ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [176]   Ekamantaṃ   nisinno   kho   āyasmā   udāyī  bhagavantaṃ
@Footnote: 1 Ma. laṭukikopamasuttaṃ .    2-3 Po. Ma. ajjhogāhetvā. Yu. ajjhogāhitvā.
@4 Po. upahantā.
Etadavoca    idha    mayhaṃ    bhante   rahogatassa   paṭisallīnassa   evaṃ
cetaso   parivitakko   udapādi   bahunnaṃ   vata  no  bhagavā  dukkhadhammānaṃ
apahattā   bahunnaṃ   vata   no   bhagavā   sukhadhammānaṃ   upahattā  bahunnaṃ
vata   no   bhagavā   akusalānaṃ   dhammānaṃ   apahattā   bahunnaṃ  vata  no
bhagavā   kusalānaṃ   dhammānaṃ   upahattāti   .   mayañhi   bhante   pubbe
sāyañceva  bhuñjāma  pāto  ca  divā  ca  vikāle  .  ahu  kho so 1-
bhante   samayo   yaṃ   bhagavā   bhikkhū  āmantesi  iṅgha  tumhe  bhikkhave
etaṃ   divā   vikālabhojanaṃ   pajahathāti  .  tassa  mayhaṃ  bhante  ahudeva
aññathattaṃ   ahudeva   2-   domanassaṃ   yampi   no   saddhā   gahapatikā
divā   vikāle   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  denti  tassapi  no  bhagavā
pahānamāha   tassapi   no   sugato   paṭinissaggamāhāti  te  mayaṃ  bhante
bhagavati    pemañca    gāravañca    hiriñca    ottappañca   sampassamānā
evantaṃ   divā   vikālabhojanaṃ   pajahimhā   te  mayaṃ  bhante  sāyañceva
bhuñjāma   pāto   ca   ahu  kho  so  bhante  samayo  yaṃ  bhagavā  bhikkhū
āmantesi   iṅgha   tumhe  bhikkhave  etaṃ  rattiṃ  vikālabhojanaṃ  pajahathāti
tassa   mayhaṃ   bhante   ahudeva   aññathattaṃ   ahudeva   domanassaṃ  yampi
no    imesaṃ   dvinnaṃ   bhattānaṃ   paṇītasaṅkhātataraṃ   3-   tassapi   no
bhagavā pahānamāha tassapi no sugato paṭinissaggamāhāti.
     {176.1}  Bhūtapubbaṃ  bhante  aññataro  puriso  divā  sūpeyyaṃ  4-
labhitvā  pajāpatiṃ  5-  evamāha  handa  6-  imaṃ  nikkhipatha  sāyaṃ sabbeva
@Footnote: 1 Po. ahu so kho. aparaṃpi īdisameva .   2 Yu. ahu .   3 Ma. paṇītasaṅkhātaṃ.
@Yu. paṇītasaṅkhātataraṃ .  4 Ma. sukhapeyyaṃ .   5 Ma. Yu. ayaṃ pāṭho natthi.
@6 Ma. Yu. handa ca imaṃ.
Samaggā    bhuñjissāmāti    yākāci   bhante   saṅkhatiyo   sabbā   tā
rattiṃ   appā   divā   te   mayaṃ   bhante   bhagavati  pemañca  gāravañca
hiriñca    ottappañca    sampassamānā    evantaṃ   rattiṃ   vikālabhojanaṃ
pajahimhā   .   bhūtapubbaṃ   bhante   bhikkhū   rattandhakāratimisāyaṃ   piṇḍāya
carantā   candanikampi   pavisanti  oḷigallepi  papatanti  kaṇṭakarājimpi  1-
ārohanti    suttampi    gāviṃ    ārohanti   māṇavehipi   samāgacchanti
katakammehipi     akatakammehipi     mātugāmopi     te     asaddhammena
nimanteti    .    bhūtapubbāhaṃ    bhante    rattandhakāratimisāyaṃ   piṇḍāya
carāmi   addasā   kho   maṃ   bhante   aññatarā   itthī   vijjantarikāya
bhājanaṃ   dhovantī  disvā  maṃ  bhītā  vissaramakāsi  abbhumme  2-  pisāco
vata manti.
     {176.2}  Evaṃ  vutte  ahaṃ  bhante  taṃ  itthiṃ  etadavocaṃ na 3-
bhagini   pisāco   bhikkhu   piṇḍāya  ṭhitoti  .  bhikkhussa  ātu  māri  4-
bhikkhussa  mātu  māri  varante  bhikkhu  tiṇhena  govikantanena 5- kucchi 6-
parikanto  7-  na  tveva  8-  yaṃ  rattandhakāratimisāyaṃ  kucchihetu piṇḍāya
carasīti   9-   .  tassa  mayhaṃ  bhante  tadanussarato  evaṃ  hoti  bahunnaṃ
vata   no   bhagavā   dukkhadhammānaṃ   apahattā   bahunnaṃ  vata  no  bhagavā
sukhadhammānaṃ   upahattā   bahunnaṃ   vata   no   bhagavā  akusalānaṃ  dhammānaṃ
apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti.



             The Pali Tipitaka in Roman Character Volume 13 page 179-181. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=176&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=176&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=176&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=176&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :