ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [202]   Idhānuruddhā   upāsikā   suṇāti  itthannāmā  upāsikā
kālakatā     sā    bhagavatā    byākatā    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātikā  tattha  parinibbāyinī  anāvattidhammā
tasmā   lokāti   sā   kho   panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti
anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.
Evaṃpaññā  ...  evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā   tassā   saddhañca   sīlañca   sutañca   cāgañca  paññañca  anussarantī
tathattāya   cittaṃ   upasaṃharati   .   evampi   kho  anuruddhā  upāsikāya
phāsuvihāro hoti.
     {202.1}   Idhānuruddhā  upāsikā  suṇāti  itthannāmā  upāsikā
kālakatā    sā   bhagavatā   byākatā   tiṇṇaṃ   saññojanānaṃ   parikkhayā
rāgadosamohānaṃ   tanuttā   sakadāgāminī  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ  karissatīti  sā  kho  panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti
anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.
Evaṃpaññā  ...  evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā   tassā   saddhañca   sīlañca   sutañca   cāgañca  paññañca  anussarantī
Tathattāya   cittaṃ   upasaṃharati   .   evampi   kho  anuruddhā  upāsikāya
phāsuvihāro hoti.
     {202.2}     Idhānuruddhā    upāsikā    suṇāti    itthannāmā
upāsikā    kālakatā   sā   bhagavatā   byākatā   tiṇṇaṃ   saññojanānaṃ
parikkhayā    sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti
sā   kho   panassā   bhaginī  sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā
evaṃsīlā   sā   bhaginī   ahosi   itipi   evaṃdhammā  sā  bhaginī  ahosi
itipi  [1]-  evaṃvihārinī  sā  bhaginī  ahosi  itipi  evaṃ  vimuttā  sā
bhaginī   ahosi   itipīti   .   sā   tassā   saddhañca   sīlañca   sutañca
cāgañca    paññañca    anussarantī    tathattāya    cittaṃ   upasaṃharati  .
Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
     {202.3}   Iti   kho   anuruddhā   tathāgato  na  janakuhanatthaṃ  na
janalapanatthaṃ    na    lābhasakkārasilokānisaṃsatthaṃ    na    iti   maṃ   jano
jānātūti   sāvake   abbhatīte   2-   kālakate   upapattīsu  byākaroti
asu  amutra  uppanno  3-  asu  amutra  uppannoti  4-  .  santi  5-
kho    anuruddhā    kulaputtā   saddhā   oḷāravedā   oḷārapāmujjā
te   taṃ   sutvā  tathattāya  cittaṃ  upasaṃharanti  tesantaṃ  anuruddhā  hoti
dīgharattaṃ hitāya sukhāyāti.
     Idamavoca    bhagavā    attamano   āyasmā   anuruddho   bhagavato
bhāsitaṃ abhinandīti.
                 Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
@Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi .   2 Po. ārabhati te.
@3-4 Po. Yu. upapanno .   5 Ma. Yu. santi ca kho.
                      Golissānisuttaṃ



             The Pali Tipitaka in Roman Character Volume 13 page 212-214. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=202&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=202&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=202&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=202&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=202              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3320              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :