranti   vā  aññaṃ
jīvaṃ    aññaṃ    sarīranti    vā   hoti   tathāgato   parammaraṇāti   vā
na   hoti   tathāgato   parammaraṇāti   vā   hoti   ca   na   ca  hoti
@Footnote: 1 Ma. cuḷamālukyasuttaṃ   2 Ma. Yu. meti atthi.
Tathāgato   parammaraṇāti   vā   neva   hoti   na   na  hoti  tathāgato
parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
     [148]    Atha    kho   āyasmā   māluṅkyaputto   sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā māluṅkyaputto bhagavantaṃ etadavoca
     {148.1}   idha   mayhaṃ   bhante   rahogatassa  paṭisallīnassa  evaṃ
cetaso    parivitakko    udapādi    yānīmāni    diṭṭhigatāni    bhagavatā
abyākatāni    ṭhapitāni    paṭikkhittāni   sassato   lokotipi   asassato
lokotipi  antavā  lokotipi  anantavā  lokotipi  taṃ  jīvaṃ  taṃ  sarīrantipi
aññaṃ   jīvaṃ   aññaṃ   sarīrantipi  hoti  tathāgato  parammaraṇātipi  na  hoti
tathāgato  parammaraṇātipi  hoti  ca  na  ca  hoti  tathāgato  parammaraṇātipi
neva  hoti  na  na  hoti  tathāgato  parammaraṇātipi  tāni  me  bhagavā na
byākaroti  yāni  me  bhagavā na byākaroti tamme na ruccati tamme nakkhamati
sohaṃ  bhagavantaṃ  upasaṅkamitvā  etamatthaṃ  pucchissāmi  sace  [1]-  bhagavā
byākarissati   sassato   lokoti   vā  asassato  lokoti  vā  antavā
lokoti  vā  anantavā  lokoti  vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ
sarīranti   vā   hoti  tathāgato  parammaraṇāti  vā  na  hoti   tathāgato
parammaraṇāti   vā   hoti   ca   na   ca   hoti  tathāgato  parammaraṇāti
@Footnote: 1 Ma. Yu. meti atthi.
Vā   neva   hoti   na  na  hoti  tathāgato  parammaraṇāti  vā  evāhaṃ
bhagavati   brahmacariyaṃ   carissāmi   no   ce   me   bhagavā  byākarissati
sassato   lokoti   vā   asassato   1-   lokoti  vā  .pe.  neva
hoti   na   na   hoti   tathāgato   parammaraṇāti   vā   evāhaṃ  sikkhaṃ
paccakkhāya hīnāyāvattissāmīti.
     {148.2}   Sace   bhagavā   jānāti   sassato  lokoti  sassato
lokoti   me   bhagavā   byākarotu   sace   bhagavā  jānāti  asassato
lokoti   asassato   lokoti  me  bhagavā  byākarotu  no  ce  bhagavā
jānāti   sassato   lokoti   vā   asassato   lokoti  vā  ajānato
kho   pana   apassato   etadeva   ujukaṃ   hoti  yadidaṃ  na  jānāmi  na
passāmīti   .   sace   bhagavā   jānāti   antavā   lokoti   antavā
lokoti   me   bhagavā   byākarotu   sace   bhagavā  jānāti  anantavā
lokoti   anantavā   lokoti  me  bhagavā  byākarotu  no  ce  bhagavā
jānāti   antavā  lokoti  vā  anantavā  lokoti  vā  ajānato  kho
pana  apassato  etadeva  ujukaṃ  hoti  yadidaṃ  na  jānāmi  na passāmīti.
Sace  bhagavā  jānāti  taṃ  jīvaṃ  taṃ  sarīranti  taṃ jīvaṃ taṃ sarīranti me bhagavā
byākarotu    sace    bhagavā   jānāti   aññaṃ   jīvaṃ   aññaṃ   sarīranti
aññaṃ   jīvaṃ   aññaṃ  sarīranti  me  bhagavā  byākarotu   no  ce  bhagavā
jānāti   taṃ   jīvaṃ   taṃ   sarīranti   vā   aññaṃ   jīvaṃ   aññaṃ  sarīranti
vā   ajānato   kho   pana   apassato   etadeva   ujukaṃ  hoti  yadidaṃ
@Footnote: 1 Yu. assasato.
Na jānāmi na passāmīti.
     {148.3}   Sace   bhagavā  jānāti  hoti  tathāgato  parammaraṇāti
hoti   tathāgato   parammaraṇāti   me   bhagavā  byākarotu  sace  bhagavā
jānāti    na   hoti   tathāgato   parammaraṇāti   na   hoti   tathāgato
parammaraṇāti   me   bhagavā  byākarotu  no  ce  bhagavā  jānāti  hoti
tathāgato    parammaraṇāti    vā    na   hoti   tathāgato   parammaraṇāti
vā   ajānato   kho   pana  apassato  etadeva  ujukaṃ  hoti  yadidaṃ  na
jānāmi  na  passāmīti  .  sace  bhagavā  jānāti  hoti  ca  na  ca hoti
tathāgato   parammaraṇāti   hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti
me  bhagavā  byākarotu  sace  bhagavā  jānāti  neva  hoti  na  na hoti
tathāgato  parammaraṇāti  neva  hoti  na  na  hoti  tathāgato  parammaraṇāti
me  bhagavā  byākarotu  no  ce  bhagavā  jānāti  hoti  ca  na ca hoti
tathāgato   parammaraṇāti   vā   neva   hoti   na   na  hoti  tathāgato
parammaraṇāti    vā    ajānato    kho    pana    apassato   etadeva
ujukaṃ hoti yadidaṃ na jānāmi na passāmīti.
     [149]   Kinnu   kho   tāhaṃ   māluṅkyaputta   evaṃ  avacaṃ  ehi
tvaṃ    māluṅkyaputta   mayi   brahmacariyaṃ   cara   ahante   byākarissāmi
sassato   lokoti   vā   asassato   lokoti   vā   antavā  lokoti
vā   anantavā   lokoti   vā   taṃ   jīvaṃ   taṃ   sarīranti   vā  aññaṃ
jīvaṃ   aññaṃ   sarīranti   vā   hoti   tathāgato   parammaraṇāti   vā  na
Hoti   tathāgato   parammaraṇāti   vā  hoti  ca  na  ca  hoti  tathāgato
parammaraṇāti   vā   neva   hoti   na  na  hoti  tathāgato  parammaraṇāti
vāti   .   no  hetaṃ  bhante  .  tvaṃ  vā  pana  maṃ  evaṃ  avaca  ahaṃ
bhante    bhagavati    brahmacariyaṃ   carissāmi   bhagavā   me   byākarissati
sassato   lokoti   vā   asassato   lokoti   vā   antavā  lokoti
vā   anantavā   lokoti   vā   taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ   sarīranti   vā   hoti   tathāgato   parammaraṇāti   vā  na  hoti
tathāgato   parammaraṇāti   vā   hoti   ca    na   ca   hoti  tathāgato
parammaraṇāti   vā   neva   hoti  na   na  hoti  tathāgato  parammaraṇāti
vāti. No hetaṃ bhante.
     {149.1}  Iti  kira  māluṅkyaputta  nevāhantaṃ  vadāmi  ehi  tvaṃ
māluṅkyaputta   mayi   brahmacariyaṃ   cara   ahante  byākarissāmi  sassato
lokoti  vā  asassato  lokoti vā .pe. Neva hoti na na hoti tathāgato
parammaraṇāti  vāti  napi  kira  1-  tvaṃ vadesi ahaṃ bhante bhagavati brahmacariyaṃ
carissāmi   bhagavā   me   byākarissati  sassato  lokoti  vā  asassato
lokoti  vā  .pe.  neva  hoti  na   na  hoti  tathāgato  parammaraṇāti
vāti evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi.
     [150]   Yo   kho   māluṅkyaputta   evaṃ  vadeyya  na  tāvāhaṃ
bhagavati   brahmacariyaṃ   carissāmi   yāva   me   bhagavā   na  byākarissati
sassato   lokoti   vā   asassato   lokoti   vā   .pe.  hoti  ca
@Footnote: 1 Ma. Yu. napi kira maṃ.
Na   ca   hoti   tathāgato  parammaraṇāti  vā  neva  hoti  na  na  hoti
tathāgato    parammaraṇāti    vāti    abyākatameva    taṃ   māluṅkyaputta
tathāgatena assa atha kho so puggalo kālaṃ kareyya.
     {150.1}   Seyyathāpi   māluṅkyaputta   puriso   sallena  viddho
assa   savisena   gāḷhapalepanena   tassa   mittāmaccā   ñātisālohitā
bhisakkaṃ  sallakattaṃ  upaṭṭhapeyyuṃ  .  so  evaṃ  vadeyya  na  tāvāhaṃ  imaṃ
sallaṃ  āharissāmi  yāva  na  taṃ  purisaṃ  jānāmi  yenamhi  viddho khattiyo
vā  brāhmaṇo  vā  vesso  vā  suddo  vāti  .  so  evaṃ vadeyya
na   tāvāhaṃ   imaṃ   sallaṃ   āharissāmi   yāva  na  taṃ  purisaṃ  jānāmi
yenamhi   viddho   evaṃnāmo   evaṃgotto   iti  vāti  .  so  evaṃ
vadeyya   na   tāvāhaṃ   imaṃ   sallaṃ   āharissāmi  yāva  na  taṃ  purisaṃ
jānāmi   yenamhi   viddho   dīgho  vā  rasso  vā  majjhimo  vāti .
So   evaṃ   vadeyya   na   tāvāhaṃ  imaṃ  sallaṃ  āharissāmi  yāva  na
taṃ  purisaṃ  jānāmi  yenamhi  viddho  kāḷo  vā  sāmo  vā  maṅguracchavī
vāti   .   so   evaṃ   vadeyya  na  tāvāhaṃ  imaṃ  sallaṃ  āharissāmi
yāva   na   taṃ   purisaṃ   jānāmi  yenamhi  viddho  asukasmiṃ  gāme  vā
nigame   vā   nagare   vāti  .  so  evaṃ  vadeyya  na  tāvāhaṃ  imaṃ
sallaṃ   āharissāmi   yāva   na   taṃ   dhanuṃ   jānāmi   yenamhi  viddho
yadi   vā   cāpo   yadi   vā  kodaṇḍoti  .  so  evaṃ  vadeyya  na
tāvāhaṃ   imaṃ  sallaṃ  āharissāmi  yāva  na  taṃ  jiyaṃ   jānāmi  yāyamhi
Viddho   yadi   vā   akkassa   yadi   vā  saṇṭhassa  yadi  vā  nahārussa
yadi   vā   maruvāya   yadi   vā   khīrapaṇṇinoti  .  so  evaṃ  vadeyya
na   tāvāhaṃ   imaṃ   sallaṃ   āharissāmi   yāva  na  taṃ  kaṇḍaṃ  jānāmi
yenamhi viddho yadi vā gacchaṃ 1- yadi vā ropimanti.
     {150.2}  So  evaṃ  vadeyya  na  tāvāhaṃ  imaṃ sallaṃ āharissāmi
yāva  na  taṃ  kaṇḍaṃ  jānāmi  yenamhi  viddho  yassa  pattehi  vājitaṃ yadi
vā  gijjhassa  yadi  vā  kaṅkhassa  2-  yadi  vā  kulalassa yadi vā morassa
yadi   vā  sithilahanunoti  .  so  evaṃ  vadeyya  na  tāvāhaṃ  imaṃ  sallaṃ
āharissāmi   yāva   na   taṃ   kaṇḍaṃ   jānāmi   yenamhi  viddho  yassa
nahārunā  parikkhittaṃ  yadi  vā  gavassa  3-  yadi  vā  mahisassa  4-  yadi
vā  roruvassa  5-  yadi  vā  semhārassāti  .  so  evaṃ  vadeyya na
tāvāhaṃ   imaṃ   sallaṃ   āharissāmi   yāva   na   taṃ   kaṇḍaṃ   jānāmi
yenamhi  viddho  yadi  vā  sallaṃ  yadi  vā  khurappaṃ  yadi  vā vekaṇṇaṃ 6-
yadi   vā   nārācaṃ   yadi  vā  vacchadantaṃ  yadi  vā  karavīrapattanti  7-
aññātameva   taṃ   māluṅkyaputta   tena   purisena  assa  atha  kho  8-
so puriso kālaṃ kareyya.
     {150.3}   Evameva  kho  māluṅkyaputta  yo  evaṃ  vadeyya  na
tāvāhaṃ    bhagavati    brahmacariyaṃ    carissāmi    yāva   taṃ   9-   me
bhagavā    na    byākarissati    sassato    lokoti    vā    asassato
@Footnote: 1 Ma. evaṃ. Sī. Yu. kacchaṃ .   2 Yu. kaṅkassa.   3 Sī. Yu. evaṃ.
@Ma. migassa .  4 Ma. mahiṃsassa .  5 Ma. bheravassa .   6 Sī. Yu.
@vekaṇḍaṃ. etthantare yadivā gavanti atthi. 7 Ma. karacirapattanti.
@8  Ma. Yu. ayaṃ saddo natthi .   9 Ma. Yu. ayaṃ pāṭho natthi.
Lokoti  vā  antavā  lokoti  vā  anantavā  lokoti  vā  taṃ  jīvaṃ taṃ
sarīranti   vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   vā   hoti   tathāgato
parammaraṇāti   vā   na   hoti   tathāgato   parammaraṇāti  vā  hoti  ca
na   ca   hoti  tathāgato  parammaraṇāti  vā  neva  hoti  na   na  hoti
tathāgato   parammaraṇāti   vāti   abyākatameva   1-   taṃ  māluṅkyaputta
tathāgatena assa atha kho so puggalo kālaṃ kareyya.
     [151]  Sassato  lokoti  māluṅkyaputta  diṭṭhiyā  sati brahmacariya-
vāso    abhavissāti   evaṃ   no   asassato   lokoti  māluṅkyaputta
diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi   no   sassato
lokoti   2-   māluṅkyaputta   diṭṭhiyā   sati   asassato  lokoti  vā
diṭṭhiyā    sati   attheva   jāti   atthi   jarā   atthi   maraṇaṃ   santi
sokaparidevadukkhadomanassupāyāsā      yesāhaṃ      diṭṭheva      dhamme
nighātaṃ    paññapemi    .   antavā   lokoti   māluṅkyaputta   diṭṭhiyā
sati    brahmacariyavāso   abhavissāti   evaṃ   no   anantavā   lokoti
māluṅkyaputta    diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi
no    antavā    lokoti    māluṅkyaputta   diṭṭhiyā   sati   anantavā
lokoti  vā  diṭṭhiyā  sati  attheva  jāti  atthi  jarā  atthi maraṇaṃ santi
sokaparidevadukkhadomanassupāyāsā    yesāhaṃ    diṭṭheva   dhamme   nighātaṃ
paññapemi   .   taṃ   jīvaṃ   taṃ   sarīranti   māluṅkyaputta   diṭṭhiyā  sati
@Footnote: 1 Ma. ... mevetaṃ .   2 Ma. lokoti vā.
Brahmacariyavāso   abhavissāti   evaṃ   no   aññaṃ   jīvaṃ  aññaṃ  sarīranti
māluṅkyaputta    diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi
no  taṃ  jīvaṃ  taṃ  sarīranti  māluṅkyaputta  diṭṭhiyā  sati  aññaṃ  jīvaṃ  aññaṃ
sarīranti vā diṭṭhiyā sati attheva jāti .pe. Nighātaṃ paññapemi.
     {151.1}   Hoti   tathāgato  parammaraṇāti  māluṅkyaputta  diṭṭhiyā
sati  brahmacariyavāso  abhavissāti  evaṃ  no na hoti tathāgato parammaraṇāti
māluṅkyaputta    diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi
no   hoti   tathāgato   parammaraṇāti   1-  māluṅkyaputta  diṭṭhiyā  sati
na   hoti   tathāgato   parammaraṇāti   vā  diṭṭhiyā  sati  attheva  jāti
.pe.   yesāhaṃ   diṭṭheva   dhamme  nighātaṃ  paññapemi  .  hoti  ca  na
ca    hoti    tathāgato    parammaraṇāti   māluṅkyaputta   diṭṭhiyā   sati
brahmacariyavāso  abhavissāti  evaṃ  no  neva  hoti  na na hoti tathāgato
parammaraṇāti     māluṅkyaputta     diṭṭhiyā     sati     brahmacariyavāso
abhavissāti   2-   evampi   no   hoti   ca   na  ca  hoti  tathāgato
parammaraṇāti   [3]-   māluṅkyaputta   diṭṭhiyā  sati  neva  hoti  na  na
hoti   tathāgato   parammaraṇāti  vā  diṭṭhiyā  sati  attheva  jāti  atthi
jarā     atthi     maraṇaṃ     santi     sokaparidevadukkhadomanassupāyāsā
yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi.
     [152]   Tasmātiha   māluṅkyaputta  abyākatañca  me  abyākatato
@Footnote: 1 Ma. ... ti vā .  2 Po. etthantare "byākatañca me byākatato dhārethāti
@padāni dissanti .   3 Ma. tvaṃ.
Dhāretha     byākatañca    me    byākatato    dhāretha    .    kiñca
māluṅkyaputta    mayā    abyākataṃ    sassato   lokoti   māluṅkyaputta
mayā   abyākataṃ  asassato  lokoti  māluṅkyaputta  1-  mayā  abyākataṃ
antavā  lokoti  māluṅkyaputta  2-  mayā  abyākataṃ  anantavā  lokoti
māluṅkyaputta  3-  mayā  abyākataṃ  taṃ  jīvaṃ  taṃ  sarīranti  mayā abyākataṃ
aññaṃ    jīvaṃ    aññaṃ    sarīranti   mayā   abyākataṃ   hoti   tathāgato
parammaraṇāti   mayā   abyākataṃ   na  hoti  tathāgato  parammaraṇāti  mayā
abyākataṃ  hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti  mayā abyākataṃ
neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṃ.
     {152.1}  Kasmā  cetaṃ  māluṅkyaputta  mayā  abyākataṃ  na  hetaṃ
māluṅkyaputta    atthasañhitaṃ    nādibrahmacariyakaṃ    na    nibbidāya    na
virāgāya   na   nirodhāya   na   upasamāya  na  abhiññāya  na  sambodhāya
na   nibbānāya   saṃvattati   tasmā   taṃ   mayā   abyākataṃ   .   kiñca
māluṅkyaputta    mayā   byākataṃ   idaṃ   dukkhanti   māluṅkyaputta   mayā
byākataṃ    ayaṃ    dukkhasamudayoti   mayā   byākataṃ   ayaṃ   dukkhanirodhoti
mayā byākataṃ ayaṃ dukkhanirodhagāminī paṭipadāti mayā byākataṃ.
     {152.2}   Kasmā   cetaṃ  māluṅkyaputta  mayā  byākataṃ  etañhi
māluṅkyaputta   atthasañhitaṃ   etaṃ  ādibrahmacariyakaṃ  etaṃ  4-  nibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
tasmā   taṃ   mayā   byākataṃ   .  tasmātiha  māluṅkyaputta  abyākatañca
@Footnote:1-2-3 Yu. ayaṃ pāṭho natthi .   4 Ma. ayaṃ pāṭho natthi.
Me abyākatato dhāretha byākatañca me byākatato dhārethāti.
     Idamavoca  bhagavā  attamano  āyasmā  māluṅkyaputto  1- bhagavato
bhāsitaṃ abhinandīti.
             Cūḷamāluṅkyovādasuttaṃ 2- niṭṭhitaṃ tatiyaṃ.
                      -----------
@Footnote: 1 Yu. ādito paṭṭhāya sabbattha māluṅkayā-iti dissati. māluṅkayāputtoti cettha
@nidassanaṃ .   2 Ma. cūḷamālukyasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 143-153. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=147&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=147&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=147&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=147&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :