ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Cātumasuttaṃ
     [186] Evamme sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane.
Tena   kho   pana   samayena   sārīputtamoggallānappamukhāni   pañcamattāni
bhikkhusatāni    cātumaṃ    anuppattāni   honti   bhagavantaṃ   dassanāya  .
Te   ca   āgantukā  bhikkhū  nevāsikehi  bhikkhūhi  saddhiṃ  paṭisammodamānā
senāsanāni       paññāpayamānā      pattacīvarāni      paṭisāmayamānā
uccāsaddā   mahāsaddā   ahesuṃ   .   atha   kho   bhagavā  āyasmantaṃ
ānandaṃ   āmantesi   ke   panete   ānanda  uccāsaddā  mahāsaddā
kevaṭṭā   maññe   macchaṃ   vilopentīti  .  etāni  bhante  sārīputta-
moggallānappamukhāni       pañcamattāni       bhikkhusatāni       cātumaṃ
anuppattāni   bhagavantaṃ   dassanāya   te   āgantukā  bhikkhū  nevāsikehi
bhikkhūhi   saddhiṃ   paṭisammodamānā   āsanāni  paññāpayamānā  pattacīvarāni
paṭisāmayamānā uccāsaddā mahāsaddāti.
     {186.1}  Tenahānanda  mama  vacanena [1]- bhikkhū āmantehi satthā
āyasmante  āmantesiṃti  2-  .  evaṃ  bhanteti  kho āyasmā ānando
bhagavato  paṭissutvā  yena  te  bhikkhū  tenupasaṅkami upasaṅkamitvā te bhikkhū
etadavoca satthā āyasmante āmantetīti 3-. Evamāvusoti kho te bhikkhū
āyasmato  ānandassa  paṭissutvā  yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinne  kho
@Footnote: 1 Yu. te. .   2 Yu. āmantetīti   3 Ma. āmantesīti.
Te   bhikkhū   bhagavā   etadavoca   kinnu   tumhe  bhikkhave  uccāsaddā
mahāsaddā   kevaṭṭā   maññe   macchaṃ   vilopentīti  .  imāni  bhante
sārīputtamoggallānappamukhāni      pañcamattāni     bhikkhusatāni     cātumaṃ
anuppattāni   bhagavantaṃ   dassanāya  teme  āgantukā  bhikkhū  nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni    paṭisāmayamānā   uccāsaddā   mahāsaddāti   .   gacchatha
bhikkhave  paṇāmemi  vo  na  vo  mama  santike vatthabbanti. Evaṃ bhanteti
kho  te  bhikkhū  bhagavato  paṭissutvā  uṭṭhāyāsanā  bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya pakkamiṃsu.
     [187]  Tena  kho  pana  samayena  cātumeyyakā sakyā santhāgāre
sannipatitā   honti   kenacideva   karaṇīyena   .   addasaṃsu   1-   kho
cātumeyyakā   sakyā   te  bhikkhū  dūratova  āgacchante  disvāna  yena
te    bhikkhū    tenupasaṅkamiṃsu   upasaṅkamitvā   te   bhikkhū   etadavocuṃ
handa   kahaṃ   pana   tumhe   āyasmanto   gacchathāti   .  bhagavatā  kho
āvuso   bhikkhusaṅgho   paṇāmitoti   .   tenahāyasmanto  muhuttaṃ  nisīdatha
appevanāma   mayaṃ  sakkuṇeyyāma  bhagavantaṃ  pasādetunti  .  evamāvusoti
kho   te   bhikkhū   cātumeyyakānaṃ   sakyānaṃ   paccassosuṃ  .  atha  kho
cātumeyyakā    sakyā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
@Footnote: 1 Sī. Yu. addasāsuṃ.
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {187.1}  Ekamantaṃ  nisinnā  kho  cātumeyyakā  sakyā  bhagavantaṃ
etadavocuṃ   abhinandatu  bhante  bhagavā  bhikkhusaṅghaṃ  abhivadatu  bhante  bhagavā
bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā  pubbe  bhikkhusaṅgho  anuggahito
evameva  bhagavā  etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā
acirapabbajitā  adhunāgatā  imaṃ  dhammavinayaṃ  tesaṃ  [1]-  bhagavantaṃ dassanāya
alabhantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   bhante
bījānaṃ   taruṇānaṃ   udakaṃ   alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo
evameva   2-  bhante  santettha  bhikkhū  navā  acirapabbajitā  adhunāgatā
imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya  alabhantānaṃ  siyā  aññathattaṃ
siyā    vipariṇāmo    seyyathāpi   bhante   vacchassa   taruṇassa   mātaraṃ
apassantassa     siyā     aññathattaṃ    siyā    vipariṇāmo    evameva
kho   bhante   santettha   bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ
dhammavinayaṃ    tesaṃ    bhagavantaṃ    apassantānaṃ   siyā   aññathattaṃ   siyā
vipariṇāmo    abhinandatu   bhante   bhagavā   bhikkhusaṅghaṃ   abhivadatu   bhante
bhagavā   bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā   pubbe   bhikkhusaṅgho
anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti.
     [188]   Atha   kho   brahmā  sahampati  bhagavato  cetasā  ceto
parivitakkamaññāya    seyyathāpi    nāma    balavā    puriso    sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. evameva kho.
Brahmaloke antarahito bhagavato purato pāturahosi.
     {188.1}  Atha  kho  brahmā  sahampati  ekaṃsaṃ uttarāsaṅgaṃ karitvā
yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhinandatu
bhante   bhagavā  bhikkhusaṅghaṃ  abhivadatu  bhante  bhagavā  bhikkhusaṅghaṃ  seyyathāpi
bhante   bhagavatā   pubbe   bhikkhusaṅgho   anuggahito   evameva   bhagavā
etarahi    anuggaṇhātu    bhikkhusaṅghaṃ   santettha   bhante   bhikkhū   navā
acirapabbajitā   adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya
alabhantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   bhante
bījānaṃ   taruṇānaṃ   udakaṃ   alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo
evameva   1-  bhante  santettha  bhikkhū  navā  acirapabbajitā  adhunāgatā
imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya  alabhantānaṃ  siyā  aññathattaṃ
siyā    vipariṇāmo    seyyathāpi   bhante   vacchassa   taruṇassa   mātaraṃ
apassantassa     siyā     aññathattaṃ    siyā    vipariṇāmo    evameva
kho   bhante   santettha   bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ
dhammavinayaṃ    tesaṃ    bhagavantaṃ    apassantānaṃ   siyā   aññathattaṃ   siyā
vipariṇāmo    abhinandatu   bhante   bhagavā   bhikkhusaṅghaṃ   abhivadatu   bhante
bhagavā   bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā   pubbe   bhikkhusaṅgho
anuggahito  evameva  2-  bhagavā  etarahi  anuggaṇhātu  bhikkhusaṅghanti .
Asakkhiṃsu   kho   cātumeyyakā  ca  sakyā  brahmā  ca  sahampati  bhagavantaṃ
pasādetuṃ bījūpamena ca taruṇūpamena cāti 3-.
@Footnote: 1 Yu. evameva kho .  2 Yu. evamevaṃ .   3 Yu. Ma. itisaddo natthi.
     [189]   Atha  kho  āyasmā  mahāmoggallāno  bhikkhū  āmantesi
uṭṭhethāvuso   1-   gaṇhatha  pattacīvaraṃ  pasādito  bhagavā  cātumeyyakehi
ca   sakyehi   brahmunā   ca   sahampatinā   bījūpamena   ca   taruṇūpamena
cāti   .  evamāvusoti  kho  te  bhikkhū  āyasmato  mahāmoggallānassa
paṭissutvā   uṭṭhāyāsanā   pattacīvaramādāya  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   sārīputtaṃ   bhagavā   etadavoca   kinti  te
sārīputta   ahosi   mayā   bhikkhusaṅghe   2-  paṇāmiteti  .  evaṃ  kho
me   bhante   ahosi   bhagavatā  bhikkhusaṅghe  paṇāmite  appossukkodāni
bhagavā     diṭṭhadhammasukhavihāraṃ     anuyutto     viharissati     mayampidāni
appossukkā      diṭṭhadhammasukhavihāramanuyuttā      viharissāmāti     .
Āgamehi  tvaṃ  sārīputta  āgamehi  tvaṃ sārīputta 3- na kho te sārīputta
punapi   evarūpaṃ  cittaṃ  uppādetabbanti  .  atha  kho  bhagavā  āyasmantaṃ
mahāmoggallānaṃ   āmantesi   kinti   te   moggallāna   ahosi  mayā
bhikkhusaṅghe   paṇāmiteti   .   evaṃ   kho  me  bhante  ahosi  bhagavatā
bhikkhusaṅghe    paṇāmite    appossukkodāni   bhagavā   diṭṭhadhammasukhavihāraṃ
anuyutto   viharissati   ahañcadāni   āyasmā   ca  sārīputto  bhikkhusaṅghaṃ
pariharissāmāti   .   sādhu   sādhu   moggallāna   ahaṃ   4-   vā  hi
@Footnote: 1 Ma. evaṃ. Sī. Yu. uṭṭhahathāvuso .   2 Po. Ma. bhikkhusaṅgho paṇāmitoti. ito
@paraṃ īdisameva .  3 Ma. ito paraṃ diṭṭhadhammasukhavihāranti pāṭho dissati.
@4 Ma. ahañcāpi.
Moggallāna bhikkhusaṅghaṃ parihareyyaṃ sārīputtamoggallānā vāti 1-.
     [190]  Atha  kho bhagavā bhikkhū āmantesi cattārīmāni bhikkhave bhayāni
udakorohante    pāṭikaṅkhitabbāni    katamāni   cattāri   ummibhayaṃ   2-
kumbhīlabhayaṃ   āvaṭṭabhayaṃ   susukābhayaṃ   3-   imāni   kho   4-   bhikkhave
cattāri    bhayāni    udakorohante   pāṭikaṅkhitabbāni   evameva   kho
bhikkhave   cattārīmāni   bhayāni   idhekacce  puggale  imasmiṃ  dhammavinaye
agārasmā   anagāriyaṃ   pabbajite   pāṭikaṅkhitabbāni   katamāni   cattāri
ummibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ.
     [191]  Katamañca  bhikkhave  ummibhayaṃ  idha bhikkhave ekacco kulaputto
saddhā    5-   agārasmā   anagāriyaṃ   pabbajito   hoti   otiṇṇomhi
jātiyā  jarāya  maraṇena  6-  sokehi  paridevehi  dukkhehi  domanassehi
upāyāsehi     dukkhotiṇṇo     dukkhapareto     appevanāma    imassa
kevalassa    dukkhakkhandhassa    antakiriyā    paññāyethāti    .   tamenaṃ
tathā   pabbajitaṃ   samānaṃ   sabrahmacārī   ovadanti  anusāsanti  evante
abhikkamitabbaṃ   evante   paṭikkamitabbaṃ   evante  ālokitabbaṃ  evante
vilokitabbaṃ   evante   sammiñjitabbaṃ   evante   pasāritabbaṃ   evante
saṅghāṭipattacīvaraṃ   dhāretabbanti  .  tassa  evaṃ  hoti  mayaṃ  7-  pubbe
agāriyabhūtā   samānā   aññe  ovadāmapi  8-  anusāsāmapi  9-  ime
panamhākaṃ  puttamattā  maññe  nattamattā  maññe  amhe  10- ovaditabbaṃ
@Footnote: 1 Ma. cāti. .  2 Ma. īmibhayaṃ. Sī. Yu. ūmibhayaṃ .  3. Po. suṃsukābhayaṃ. sabbattha
@idisameva .   4 Ma. khosaddo nat .   5 thiPo. saddho. sabbattha īdisameva.
@6 Sī. jarāmaraṇena .  7. Ma. Yu. mayaṃ kho .  8-9 Ma. pisaddo natthi .  10 Ma. evaṃ.
Anusāsitabbaṃ   maññantīti   .   so   sikkhaṃ  paccakkhāya  hīnāyāvattati .
Ayaṃ  vuccati  bhikkhave  ummibhayassa  bhīto  sikkhaṃ  paccakkhāyāvatto  1- .
Ummibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ.
     [192]   Katamañca   bhikkhave   kumbhīlabhayaṃ   idha  bhikkhave  ekacco
kulaputto     saddhā     agārasmā     anagāriyaṃ    pabbajito    hoti
otiṇṇomhi   jātiyā   jarāya   maraṇena   sokehi  paridevehi  dukkhehi
domanassehi    upāyāsehi    dukkhotiṇṇo    dukkhapareto   appevanāma
imassa    kevalassa    dukkhakkhandhassa    antakiriyā    paññāyethāti  .
Tamenaṃ   tathā   pabbajitaṃ   samānaṃ   sabrahmacārī   ovadanti   anusāsanti
idaṃ   te   khāditabbaṃ  idaṃ  te  na  khāditabbaṃ  idaṃ  te  bhuñjitabbaṃ  idaṃ
te  na  bhuñjitabbaṃ  idaṃ  te  sāyitabbaṃ  idaṃ  te  na  sāyitabbaṃ  idaṃ te
pātabbaṃ   idaṃ   te   na  pātabbaṃ  kappiyaṃ  te  khāditabbaṃ  akappiyaṃ  te
na   khāditabbaṃ   kappiyaṃ   te   bhuñjitabbaṃ   akappiyaṃ   te  na  bhuñjitabbaṃ
kappiyaṃ   te   sāyitabbaṃ   akappiyaṃ   te   na   sāyitabbaṃ   kappiyaṃ  te
pātabbaṃ   akappiyaṃ   te   na   pātabbaṃ  kāle  te  khāditabbaṃ  vikāle
te   na   khāditabbaṃ  kāle  te  bhuñjitabbaṃ  vikāle  te  na  bhuñjitabbaṃ
kāle  te  sāyitabbaṃ  vikāle  te  na  sāyitabbaṃ  kāle  te  pātabbaṃ
vikāle te na pātabbanti.
     {192.1}  Tassa  evaṃ  hoti  mayaṃ  kho pubbe agāriyabhūtā samānā
yaṃ  icchāma  taṃ  khādāma  yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma
@Footnote: 1 Po. Ma. Yu. paccakkhāya hīnāyāvatto.
Yaṃ   na   icchāma   na   taṃ   bhuñjāma  yaṃ  icchāma  taṃ  sāyāma  yaṃ  na
icchāma  na  taṃ  sāyāma  yaṃ  icchāma  taṃ  pivāma  1-  yaṃ  na icchāma na
taṃ   pivāma   2-   kappiyampi   khādāma   akappiyampi  khādāma  kappiyampi
bhuñjāma    akappiyampi    bhuñjāma    kappiyampi    sāyāma    akappiyampi
sāyāma    kappiyampi   pivāma   akappiyampi   pivāma   kālepi   khādāma
vikālepi   khādāma   kālepi   bhuñjāma   vikālepi   bhuñjāma   kālepi
sāyāma   vikālepi   sāyāma   kālepi  pivāma  vikālepi  pivāma  yampi
no   saddhā   gahapatikā  divā  vikāle  paṇītaṃ  khādanīyaṃ  bhojanīyaṃ  denti
tatthapime   mukhāvaraṇaṃ   maññe   karontīti   .   so   sikkhaṃ  paccakkhāya
hīnāyāvattati   .   ayaṃ   vuccati   bhikkhave   kumbhīlabhayassa   bhīto  sikkhaṃ
paccakkhāya     hīnāyāvatto     .     kumbhīlabhayanti    kho    bhikkhave
odarikattassetaṃ adhivacanaṃ.
     [193]   Katamañca   bhikkhave   āvaṭṭabhayaṃ  idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi   dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa
dukkhakkhandhassa   antakiriyā   paññāyethāti   .   so   evaṃ   pabbajito
samāno        pubbaṇhasamayaṃ        nivāsetvā       pattacīvaramādāya
gāmaṃ    vā   nigamaṃ   vā   piṇḍāya   pavisati   arakkhiteneva   kāyena
@Footnote: 1-2 Sī. Yu. pipāma.
Arakkhitāya   vācāya   anupaṭṭhitāya   satiyā   asaṃvutehi   indriyehi .
So   tattha   passati   gahapatiṃ   vā  gahapatiputtaṃ  vā  pañcahi  kāmaguṇehi
samappitaṃ  samaṅgībhūtaṃ  paricāriyamānaṃ  .  tassa  evaṃ  hoti  mayaṃ  1- pubbe
agāriyabhūtā    samānā    pañcahi    kāmaguṇehi   samappitā   samaṅgībhūtā
paricārimhā  2-  saṃvijjante  3-  kho  kule  bhogā  sakkā  bhoge  ca
bhuñjituṃ  puññāni  ca  kātunti  .  so  sikkhaṃ  paccakkhāya  hīnāyāvattati.
Ayaṃ  vuccati  bhikkhave  āvaṭṭabhayassa  bhīto sikkhaṃ paccakkhāya hīnāyāvatto.
Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ 4- kāmaguṇānaṃ adhivacanaṃ.
     [194]   Katamañca   bhikkhave   susukābhayaṃ   idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi     dukkhotiṇṇo     dukkhapareto     appevanāma    imassa
kevalassa   dukkhakkhandhassa   antakiriyā   paññāyethāti   .   so   evaṃ
pabbajito     samāno    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
gāmaṃ    vā   nigamaṃ   vā   piṇḍāya   pavisati   arakkhiteneva   kāyena
arakkhitāya   vācāya   anupaṭṭhitāya   satiyā   asaṃvutehi   indriyehi .
So   tattha   passati   mātugāmaṃ   dunnivatthaṃ   vā  duppārutaṃ  vā  tassa
mātugāmaṃ    disvā   dunnivatthaṃ   vā   duppārutaṃ   vā   rāgo   cittaṃ
anuddhaṃseti    .    so   rāgānuddhaṃsena   cittena   sikkhaṃ   paccakkhāya
@Footnote: 1 Ma. Yu. mayaṃ kho .   2 Po. paricāritamhā .  3 Ma. saṃvijjanti kho pana me.
@4 Ma. pañcannaṃ kāmaguṇānametaṃ.
Hīnāyāvattati   .   ayaṃ   vuccati   bhikkhave   susukābhayassa   bhīto  sikkhaṃ
paccakkhāya   hīnāyāvatto  .  susukābhayanti  kho  bhikkhave  mātugāmassetaṃ
adhivacanaṃ  .  imāni  kho  bhikkhave cattāri bhayāni idhekacce puggale imasmiṃ
dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Cātumasuttaṃ niṭṭhitaṃ sattamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 13 page 193-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=186&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=186&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=186&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=186&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=186              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :