ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [203]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  golissāni
nāma   bhikkhu  āraññako  1-  padarasamācāro  saṅghamajjhe  osaṭo  hoti
kenacideva karaṇīyena.
     [204]   Tatra   kho   āyasmā   sārīputto   golissāniṃ  nāma
bhikkhuṃ    ārabbha    bhikkhū    āmantesi    āraññakenāvuso    bhikkhunā
saṅghagatena    saṅghe   viharantena   sabrahmacārīsu   sagāravena   bhavitabbaṃ
sappatissena   .   sace   āvuso   āraññako  bhikkhu  saṅghagato  saṅghe
viharanto   sabrahmacārīsu   agāravo   hoti   appatisso   tassa  bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
serivihārena  yo  ayamāyasmā  sabrahmacārīsu  agāravo hoti appatissoti
tassa   2-   bhavanti  vattāro  tasmā  āraññakena  bhikkhunā  saṅghagatena
saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena.
     [205]  Āraññakenāvuso  bhikkhunā  saṅghagatena  saṅghe  viharantena
āsanakusalena   bhavitabbaṃ   iti   there  ca  bhikkhū  nānupajajja  nisīdissāmi
nave   ca   bhikkhū   na   āsanena   paṭibāhissāmīti   .  sace  āvuso
@Footnote: 1 Po. āraññiko .   2 Yu. agāravo appatissotissa.

--------------------------------------------------------------------------------------------- page215.

Āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā 1- abhisamācārikampi dhammaṃ na jānātīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 3-. [206] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo na 4- divā paṭikkamitabbaṃ sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati divā paṭikkamatīti 5- tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamatīti tassa 6- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo na 7- divā paṭikkamitabbaṃ. [207] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena @Footnote: 1 ito paraṃ āsanakusalo na hotīti vacanaṃ marammapotthake dissati. 2 Yu. jānātītissa. @3 ito paraṃ abhisamācārikopi dhammo jānitabbo sace āvuso āraññako bhikkhu ... @abhisamācārikampi dhammaṃ na jānāti tassa bhavanti vattāro kimpanimassāyasmato ... na @jānātīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā ... abhisamācāro dhammo @jānitabboti vacanaṃ marammapotthake dissati. 4-7 Po. nātidivā . 5 Ma. itisaddo @natthi. 6 Yu. paṭikkamatītissa.

--------------------------------------------------------------------------------------------- page216.

Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro ayannūnimassāyasmato 1- āraññakassa ekassāraññe serivihārena viharato vikāle cariyā bahulīkatā tamenaṃ saṅghagatampi samudācaratīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. [208] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto uddhato hoti capalo tassa bhavanti vattāro idannūnimassāyasmato 1- āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ tamenaṃ saṅghagataṃpi samudācaratīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena. [209] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā mukharo vikiṇṇavācoti tassa 3- @Footnote: 1 Po. kimpanimassāyasmato . 2 Yu. samudācaratītissa . 3 Yu. vikiṇṇavācotissa.

--------------------------------------------------------------------------------------------- page217.

Bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena. [210] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā dubbaco pāpamittoti tassa bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. [211] Āraññakenāvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ . sace āvuso āraññako bhikkhu indriyesu guttadvāro na hoti 1- tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā indriyesu guttadvāro na hotīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ. [212] Āraññakenāvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace āvuso 3- āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā bhojane amattaññū 4- hotīti tassa 5- bhavanti vattāro tasmā āraññakena bhikkhunā bhojane @Footnote: 1 Yu. aguttadvāro hoti . 2 Yu. aguttadvārotissa . 3 Ma. āvusoti natthi. @4 Ma. amattaññūti . 5 Yu. amattaññatissa.

--------------------------------------------------------------------------------------------- page218.

Mattaññunā bhavitabbaṃ. [213] Āraññakenāvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto hotīti 1- tassa bhavanti vattāro tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. [214] Āraññakenāvuso bhikkhunā āraddhaviriyena bhavitabbaṃ . Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā kusīto 2- hotīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ. [215] Āraññakenāvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ . Sace āvuso āraññako bhikkhu muṭṭhassatī hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā muṭṭhassatīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. [216] Āraññakenāvuso bhikkhunā samāhitena bhavitabbaṃ . Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe @Footnote: 1 Yu. ananuyuttotissa. 2 Ma. kusitoti. Yu. kusītotissa.

--------------------------------------------------------------------------------------------- page219.

Serivihārena yo ayamāyasmā asamāhitoti tassa 1- bhavanti vattāro tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ. [217] Āraññakenāvuso bhikkhunā paññavatā bhavitabbaṃ . Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā duppaññoti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ. [218] Āraññakenāvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro . sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatīti tassa 3- bhavanti vattāro tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. [219] Āraññakenāvuso bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā tattha [4]- pucchitāro . sace āvuso āraññako bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati @Footnote: 1 Yu. asamāhitotissa . 2 Yu. duppaññotissa . 3 Yu. sampāyatītissa. @4 Po. Ma. Yu. pañhaṃ.

--------------------------------------------------------------------------------------------- page220.

Tassa 1- bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyatīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo. [220] Āraññakenāvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro . sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa 3- bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā yassatthāya pabbajito tamatthaṃ 4- na jānātīti tassa 5- bhavanti vattāro tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyoti. [221] Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca āraññakeneva nu kho āvuso sārīputta bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārināpīti 6- . Āraññakenapi kho āvuso moggallāna bhikkhunā ime dhammā samādāya vattitabbā pageva gāmantavihārināti. Golissānisuttaṃ niṭṭhitaṃ navamaṃ. ------------- @Footnote: 1-3 Yu. sampāyatissa . 2 Yu. sampāyatītissa . 4 Yu. taṃpatthaṃ. @5 Yu. jānātītissa. 6 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page221.

Kīṭāgirisuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 214-221. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=203&items=19&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=203&items=19&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=203&items=19&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=203&items=19&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=203              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3409              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3409              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :