ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Naḷakapānasuttaṃ
     [195]  Evamme  sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne
palāsavane  .  tena  kho  pana  samayena  sambahulā  abhiññātā abhiññātā
kulaputtā   bhagavantaṃ   uddissa   saddhā   agārasmā  anagāriyaṃ  pabbajitā
honti  āyasmā  ca  anuruddho  āyasmā  ca  bhaddiyo  1-  āyasmā ca
kimbilo   āyasmā   ca   bhagu  āyasmā  ca  koṇḍañño  2-  āyasmā
ca   revato  āyasmā  ca  ānando  aññe  ca  abhiññātā  abhiññātā
kulaputtā   .   tena   kho   pana   samayena   bhagavā   bhikkhusaṅghaparivuto
abbhokāse  nisinno  hoti  .  atha  kho  bhagavā [3]- kulaputte ārabbha
bhikkhū   āmantesi   ye   te  bhikkhave  kulaputtā  mamaṃ  uddissa  saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci  te  bhikkhave  [4]-  abhiratā
brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ.
     {195.1}   Dutiyampi   kho  bhagavā  te  kulaputte  ārabbha  bhikkhū
āmantesi    ye   te   bhikkhave   kulaputtā   mamaṃ   uddissa   saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci   te  bhikkhave  bhikkhū  abhiratā
brahmacariyeti   .   dutiyampi  kho  te  bhikkhū  tuṇhī  ahesuṃ  .  tatiyampi
kho   bhagavā   te   kulaputte   ārabbha   bhikkhū   āmantesi  ye  te
bhikkhave    kulaputtā    mamaṃ   uddissa   saddhā   agārasmā   anagāriyaṃ
@Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo .   2 Ma. evaṃ. Sī. Yu. koṇḍadhāno.
@3 Po. Ma. Yu. te .  4 Po. Ma. Yu. bhikkhū .    5 evaṃ vutte.
Pabbajitā   kacci   te   bhikkhave   bhikkhū   abhiratā   brahmacariyeti  .
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 203-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=195&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=195&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=195&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=195&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3320              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :