ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Māgaṇḍiyasuttaṃ
     [276]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   kurūsu  viharati
kammāsadhammaṃ    nāma   kurūnaṃ   nigamo   bhāradvājagottassa   brāhmaṇassa
agyāgāre  tiṇasantharake  .  atha  kho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   kammāsadhammaṃ   piṇḍāya   pāvisi  .  kammāsadhamme  1-
piṇḍāya    caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   aññataro
vanasaṇḍo   tenupasaṅkami   divāvihārāya   taṃ   vanasaṇḍaṃ   ajjhogāhetvā
aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
     [277]   Atha   kho   māgaṇḍiyo   2-  paribbājako  jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   yena   bhāradvājagottassa   brāhmaṇassa
agyāgāraṃ   tenupasaṅkami   .   addasā   kho   māgaṇḍiyo  paribbājako
bhāradvājagottassa    brāhmaṇassa    agyāgāre    tiṇasantharakaṃ   [3]-
disvāna   bhāradvājagottaṃ   brāhmaṇaṃ   etadavoca   kassa   4-   navayaṃ
samma    bhoto    bhāradvājassa   agyāgāre   tiṇasantharako   paññatto
samaṇaseyyānurūpaṃ   maññeti   .   atthi   bho  māgaṇḍiya  samaṇo  gotamo
sakyaputto    sakyakulā    pabbajito   taṃ   kho   pana   bhavantaṃ   gotamaṃ
evaṃkalyāṇo    kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
@Footnote: 1 Ma. kammāsadhammaṃ .   2 Sī. Ma. Yu. māgandiyo .   3 Ma. paññattaṃ.
@4 Ma. kissa tvaṃ samma.
Purisadammasārathi    satthā   devamanussānaṃ    buddho   bhagavāti   tassesā
bhoto   gotamassa   seyyā   paññattāti   .   duddiṭṭhaṃ  1-  vata  bho
bhāradvāja   addasāma  ye  mayaṃ  tassa  bhoto  gotamassa  bhūnahanassa  2-
seyyaṃ addasāmāti.
     {277.1}   Rakkhassetaṃ   māgaṇḍiya   vācaṃ   rakkhassetaṃ  māgaṇḍiya
vācaṃ    bahū    hi    tasseva    bhoto    gotamassa    khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi
abhippasannā   vinītā   ariye   ñāye   dhamme   kusaleti   .  sammukhā
cepi   mayaṃ   bhāradvāja   taṃ   bhavantaṃ   gotamaṃ   passeyyāma  sammukhāpi
naṃ   vadeyyāma   bhūnahano   3-   samaṇo   gotamoti   taṃ   kissa  hetu
evañhi  no  sutte  ocaratīti  .  sace  taṃ  bhoto  māgaṇḍiyassa  agaru
ārocessāmi   4-  tassa  5-  samaṇassa  gotamassāti  .  appossukko
bhavaṃ bhāradvājo vutto ca 6- naṃ vadeyyāti.
     [278]   Assosi   kho   bhagavā  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusakāya     bhāradvājagottassa    brāhmaṇassa    māgaṇḍiyena
paribbājakena  saddhiṃ  imaṃ  kathāsallāpaṃ  .  atha  kho  bhagavā  sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito  yena  bhāradvājagottassa  brāhmaṇassa  agyāgāraṃ
tenupasaṅkami    upasaṅkamitvā    nisīdi    paññatte    tiṇasantharake   .
Atha   kho   bhāradvājagotto   brāhmaṇo   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
@Footnote: 1 Ma. duddiṭṭhaṃ ... addasāmāti āmeṇḍitāni .   2 Sī. Ma. Yu. bhūnahuno.
@3 Sī. Ma. Yu. bhūnahu .   4 Ma. āroceyyāmi .    5 Ma. taṃ .   6 Ma. va.
Vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho bhāradvājagottaṃ
brāhmaṇaṃ   bhagavā   etadavoca   ahu  pana  te  bhāradvāja  māgaṇḍiyena
paribbājakena    saddhiṃ    imaṃyeva    tiṇasantharakaṃ    ārabbha    kocideva
kathāsallāpoti    .    evaṃ    vutte   bhāradvājagotto   brāhmaṇo
saṃviggo   lomahaṭṭhajāto   bhagavantaṃ  etadavoca  etadeva  kho  pana  mayaṃ
bhoto  gotamassa  ārocetukāmā  atha  ca  pana bhavaṃ gotamo anakkhātaṃyeva
akkhāsīti   1-   .   ayañca   hidaṃ   2-   bhagavato  bhāradvājagottena
brāhmaṇena    saddhiṃ   antarākathā   vippakatā   hoti   .   atha   kho
māgaṇḍiyo    paribbājako   jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno
yena    bhāradvājagottassa    brāhmaṇassa   agyāgāraṃ   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [279]   Ekamantaṃ   nisinnaṃ   kho   māgaṇḍiyaṃ  paribbājakaṃ  bhagavā
etadavoca   cakkhu   3-   kho   māgaṇḍiya  rūpārāmaṃ  rūparataṃ  rūpasammuditaṃ
taṃ   tathāgatassa   dantaṃ   guttaṃ   rakkhitaṃ  saṃvutaṃ  tassa  ca  saṃvarāya  dhammaṃ
deseti   idannu   te   etaṃ  māgaṇḍiya  sandhāya  bhāsitaṃ  bhūnahano  4-
samaṇo   gotamoti   .   etadeva   pana   me   bho   gotama  sandhāya
bhāsitaṃ    bhūnahano    samaṇo    gotamoti   taṃ   kissa   hetu   evañhi
no   sutte   ocaratīti   .   sotaṃ  kho  māgaṇḍiya  saddārāmaṃ  .pe.
@Footnote: 1 Sī. Yu. anakkhānaṃyeva akāsīti .   2 Ma. hi .   3 Ma. cakkhuṃ .  4 Ma. Yu. bhūnahu.
Ghānaṃ  kho  māgaṇḍiya  gandhārāmaṃ  ...  jivhā  kho  māgaṇḍiya rasārāmā
rasaratā    rasasammuditā    sā   tathāgatassa   dantā   guttā   rakkhitā
saṃvutā   tassa  ca  saṃvarāya  dhammaṃ  deseti  idannu  te  etaṃ  kho  1-
māgaṇḍiya    sandhāya   bhāsitaṃ   bhūnahano   2-   samaṇo   gotamoti  .
Etadeva   kho   pana   me   bho   gotama   sandhāya   bhāsitaṃ  bhūnahano
samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti.
     {279.1}   Kāyo  kho  māgaṇḍiya  phoṭṭhabbārāmo  .pe.  mano
kho   māgaṇḍiya   dhammārāmo   dhammarato  dhammasammudito  so  tathāgatassa
danto  gutto  rakkhito  saṃvuto   tassa  ca  saṃvarāya  dhammaṃ deseti idannu
te   etaṃ   māgaṇḍiya   sandhāya  bhāsitaṃ  bhūnahano  samaṇo  gotamoti .
Etadeva   kho  pana  me  bho  gotama  sandhāya  bhāsitaṃ  bhūnahano  samaṇo
gotamoti taṃ kissa hetu evañhi no sutte ocaratīti.
     [280]   Taṃ   kiṃ   maññasi  māgaṇḍiya  idhekacco  cakkhuviññeyyehi
rūpehi   paricāritapubbo   assa   iṭṭhehi   kantehi  manāpehi  piyarūpehi
kāmūpasañhitehi   rajanīyehi   so  aparena  samayena  rūpānaṃyeva  samudayañca
aṭṭhaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
viditvā    rūpataṇhaṃ   pahāya   rūpapariḷāhaṃ   paṭivinodetvā   vigatapipāso
ajjhattaṃ    vūpasantacitto    vihareyya    imassa   pana   te   māgaṇḍiya
kimassa  vacanīyanti  .  na  kiñci  bho  gotama  .  taṃ  kiṃ  maññasi māgaṇḍiya
idhekacco     sotaviññeyyehi    saddehi    .pe.    ghānaviññeyyehi
@Footnote: 1 Ma. Yu. khoti pāṭhasaddo natthi .   2 Yu. bhūnahu sabbattha evaṃ ñātabbaṃ.
Gandhehi    ...    jivhāviññeyyehi   rasehi   ...   kāyaviññeyyehi
phoṭṭhabbehi  paricāritapubbo  assa  iṭṭhehi  kantehi  manāpehi  piyarūpehi
kāmūpasañhitehi   rajanīyehei   so   aparena   samayena   phoṭṭhabbānaṃyeva
samudayañca     aṭṭhaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ      viditvā     phoṭṭhabbataṇhaṃ     pahāya     phoṭṭhabbapariḷāhaṃ
paṭivinodetvā     vigatapipāso    ajjhattaṃ    vūpasantacitto    vihareyya
imassa pana te māgaṇḍiya kimassa vacanīyanti. Na kiñci bho gotama.
     [281]   Ahaṃ  kho  pana  māgaṇḍiya  pubbe  āgāriyabhūto  samāno
pañcahi   kāmaguṇehi   samappito   samaṅgībhūto  paricāresiṃ  cakkhuviññeyyehi
rūpehi    iṭṭhehi    kantehi    manāpehi    piyarūpehi   kāmūpasañhitehi
rajanīyehi     sotaviññeyyehi     saddehi    .pe.    ghānaviññeyyehi
gandhehi  ...  jivhāviññeyyehi  rasehi ... Kāyaviññeyyehi phoṭṭhabbehi
iṭṭhehi   kantehi   manāpehi   piyarūpehi   kāmūpasañhitehi  rajanīyehi .
Tassa   mayhaṃ   māgaṇḍiya   tayo   pāsādā   ahesuṃ   eko   vassiko
eko   hemantiko   eko   gimhiko   .   so   kho  ahaṃ  māgaṇḍiya
vassike  pāsāde  cattāro  māse  nippurisehi  turiyehi  paricāriyamāno
na   heṭṭhāpāsādaṃ   orohāmi  .  so  aparena  samayena  kāmānaṃyeva
samudayañca     aṭṭhaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    viditvā    kāmataṇhaṃ   pahāya   kāmapariḷāhaṃ   paṭivinodetvā
Vigatapipāso   ajjhattaṃ   vūpasantacitto   viharāmi  .  so  aññe  satte
passāmi   kāmesu   avītarāge   kāmataṇhāhi  khajjamāne  kāmapariḷāhena
pariḍayhamāne   kāme   paṭisevante   so   tesaṃ  na  pihemi  na  tattha
abhiramāmi   taṃ   kissa   hetu  yā  hayaṃ  1-  māgaṇḍiya  rati  aññatreva
kāmehi   aññatra   akusalehi   dhammehi  [2]-  tāya  ratiyā  ramamāno
hīnassa na pihemi na tattha abhiramāmi.
     [282]   Seyyathāpi   māgaṇḍiya   gahapati   vā  gahapatiputto  vā
aḍḍho     mahaddhano    mahābhogo    pañcahi    kāmaguṇehi    samappito
samaṅgībhūto   paricāreyya   cakkhuviññeyyehi   rūpehi   iṭṭhehi   kantehi
manāpehi    piyarūpehi    kāmūpasañhitehi    rajanīyehi    sotaviññeyyehi
saddehi   .pe.   ghānaviññeyyehi   gandhehi   .pe.  jivhāviññeyyehi
rasehi    .pe.    kāyaviññeyyehi    phoṭṭhabbehi   iṭṭhehi   kantehi
manāpehi   piyarūpehi  kāmūpasañhitehi  rajanīyehi  .  so  kāyena  sucaritaṃ
caritvā   vācāya   sucaritaṃ   caritvā   manasā  sucaritaṃ  caritvā  kāyassa
bhedā  parammaraṇā  sugatiṃ   saggaṃ  lokaṃ  upapajjeyya  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ.
     {282.1}  So  tattha  nandane  vane  accharāsaṅghaparivuto  dibbehi
pañcahi    kāmaguṇehi    samappito   samaṅgībhūto   paricāreyya   .   so
passeyya   gahapatiṃ   vā   gahapatiputtaṃ   vā  pañcahi  kāmaguṇehi  samappitaṃ
samaṅgībhūtaṃ   paricāriyamānaṃ   .   taṃ   kiṃ  maññasi  māgaṇḍiya  api  nu  so
devaputto    nandane    vane    accharāsaṅghaparivuto   dibbehi   pañcahi
@Footnote: 1 Ma. pāyaṃ .   2 Ma. Yu. etthantare api dibbaṃ sukhaṃ samadhiggayha tiṭṭhatīti
@dissanti.
Kāmaguṇehi   samappito   samaṅgībhūto   paricāriyamāno   amussa   gahapatissa
vā   gahapatiputtassa   vā  piheyya  mānusakānaṃ  vā  pañcannaṃ  kāmaguṇānaṃ
mānusakehi  vā  kāmehi  āvaṭṭeyyāti  .  no  hetaṃ  1-  bho gotama
taṃ   kissa   hetu   mānusakehi   bho   gotama  kāmehi  dibbakāmā  2-
abhikkantatarā   ca   paṇītatarā   cāti  .  evameva  kho  ahaṃ  māgaṇḍiya
pubbe    āgāriyabhūto    samāno    pañcahi    kāmaguṇehi    samappito
samaṅgībhūto    paricāresiṃ   cakkhuviññeyyehi   rūpehi   iṭṭhehi   kantehi
manāpehi    piyarūpehi    kāmūpasañhitehi    rajanīyehi    sotaviññeyyehi
saddehi   .pe.   ghānaviññeyyehi   gandhehi   .pe.  jivhāviññeyyehi
rasehi    .pe.    kāyaviññeyyehi    phoṭṭhabbehi   iṭṭhehi   kantehi
manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi.
     {282.2}  So  aparena  samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca
assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ   viditvā   kāmataṇhaṃ
pahāya   kāmapariḷāhaṃ  paṭivinodetvā  vigatapipāso  ajjhattaṃ  vūpasantacitto
viharāmi  .  so  ahaṃ  3-  aññe  satte  passāmi  kāmesu  avītarāge
kāmataṇhāhi     khajjamāne    kāmapariḷāhena    pariḍayhamāne    kāme
paṭisevante  so  tesaṃ  na  pihemi  na  tattha  abhiramāmi taṃ kissa hetu yā
hayaṃ   māgaṇḍiya   rati   aññatreva  kāmehi  aññatra  akusalehi  dhammehi
api   dibbaṃ  sukhaṃ  samadhiggayha  tiṭṭhati  tāya  ratiyā  ramamāno  hīnassa  na
pihemi na tattha abhiramāmi.
@Footnote: 1 Ma. Yu. hidaṃ .   2 Yu. dibbā kāmā .   3 Ma. Yu. ayaṃ pāṭho natthi.
     [283]  Seyyathāpi  māgaṇḍiya  kuṭṭhī  puriso  arugatto  pakkagatto
kimīhi   khajjamāno   nakhehi   vaṇamukhāni   vippatacchamāno   aṅgārakāsuyā
kāyaṃ    paritāpeyya    tassa    mittāmaccā    ñātisālohitā   bhisakkaṃ
sallakattaṃ    upaṭṭhapeyyuṃ   tassa   so   bhisakko   sallakatto   bhesajjaṃ
kareyya   so   [1]-  bhesajjaṃ  āgamma  kuṭṭhehi  parimucceyya  arogo
assa   sukhī   serī   sayaṃvasī  yenakāmaṅgamo  .  so  aññaṃ  kuṭṭhiṃ  purisaṃ
passeyya    arugattaṃ   pakkagattaṃ   kimīhi   khajjamānaṃ   nakhehi   vaṇamukhāni
vippatacchamānaṃ aṅgārakāsuyā [2]- paritāpentaṃ.
     {283.1}  Taṃ  kiṃ  maññasi  māgaṇḍiya  api  nu  so  puriso  amussa
kuṭṭhissa   purisassa   piheyya   aṅgārakāsuyā  vā  bhesajjaṃ  paṭisevanāya
vāti  .  no  hetaṃ  3- bho gotama taṃ kissa hetu roge hi bho gotama sati
bhesajjena  karaṇīyaṃ  hoti  roge  asati  bhesajjena  karaṇīyaṃ  na  hotīti.
Evameva   kho   ahaṃ   māgaṇḍiya  pubbe  āgāriyabhūto  samāno  pañcahi
kāmaguṇehi   samappito   samaṅgībhūto   paricāresiṃ  cakkhuviññeyyehi  rūpehi
iṭṭhehi    kantehi    manāpehi   piyarūpehi   kāmūpasañhitehi   rajanīyehi
sotaviññeyyehi   saddehi   .pe.   ghānaviññeyyehi   gandhehi   .pe.
Jivhāviññeyyehi    rasehi    .pe.    kāyaviññeyyehi    phoṭṭhabbehi
iṭṭhehi   kantehi   manāpehi   piyarūpehi   kāmūpasañhitehi  rajanīyehi .
So   aparena   samayena  kāmānaṃyeva  samudayañca  aṭṭhaṅgamañca  assādañca
ādīnavañca     nissaraṇañca    yathābhūtaṃ    viditvā    kāmataṇhaṃ    pahāya
@Footnote: 1 Ma. Yu. taṃ .   2 Ma. Yu. kāyaṃ .   3 Ma. Yu. no hidaṃ.
Kāmapariḷāhaṃ    paṭivinodetvā    vigatapipāso    ajjhattaṃ   vūpasantacitto
viharāmi    .   so   aññe   satte   passāmi   kāmesu   avītarāge
kāmataṇhāhi     khajjamāne    kāmapariḷāhena    pariḍayhamāne    kāme
paṭisevante   so   tesaṃ   na   pihemi   na  tattha  abhiramāmi  taṃ  kissa
hetu    yā    hayaṃ   māgaṇḍiya   rati   aññatreva   kāmehi   aññatra
akusalehi    dhammehi    api   dibbaṃ   sukhaṃ   samadhiggayha   tiṭṭhati   tāya
ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi.
     [284]  Seyyathāpi  māgaṇḍiya  kuṭṭhī  puriso  arugatto  pakkagatto
kimīhi   khajjamāno   nakhehi   vaṇamukhānipi   vippatacchamāno  aṅgārakāsuyā
[1]-  Paritāpeyya  tassa  mittāmaccā  ñātisālohitā  bhisakkaṃ  sallakattaṃ
upaṭṭhapeyyuṃ    tassa    so   bhisakko   sallakatto   bhesajjaṃ   kareyya
so  [2]-  bhesajjaṃ  āgamma  kuṭṭhehi  parimucceyya  arogo  assa  sukhī
serī   sayaṃvasī   yenakāmaṅgamo   .   tamenaṃ   dve   balavanto  purisā
nānābāhāsu    gahetvā    aṅgārakāsuyā    3-    upakaḍḍheyyuṃ  .
Taṃ   kiṃ   maññasi  māgaṇḍiya  api  nu  so  puriso  iti  cīti  ceva  kāyaṃ
sannāmeyyāti.
     {284.1}  Evaṃ  bho  gotama  taṃ kissa hetu asu hi bho gotama aggi
dukkhasamphasso   ceva   mahābhitāpo   ca  mahāpariḷāho  cāti  .  taṃ  kiṃ
maññasi   māgaṇḍiya   idāni   ceva   nu   kho  so  aggi  dukkhasamphasso
ceva    mahābhitāpo   ca   mahāpariḷāho   ca   udāhu   pubbepi   so
aggi     dukkhasamphasso     ceva    mahābhitāpo    ca    mahāpariḷāho
@Footnote: 1 Ma. Yu. kāyaṃ .  2 Yu. taṃ .   3 Yu. aṅgārakāsuṃ.
Cāti   .   idāni   ceva  bho  gotama  so  aggi  dukkhasamphasso  ceva
mahābhitāpo   ca   mahāpariḷāho   ca  pubbepi  so  aggi  dukkhasamphasso
ceva  mahābhitāpo  ca  mahāpariḷāho  ca  asu  ca  1-  bho  gotama kuṭṭhī
puriso   arugatto   pakkagatto   kimīhi   khajjamāno   nakhehi   vaṇamukhāni
vippatacchamāno     upahatindriyo    dukkhasamphasseyeva    2-    aggismiṃ
sukhamiti viparītasaññaṃ paccalatthāti.
     {284.2}  Evameva  kho  māgaṇḍiya  atītampi  addhānaṃ  kāmā 3-
dukkhasamphassā   ceva   mahābhitāpā   ca   mahāpariḷāhā   ca  anāgatampi
addhānaṃ  kāmā  3-  dukkhasamphassā  ceva  mahābhitāpā  ca  mahāpariḷāhā
ca  etarahipi  paccuppannaṃ  addhānaṃ  kāmā  dukkhasamphassā ceva mahābhitāpā
ca   mahāpariḷāhā   ca  ime  ca  māgaṇḍiya  sattā  kāmesu  avītarāgā
kāmataṇhāhi   khajjamānā   kāmapariḷāhena   pariḍayhamānā   upahatindriyā
dukkhasamphassesuyeva 4- kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ.
     [285]  Seyyathāpi  māgaṇḍiya  kuṭṭhī  puriso  arugatto  pakkagatto
kimīhi   khajjamāno   nakhehi   vaṇamukhāni   vippatacchamāno   aṅgārakāsuyā
kāyaṃ   paritāpeti  yathā  yathā  hi  [5]-  māgaṇḍiya  asu  kuṭṭhī  puriso
arugatto  pakkagatto  kimīhi  khajjamāno  nakhehi  vaṇamukhāni  vippatacchamāno
aṅgārakāsuyā    kāyaṃ    paritāpeti    tathā   tathā   tasseva   tāni
vaṇamukhāni   asucitarāni   ceva   honti   duggandhatarāni   ca   pūtikatarāni
@Footnote: 1 Sī. Yu. asu hi .   2 Ma. dukkhasamphasso ceva .   3 Ma. kāmo dukkhasamphasso
@ceva mahābhitāpo ca mahāpariḷāho ca. 4 Ma. ceva. 5 Yu. kho.
Ca  hoti  1-  ceva  kāci  sātamattā  assādamattā  yadidaṃ vaṇamukhāni 2-
kaṇḍuvaṇahetu   evameva   kho   māgaṇḍiya   sattā   kāmesu  avītarāgā
kāmataṇhāhi     khajjamānā    kāmapariḷāhena    pariḍayhamānā    kāme
paṭisevanti   yathā   yathā  [3]-  māgaṇḍiya  sattā  kāmesu  avītarāgā
kāmataṇhāhi   khajjamānā   kāmapariḷāhena   [4]-  pariḍayhamānā  kāme
paṭisevanti   tathā  tathā  tesaṃ  5-  sattānaṃ  kāmataṇhā  ceva  pavaḍḍhati
kāmapariḷāhena  pariḍayhanti  ceva  6-  hoti  ceva  kāci  7- sātamattā
assādamattā yadidaṃ pañca kāmaguṇe paṭicca.
     [286]  Taṃ  kiṃ  maññasi  māgaṇḍiya  api  nu te diṭṭho vā suto vā
rājā    vā    rājamahāmatto   vā   pañcahi   kāmaguṇehi   samappito
samaṅgībhūto     paricāriyamāno     kāmataṇhaṃ    appahāya    kāmapariḷāhaṃ
appaṭivinodetvā       vigatapipāso       ajjhattaṃ       vūpasantacitto
vihāsi  vā  viharati  vā  viharissati  vāti  .  no  hidaṃ  bho  gotama .
Sādhu   māgaṇḍiya   mayāpi   kho   etaṃ  māgaṇḍiya  neva  diṭṭhaṃ  na  sutaṃ
rājā    vā    rājamahāmatto   vā   pañcahi   kāmaguṇehi   samappito
samaṅgībhūto     paricāriyamāno     kāmataṇhaṃ    appahāya    kāmapariḷāhaṃ
appaṭivinodetvā    vigatapipāso    ajjhattaṃ    vūpasantacitto     vihāsi
vā  viharati  vā  viharissati  vā  .  atha  kho  māgaṇḍiya  ye  hi  keci
samaṇā   vā   brāhmaṇā   vā   vigatapipāsā   ajjhattaṃ   vūpasantacittā
vihaṃsu  8-  vā  viharanti  vā  viharissanti  vā  sabbe  te  kāmānaṃyeva
@Footnote: 1 Ma. honti .   2 Ma. vaṇamukhānaṃ .   3 Ma. kho .   4 Ma. ca .  5 Ma. tesaṃ tesaṃ.
@6 Ma. cevāti saddo natthi .   7 Ma. kācīti pāṭhapadaṃ natthi.
@8 Ma. vihāsuṃ. ito paraṃ evaṃ ñātabbaṃ.
Samudayañca     aṭṭhaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    viditvā    kāmataṇhaṃ   pahāya   kāmapariḷāhaṃ   paṭivinodetvā
vigatapipāsā    ajjhattaṃ    vūpasantacittā    vihaṃsu   vā   viharanti   vā
viharissanti vāti.
     [287] Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         ārogyaparamā 1- lābhā    nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ        khemaṃ amatagāminanti.
     {287.1}  Evaṃ  vutte  māgaṇḍiyo paribbājako bhagavantaṃ etadavoca
acchariyaṃ   bho   gotama   abbhūtaṃ  bho  gotama  yāva  subhāsitañcidaṃ  bhotā
gotamena   ārogyaparamā   lābhā   nibbānaṃ  paramaṃ  sukhanti  mayāpi  2-
kho   etaṃ  bho  gotama  sutaṃ  pubbakānaṃ  paribbājakānaṃ  ācariyapācariyānaṃ
bhāsamānānaṃ   ārogyaparamā   lābhā   nibbānaṃ   paramaṃ   sukhanti   tayidaṃ
bho  gotama  sametīti  .  yaṃ  pana  [3]-  te  māgaṇḍiya  sutaṃ  pubbakānaṃ
paribbājakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   ārogyaparamā   lābhā
nibbānaṃ   paramaṃ   sukhanti   katamantaṃ   ārogyaṃ   katamantaṃ  nibbānanti .
Evaṃ   vutte   māgaṇḍiyo   paribbājako   sakāneva  sudaṃ  4-  gattāni
pāṇinā   anomajjati   idantaṃ   bho   gotama  ārogyaṃ  idantaṃ  nibbānaṃ
ahaṃ 5- bho gotama etarahi arogo sukhī na maṃ kiñci ābādhatīti.
     [288]    Seyyathāpi   māgaṇḍiya   jaccandho   puriso   so   na
@Footnote: 1 Ma. sabbattha ārogyaṃ paramaṃ lābhaṃ .    2 Ma. mayāpetaṃ bho .   3 Yu. etaṃ.
@4 Ma. sugattāni .  5 Ma. Yu. ahañhi .   6 Ma. manti pāṭho natthi.
Passeyya   kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni  na
passeyya   pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na
passeyya   mañjeṭṭhikāni   rūpāni   na  passeyya  samavisamaṃ  na  passeyya
tārakarūpāni   na   passeyya   candimasuriye   .  so  suṇeyya  cakkhumato
bhāsamānassa    chekaṃ    vata    bho   odātaṃ   vatthaṃ   abhirūpaṃ   nimmalaṃ
sucinti   .   so   odātapariyesanaṃ   careyya  tamenaṃ  aññataro  puriso
telamasikatena  1-  sāhuḷacīvarena  2-  vañceyya  3- idante ambho purisa
odātaṃ   vatthaṃ   abhirūpaṃ   nimmalaṃ   sucinti   .   so  taṃ  paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti.
     {288.1}  Taṃ  kiṃ  maññasi  māgaṇḍiya  api  nu  so jaccandho puriso
jānanto    passanto    amuṃ    telamasikataṃ   sāhuḷacīvaraṃ   paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya   chekaṃ   vata   bho   odātaṃ  vatthaṃ  abhirūpaṃ  nimmalaṃ  sucinti
udāhu  cakkhumato  saddhāyāti  .  ajānanto  hi  bho  gotama  apassanto
asu  4-  so  jaccandho  puriso  amuṃ  telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya  chekaṃ  vata  bho  odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu 5-
cakkhumato   saddhāyāti   6-   .  evameva  kho  māgaṇḍiya  aññatitthiyā
paribbājakā    andhā    acakkhukā   ajānantā   ārogyaṃ   apassantā
@Footnote:1-2-3 Ma. telamalikatena sāhaḷicīrena gaṇehayya. 4 Ma. ayaṃ pāṭho natthi.
@5 Ma. Yu. ayampi pāṭho natthi .   6 Ma. sandhāyāti.
Nibbānaṃ    atha   ca   panimaṃ   gāthaṃ   bhāsanti   ārogyaparamā   lābhā
nibbānaṃ    paramaṃ    sukhanti   .   pubbakehesā   māgaṇḍiya   arahantehi
sammāsambuddhehi gāthā bhāsitā
         ārogyaparamā lābhā   nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ   khemaṃ amatagāminanti
     {288.2}  esā  1-  etarahi  anupubbena  puthujjanagāthā . Ayaṃ
kho    māgaṇḍiya    kāyo   rogabhūto   gaṇḍabhūto   sallabhūto   aghabhūto
ābādhabhūto   so   tvaṃ   imaṃ  kāyaṃ  rogabhūtaṃ  gaṇḍabhūtaṃ  sallabhūtaṃ  aghabhūtaṃ
ābādhabhūtaṃ  idantaṃ  bho  gotama  ārogyaṃ  idantaṃ  nibbānanti  vadesi .
Taṃ   hi  te  māgaṇḍiya  ariyaṃ  cakkhuṃ  natthi  yena  tvaṃ  ariyena  cakkhunā
ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti.
     [289]  Evaṃ  pasanno  ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo
tathā  dhammaṃ  desetuṃ  yathāhaṃ  ārogyaṃ  jāneyyaṃ  nibbānaṃ passeyyanti.
Seyyathāpi    māgaṇḍiya    jaccandho   puriso   [2]-   na    passeyya
kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni   na  passeyya
pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na   passeyya
mañjeṭṭhikāni   rūpāni  na  passeyya  samavisamaṃ  na  passeyya  tārakarūpāni
na   passeyya   candimasuriye   .   tassa   mittāmaccā   ñātisālohitā
bhisakkaṃ    sallakattaṃ    upaṭṭhapeyyuṃ   tassa   so   bhisakko   sallakatto
bhesajjaṃ   kareyya   so   taṃ  bhesajjaṃ  āgamma  na  cakkhūni  uppādeyya
@Footnote: 1 Yu. sā .   2 Ma. Yu. so.
Na   1-   cakkhūni   visodheyya   .  taṃ  kiṃ  maññasi  māgaṇḍiya  nanu  so
vejjo   yāvadeva   kilamathassa  vighātassa  bhāgī  assāti  .  evaṃ  bho
gotama  .  evameva  kho  māgaṇḍiya  ahañceva  2-  te  dhammaṃ deseyyaṃ
idantaṃ    ārogyaṃ    idantaṃ   nibbānanti   so   tvaṃ   ārogyaṃ   na
jāneyyāsi   nibbānaṃ   na   passeyyāsi   so   mamassa   kilamatho  sā
mamassa vihesāti.
     [290]   Evaṃ   pasanno   ahaṃ   bhoto   gotamassa  pahoti  me
bhavaṃ   gotamo   tathā  dhammaṃ  desetuṃ  yathāhaṃ  ārogyaṃ  [3]-  nibbānaṃ
passeyyanti   .   seyyathāpi   māgaṇḍiya   jaccandho   puriso   so  na
passeyya   kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni  na
passeyya   pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na
passeyya   mañjeṭṭhikāni   rūpāni   na  passeyya  samavisamaṃ  na  passeyya
tārakarūpāni   na   passeyya   candimasuriye   .  so  suṇeyya  cakkhumato
bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti.
     {290.1}  So  odātapariyesanaṃ  careyya  tamenaṃ  aññataro puriso
telamasikatena  sāhuḷacīvarena  vañceyya  4-  idante  ambho purisa odātaṃ
vatthaṃ   abhirūpaṃ   nimmalaṃ  sucinti  .  so  taṃ  paṭiggaṇheyya  paṭiggahetvā
pārupeyya    tassa    mittāmaccā   ñātisālohitā   bhisakkaṃ   sallakattaṃ
upaṭṭhapeyyuṃ    tassa    so   bhisakko   sallakatto   bhesajjaṃ   kareyya
uddhaṃvirecanaṃ   adhovirecanaṃ   añjanaṃ   paccañjanaṃ   natthukammaṃ   .  so  taṃ
@Footnote: 1 Yu. nasaddo natthi .   2 Ma. ahañce te .   3 Ma. Yu. jāneyyaṃ.
@4 Ma. gaṇheyya.
Bhesajjaṃ    āgamma   cakkhūni   uppādeyya   cakkhūni   visodheyya   tassa
saha  cakkhuppādā  yo  asukasmiṃ  1-  telamasikate  sāhuḷacīvare chandarāgo
so   pahīyetha   tañcenaṃ   2-  purisaṃ  amittatopi  daheyya  paccatthikatopi
daheyya   apica   jīvitā   voropetabbaṃ   maññeyya   dīgharattaṃ  vata  bho
ahaṃ   iminā   purisena   telamasikatena   sāhuḷacīvarena   nikato  vañcito
paluddho   3-   idante   ambho   purisa  odātaṃ  vatthaṃ  abhirūpaṃ  nimmalaṃ
sucinti   evameva   kho   māgaṇḍiya   ahañceva   te   dhammaṃ  deseyyaṃ
idantaṃ ārogyaṃ idantaṃ nibbānanti.
     {290.2}  So  tvaṃ  ārogyaṃ  jāneyyāsi  nibbānaṃ  passeyyāsi
tassa   te   saha   cakkhuppādā   yo  pañcasūpādānakkhandhesu  chandarāgo
so  pahīyetha  apica  te  evamassa  dīgharattaṃ  vata  bho ahaṃ iminā cittena
nikato  vañcito  paluddho  4-  ahañca  5-  rūpaṃyeva upādiyamāno upādiyiṃ
vedanaṃyeva   upādiyamāno   diyamāno   upādiyiṃ  saññaṃyeva  upādiyamāno
upādiyiṃ    saṅkhāraṃyeva    6-    upādiyamāno   upādiyiṃ   viññāṇaṃyeva
upādiyamāno   upādiyiṃ   tassa   me  upādānapaccayā  bhavo  bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [291]   Evaṃ  pasanno  ahaṃ  bhoto  gotamassa  pahoti  me  bhavaṃ
gotamo   tathā   dhammaṃ   desetuṃ   yathāhaṃ   imamhā   āsanā  anandho
vuṭṭhaheyyanti   .   tenahi   tvaṃ  māgaṇḍiya  sappurise  bhajeyyāsi  yato
@Footnote: 1 Ma. Yu. amusmiṃ .   2 Ma. Yu. tañca naṃ .  3-4 Yu. paladdho .   5 Ma. Yu. ahañhi.
@6 Ma. Yu. saṅkhāre yeva.
Kho    tvaṃ   māgaṇḍiya   sappurise   bhajessasi   tato   tvaṃ   māgaṇḍiya
saddhammaṃ    sossasi   yato   kho   tvaṃ   māgaṇḍiya   saddhammaṃ   sossasi
tato   tvaṃ   māgaṇḍiya   dhammānudhammaṃ   paṭipajjissasi   yato   kho   tvaṃ
māgaṇḍiya    dhammānudhammaṃ    paṭipajjissasi   tato   1-   tvaṃ   māgaṇḍiya
sāmaṃyeva   ñassasi   sāmaṃ  dakkhissasi   2-  ime  rogā  gaṇḍā  sallā
idha  rogā  gaṇḍā  sallā  aparisesā nirujjhanti tassa me upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [292]  Evaṃ  vutte  māgaṇḍiyo  paribbājako  bhagavantaṃ etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya  andhakāre  vā  telapajjotaṃ   dhāreyya  cakkhumanto
rūpāni  dakkhantīti  3-  evameva  bhotā  gotamena anekapariyāyena dhammo
pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti.
     {292.1}    Yo    kho    māgaṇḍiya   aññatitthiyapubbo   imasmiṃ
dhammavinaye   ākaṅkhati   pabbajjaṃ   ākaṅkhati   upasampadaṃ   so  cattāro
māse    parivasati   catunnaṃ   māsānaṃ   accayena   āraddhacittā   bhikkhū
@Footnote: 1 Ma. tato kho tvaṃ .   2 Sī. Yu. dakkhisi .   3 Yu. dakkhintīti.
Pabbājenti   upasampādenti  bhikkhubhāvāya  apica  mettha  puggalavemattatā
viditāti   .    sace  bhante  aññatitthiyapubbā   1-  imasmiṃ  dhammavinaye
ākaṅkhantā   2-   pabbajjaṃ   ākaṅkhantā   3-   upasampadaṃ   cattāro
māse   parivasanti   4-  catunnaṃ  māsānaṃ  accayena  āraddhacittā  bhikkhū
pabbājenti   upasampādenti  [5]-  ahaṃ  cattāri  vassāni  parivasissāmi
catunnaṃ   [6]-   vassānaṃ   accayena   āraddhacittā  bhikkhū  pabbājentu
upasampādentu   bhikkhubhāvāyāti  .  alattha  kho  māgaṇḍiyo  paribbājako
bhagavato santike pabbajjaṃ alattha upasampadaṃ.
     {292.2}   Acirūpasampanno   kho   panāyasmā  māgaṇḍiyo  eko
vūpakaṭṭho    appamatto    ātāpī    pahitatto   viharanto   nacirasseva
yassatthāya   kulaputtā   sammadeva   agārasmā  anagāriyaṃ  pabbajanti  7-
tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   abbhaññāsi   .   aññataro   kho  panāyasmā  māgaṇḍiyo
arahataṃ ahosīti.
                 Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
@Footnote: 1 Ma. ...pubbo. 2-3 Ma. ākaṅkhati .  4 Ma. parivasati.
@5 Ma. Yu. bhikkhubhāvāya. 6 Yu. maṃ. Ma. pabbājenti.



             The Pali Tipitaka in Roman Character Volume 13 page 270-287. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=276&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=276&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=276&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=276&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=276              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :