ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [223]   Atha   kho  bhagavā  kāsīsu  anupubbena  cārikaṃ  caramāno
yena   kīṭāgiri   nāma   kāsīnaṃ  nigamo  tadavasari  .  tatra  sudaṃ  bhagavā
kīṭāgirismiṃ   viharati   kāsīnaṃ   nigame   .   tena   kho   pana  samayena
assajipunabbasukā    nāma   bhikkhū   kīṭāgirismiṃ   āvāsikā   honti  .
Atha   kho   sambahulā  bhikkhū  yena  assajipunabbasukā  bhikkhū  tenupasaṅkamiṃsu
upasaṅkamitvā      assajipunabbasuke     bhikkhū     etadavocuṃ     bhagavā
kho    āvuso    aññatreva    rattibhojanā   bhuñjati   bhikkhusaṅgho   ca
aññatra    kho    panāvuso   rattibhojanā   bhuñjamānā   appābādhatañca
@Footnote: 1 Ma. etthantre casaddo dissati. 2 Po. Ma. rattibhojananti sabbattha dissati.
@3 Po. evaṃ.
Sañjānanti     appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca
etha   1-   tumhepi  āvuso  aññatreva  rattibhojanā  bhuñjatha  aññatra
kho    panāvuso    tumhepi   rattibhojanā   bhuñjamānā   appābādhatañca
sañjānissatha   appātaṅkatañca   lahuṭṭhānañca   balañca  phāsuvihārañcāti .
Evaṃ   vutte   assajipunabbasukā  bhikkhū  te  bhikkhū  etadavocuṃ  mayaṃ  kho
āvuso   sāyañceva   bhuñjāma  pāto  ca  divā  ca  vikāle  te  mayaṃ
sāyañceva   bhuñjamānā   pāto   ca  divā  ca  vikāle  appābādhatañca
sañjānāma     appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca
te   mayaṃ   kiṃ  sandiṭṭhikaṃ  hitvā  kālikaṃ  anudhāvissāma  sāyañceva  mayaṃ
bhuñjissāma pāto ca divā ca vikāleti.



             The Pali Tipitaka in Roman Character Volume 13 page 221-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=223&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=223&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=223&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=223&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=223              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :