ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [292]  Evaṃ  vutte  māgaṇḍiyo  paribbājako  bhagavantaṃ etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya  andhakāre  vā  telapajjotaṃ   dhāreyya  cakkhumanto
rūpāni  dakkhantīti  3-  evameva  bhotā  gotamena anekapariyāyena dhammo
pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti.
     {292.1}    Yo    kho    māgaṇḍiya   aññatitthiyapubbo   imasmiṃ
dhammavinaye   ākaṅkhati   pabbajjaṃ   ākaṅkhati   upasampadaṃ   so  cattāro
māse    parivasati   catunnaṃ   māsānaṃ   accayena   āraddhacittā   bhikkhū
@Footnote: 1 Ma. tato kho tvaṃ .   2 Sī. Yu. dakkhisi .   3 Yu. dakkhintīti.
Pabbājenti   upasampādenti  bhikkhubhāvāya  apica  mettha  puggalavemattatā
viditāti   .    sace  bhante  aññatitthiyapubbā   1-  imasmiṃ  dhammavinaye
ākaṅkhantā   2-   pabbajjaṃ   ākaṅkhantā   3-   upasampadaṃ   cattāro
māse   parivasanti   4-  catunnaṃ  māsānaṃ  accayena  āraddhacittā  bhikkhū
pabbājenti   upasampādenti  [5]-  ahaṃ  cattāri  vassāni  parivasissāmi
catunnaṃ   [6]-   vassānaṃ   accayena   āraddhacittā  bhikkhū  pabbājentu
upasampādentu   bhikkhubhāvāyāti  .  alattha  kho  māgaṇḍiyo  paribbājako
bhagavato santike pabbajjaṃ alattha upasampadaṃ.
     {292.2}   Acirūpasampanno   kho   panāyasmā  māgaṇḍiyo  eko
vūpakaṭṭho    appamatto    ātāpī    pahitatto   viharanto   nacirasseva
yassatthāya   kulaputtā   sammadeva   agārasmā  anagāriyaṃ  pabbajanti  7-
tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   abbhaññāsi   .   aññataro   kho  panāyasmā  māgaṇḍiyo
arahataṃ ahosīti.
                 Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
@Footnote: 1 Ma. ...pubbo. 2-3 Ma. ākaṅkhati .  4 Ma. parivasati.
@5 Ma. Yu. bhikkhubhāvāya. 6 Yu. maṃ. Ma. pabbājenti.



             The Pali Tipitaka in Roman Character Volume 13 page 286-287. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=292&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=292&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=292&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=292&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :