ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Sandakasuttaṃ
     [293]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme   .   tena   kho   pana   samayena   sandako  paribbājako
pilakkhaguhāyaṃ    1-    paṭivasati    mahatiyā    paribbājakaparisāya    saddhiṃ
pañcamattehi    paribbājakasatehi   .   atha   kho   āyasmā   ānando
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   bhikkhū   āmantesi   āyāmāvuso
yena     devakaṭasobbho     tenupasaṅkamissāma    guhādassanāyāti   .
Evamāvusoti   kho   te   bhikkhū  āyasmato  ānandassa  paccassosuṃ .
Atha    kho   āyasmā   ānando   sambahulehi   bhikkhūhi   saddhiṃ   yena
devakaṭasobbho tenupasaṅkami.
     {293.1}   Tena   kho   pana   samayena   sandako   paribbājako
mahatiyā    paribbājakaparisāya    saddhiṃ    nisinno    hoti   unnādiniyā
uccāsaddamahāsaddāya    2-    anekavihitaṃ    tiracchānakathaṃ    kathentiyā
seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ   senākathaṃ  bhayakathaṃ  yuddhakathaṃ
annakathaṃ    pānakathaṃ    [3]-   sayanakathaṃ   mālākathaṃ   gandhakathaṃ   ñātikathaṃ
yānakathaṃ    gāmakathaṃ    nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ   [4]-
sūrakathaṃ     visikhākathaṃ     kumbhaṭṭhānakathaṃ     kumbhadāsikathaṃ     pubbapetakathaṃ
nānattakathaṃ        lokakkhāyikaṃ       samuddakkhāyikaṃ       itibhavābhavakathaṃ
iti    vā    .   addasā   kho   sandako   paribbājako   āyasmantaṃ
ānandaṃ      dūratova      āgacchantaṃ      disvāna     sakaṃ     parisaṃ
@Footnote: 1 Ma. milakkhuguhāyaṃ .   2 Yu. uccāsaddāya mahāsaddāya .   3 Yu. vatthakathaṃ.
@4 Ma. purisakathaṃ.
Saṇṭhapesi    appasaddā   bhonto   hontu   mā   bhonto   saddamakattha
ayaṃ    samaṇassa    gotamassa    sāvako   āgacchati   samaṇo   ānando
yāvatā   kho   pana   samaṇassa   gotamassa  sāvakā  kosambiyaṃ  paṭivasanti
ayantesaṃ     aññataro    samaṇo    ānando    appasaddakāmā    kho
pana    te    āyasmanto   appasaddavinītā   appasaddassa   vaṇṇavādino
appevanāma   appasaddaṃ   parisaṃ   viditvā  upasaṅkamitabbaṃ  maññeyyāti .
Atha kho te paribbājakā tuṇhī ahesuṃ.
     {293.2}  Atha  kho  āyasmā  ānando yena sandako paribbājako
tenupasaṅkami   .   atha  kho  pana  1-  sandako  paribbājako  āyasmantaṃ
ānandaṃ  etadavoca  etu  kho  bhavaṃ  ānando  svāgataṃ bhoto ānandassa
cirassaṃ  kho  bhavaṃ  ānando  imaṃ  pariyāyamakāsi  yadidaṃ  idhāgamanāya nisīdatu
bhavaṃ  ānando  idamāsanaṃ  paññattanti  .  nisīdi  kho  āyasmā  ānando
paññatte   āsane   .   sandakopi   kho   paribbājako   aññataraṃ  nīcaṃ
āsanaṃ gahetvā ekamantaṃ nisīdi.
     [294]   Ekamantaṃ   nisinnaṃ   kho   sandakaṃ  paribbājakaṃ  āyasmā
ānando   etadavoca   kāya  nuttha  sandaka  etarahi  kathāya  sannisinnā
kā  ca  pana  vo  antarākathā  vippakatāti  .  tiṭṭhatesā  bho  ānanda
kathā  yāya  mayaṃ  etarahi  kathāya  sannisinnā  nesā  bhoto  ānandassa
kathā   dullabhā   bhavissati   pacchāpi   savanāya   sādhu   vata  bhavantaṃyeva
ānandaṃ   paṭibhātu   sake   ācariyake  dhammī  kathāti  .  tenahi  sandaka
@Footnote: 1 Yu. panasaddo natthi.
Suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  sandako
paribbājako    āyasmato    ānandassa    paccassosi   .    āyasmā
ānando   etadavoca   cattārome   sandaka   tena   bhagavatā  jānatā
passatā    arahatā    sammāsambuddhena    abrahmacariyavāsā    akkhātā
cattāri   ca   anassāsikāni   brahmacariyāni   akkhātāni   yattha   viññū
puriso  sasakkaṃ  1-  brahmacariyaṃ  na  vaseyya  vasanto  ca 2- nārādheyya
ñāyaṃ  dhammaṃ  kusalanti  .  katame  pana  te  [3]-  ānanda tena bhagavatā
jānatā   passatā  arahatā  sammāsambuddhena  cattāro  abrahmacariyavāsā
akkhātā     yattha     viññū     puriso    sasakkaṃ    brahmacariyaṃ    na
vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
     [295]  Idha  sandaka  ekacco  satthā  evaṃvādī  hoti  evaṃdiṭṭhī
natthi   dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ  natthi  sukaṭadukkaṭānaṃ  kammānaṃ
phalaṃ   vipāko   natthi   ayaṃ   loko   natthi   paro  4-  loko  natthi
mātā    natthi    pitā   natthi   sattā   opapātikā   natthi   loke
samaṇabrāhmaṇā      sammaggatā      sammāpaṭipannā     ye     imañca
lokaṃ    parañca    lokaṃ    sayaṃ    abhiññā    sacchikatvā    pavedenti
cātummahābhūtiko   ayaṃ   puriso   yadā   kālaṃ   karoti  paṭhavī  paṭhavikāyaṃ
anupeti   anupagacchati   āpo   āpokāyaṃ   anupeti  anupagacchati  tejo
tejokāyaṃ   anupeti  anupagacchati  vāyo  vāyokāyaṃ  anupeti  anupagacchati
@Footnote: 1 Ma. saṃsakkaṃ .   2 Sī. Yu. vasanto vāti pāṭho dissati .   3 Ma. bho.
@4 Ma. paraloko.
Ākāsaṃ      indriyāni      saṅkamanti      āsandipañcamā     purisā
mataṃ   ādāya   gacchanti   yāva   āḷahanā   1-   padāni   paññāyanti
kāpotakāni     aṭṭhīni    bhavanti    bhasmantā    hutiyo    dattupaññattaṃ
yadidaṃ  dānaṃ  tesaṃ  tucchaṃ  2-  musā  vilāpo  yekeci  atthikavādaṃ vadanti
bāle   ca   paṇḍite   ca   kāyassa   bhedā  ucchijjanti  vinassanti  na
honti parammaraṇāti.
     [296]   Tatra   sandaka   viññū   puriso   iti  paṭisañcikkhati  ayaṃ
kho   bhavaṃ   satthā   evaṃvādī   evaṃdiṭṭhī   natthi   dinnaṃ   natthi  yiṭṭhaṃ
natthi    hutaṃ    natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko   natthi
ayaṃ   loko   natthi   paro   loko   natthi  mātā  natthi  pitā  natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedenti   cātummahābhūtiko   ayaṃ   puriso   yadā   kālaṃ
karoti    paṭhavī   paṭhavikāyaṃ   anupeti   anupagacchati   āpo   āpokāyaṃ
anupeti   anupagacchati   tejo   tejokāyaṃ   anupeti  anupagacchati  vāyo
vāyokāyaṃ    anupeti    anupagacchati    ākāsaṃ   indriyāni   saṅkamanti
āsandipañcamā    purisā    mataṃ   ādāya   gacchanti   yāva   āḷahanā
padāni     paññāyanti     kāpotakāni    aṭṭhīni    bhavanti    bhasmantā
hutiyo    dattupaññattaṃ    yadidaṃ   dānaṃ   tesaṃ   tucchaṃ   musā   vilāpo
yekeci   atthikavādaṃ   vadanti   bāle  ca  paṇḍite  ca  kāyassa  bhedā
@Footnote: 1 Ma. Yu. āḷāhanā. aparaṃpi īdisameva .   2 Ma. tucchā. aparaṃpi īdisameva.
Ucchijjanti vinassanti na honti parammaraṇāti.
     {296.1}  Sace  imassa  bhoto  satthuno  saccaṃ  vacanaṃ akatena me
ettha   kataṃ  avusitena  me  ettha  vusitaṃ  ubhopi  mayaṃ  ettha  samasamā
sāmaññaṃ  pattā  yo  cāhaṃ  na  vadāmi ubhopi kāyassa bhedā ucchijjissāma
vinassissāma   na   bhavissāma   parammaraṇāti   .   atirekaṃ  kho  panimassa
bhoto    satthuno    naggiyaṃ    muṇḍiyaṃ   ukkuṭikappadhānaṃ   kesamassulocanaṃ
yohaṃ    puttasambādhasayanaṃ    ajjhāvasanto    kāsikacandanaṃ   paccanubhonto
mālāgandhavilepanaṃ   dhārento   jātarūparajataṃ  sādiyanto   iminā  bhotā
satthārā   samasamagatiko   bhavissāmi   abhisamparāyaṃ   sohaṃ   kiṃ  jānanto
kiṃ  passanto  imasmiṃ  satthari  brahmacariyaṃ  carissāmi  so abrahmacariyavāso
ayanti   iti   viditvā   tasmā  brahmacariyā  nibbijja  pakkamati  .  ayaṃ
kho   sandaka  tena  bhagavatā  jānatā  passatā  arahatā  sammāsambuddhena
paṭhamo    abrahmacariyavāso   akkhāto   yattha   viññū   puriso   sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     [297]   Puna   caparaṃ  sandaka  idhekacco  satthā  evaṃvādī  hoti
evaṃdiṭṭhī   karato   kārayato   chindato  chedāpayato  pacato  pacāpayato
socato  1-  socāpayato  kilamato  2-  kilamāpayato phandato phandāpayato
pāṇamatipātāpayato  3-  adinnaṃ  ādiyato  sandhiṃ  chindato  nillopaṃ harato
ekāgārikaṃ   4-   karoto  paripanthe  tiṭṭhato  paradāraṃ  gacchato  musā
@Footnote: 1 Yu. rocayatoti atthi socāpayatoti ca natthi. 2 Yu. kilayatoti atthi kilamāpayatoti
@natthi .   3 Ma. pāṇamatipāpayato .   4 Ma. ekāgāriyaṃ.
Bhaṇato   karato   na   karīyati   pāpaṃ  khurapariyantena  cepi  cakkena  yo
imissā   paṭhaviyā   pāṇe   ekaṃ   maṃsakhalaṃ   ekaṃ   maṃsapuñjaṃ   kareyya
natthi    tatonidānaṃ    pāpaṃ    natthi   pāpassa   āgamo   dakkhiṇañcepi
gaṅgāya   tīraṃ   gaccheyya   hananto  ghātento  chindanto  chedāpento
pacanto   pācento   1-   natthi   tatonidānaṃ   pāpaṃ   natthi  pāpassa
āgamo   uttarañcepi   gaṅgāya   tīraṃ   gaccheyya   dadanto  dāpento
yajanto    yajāpento    natthi    tatonidānaṃ   puññaṃ   natthi   puññassa
āgamo    dānena    damena    saññamena   saccavajjena   natthi   puññaṃ
natthi puññassa āgamoti.
     [298]   Tatra   sandaka   viññū   puriso   iti  paṭisañcikkhati  ayaṃ
kho   bhavaṃ   satthā   evaṃvādī   evaṃdiṭṭhī   karato   kārayato  chindato
chedāpayato  pacato  pacāpayato  socato  socāpayato kilamato kilamāpayato
phandato     phandāpayato     pāṇamatipātāpayato     adinnaṃ    ādiyato
sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karato  na  karīyati  pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   natthi   tatonidānaṃ   pāpaṃ   natthi
pāpassa    āgamo   dakkhiṇañcepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento    chindanto    chedāpento    pacanto   pācento   natthi
tatonidānaṃ    pāpaṃ   natthi   pāpassa   āgamo   uttarañcepi   gaṅgāya
@Footnote: 1 Ma. pacāpento.
Tīraṃ    gaccheyya   dadanto   dāpento   yajanto   yajāpento   natthi
tatonidānaṃ    puññaṃ    natthi    puññassa    āgamo    dānena   damena
saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti.
     {298.1}  Sace  imassa  bhoto  satthuno  saccaṃ  vacanaṃ akatena me
ettha   kataṃ  avusitena  me  ettha  vusitaṃ  ubhopi  mayaṃ  ettha  samasamā
sāmaññaṃ   pattā   yo  cāhaṃ  na  vadāmi  ubhinnaṃ  kurutaṃ  1-  na  karīyati
pāpanti   .   atirekaṃ   kho   panimassa  bhoto  satthuno  naggiyaṃ  muṇḍiyaṃ
ukkuṭikappadhānaṃ   kesamassulocanaṃ   yohaṃ   puttasambādhasayanaṃ   ajjhāvasanto
kāsikacandanaṃ       paccanubhonto      mālāgandhavilepanaṃ      dhārento
jātarūparajataṃ    sādiyanto    iminā    bhotā   satthārā   samasamagatiko
bhavissāmi   abhisamparāyaṃ   sohaṃ   kiṃ   jānanto   kiṃ   passanto  imasmiṃ
satthari    brahmacariyaṃ    carissāmi    so    abrahmacariyavāso    ayanti
iti   viditvā   tasmā   brahmacariyā   nibbijja   pakkamati  .  ayaṃ  kho
sandaka   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
dutiyo    abrahmacariyavāso   akkhāto   yattha   viññū   puriso   sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     [299]   Puna   caparaṃ  sandaka  idhekacco  satthā  evaṃvādī  hoti
evaṃdiṭṭhī   natthi   hetu   natthi   paccayo  sattānaṃ  saṅkilesāya  ahetū
appaccayā   sattā   saṅkilissanti   natthi  hetu  natthi  paccayo  sattānaṃ
visuddhiyā    ahetū    appaccayā    sattā    visujjhanti    natthi   balaṃ
@Footnote: 1 Ma. kataṃ.
Natthi   viriyaṃ   natthi   purisathāmo   natthi   purisaparakkamo  sabbe  sattā
sabbe   pāṇā   sabbe   bhūtā   sabbe  jīvā  avasā  abalā  aviriyā
niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti.
     [300]   Tatra   sandaka   viññū   puriso   iti  paṭisañcikkhati  ayaṃ
kho   bhavaṃ   satthā   evaṃvādī   evaṃdiṭṭhī   natthi  hetu  natthi  paccayo
sattānaṃ    saṅkilesāya    ahetū    appaccayā    sattā   saṅkilissanti
natthi   hetu   natthi   paccayo   sattānaṃ   visuddhiyā  ahetū  appaccayā
sattā   visujjhanti   natthi   balaṃ   natthi   viriyaṃ  natthi  purisathāmo  natthi
purisaparakkamo   sabbe   sattā   sabbe   pāṇā   sabbe  bhūtā  sabbe
jīvā   avasā   abalā   aviriyā  niyatisaṅgatibhāvapariṇatā  chasvevābhijātīsu
sukhadukkhaṃ   paṭisaṃvedentīti   .   sace   imassa   bhoto   satthuno  saccaṃ
vacanaṃ   akatena   me   ettha   kataṃ   avusitena   me   ettha   vusitaṃ
ubhopi    mayaṃ   ettha   samasamā   sāmaññaṃ   pattā   yo   cāhaṃ   na
vadāmi    ubho    ahetū    appaccayā   visujjhissāmāti   .   atirekaṃ
kho    panimassa    bhoto    satthuno   naggiyaṃ   muṇḍiyaṃ   ukkuṭikappadhānaṃ
kesamassulocanaṃ    yohaṃ    puttasambādhasayanaṃ   ajjhāvasanto   kāsikacandanaṃ
paccanubhonto       mālāgandhavilepanaṃ      dhārento      jātarūparajataṃ
sādiyanto    iminā    bhotā    satthārā    samasamagatiko    bhavissāmi
abhisamparāyaṃ    sohaṃ   kiṃ   jānanto   kiṃ   passanto   imasmiṃ   satthari
brahmacariyaṃ   carissāmi   so   abrahmacariyavāso   ayanti   iti  viditvā
Tasmā   brahmacariyā   nibbijja   pakkamati   .   ayaṃ  kho  sandaka  tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena    tatiyo
abrahmacariyavāso   akkhāto   yattha   viññū   puriso  sasakkaṃ  brahmacariyaṃ
na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     [301]   Puna   caparaṃ  sandaka  idhekacco  satthā  evaṃvādī  hoti
evaṃdiṭṭhī   sattime   kāyā   akaṭā   akaṭavidhā   animmitā  animmātā
vañjhā    kūṭaṭṭhā    esikaṭṭhāyiṭṭhitā   1-   te   na   iñjanti   na
vipariṇāmenti     nāññamaññaṃ     byābādhenti     nālaṃ    aññamaññassa
sukhāya   vā   dukkhāya   vā  sukhadukkhāya  vā  katame  satta  paṭhavikāyo
āpokāyo  tejokāyo  vāyokāyo  sukhe dukkhe jīve sattame 2- ime
satta   kāyā   akaṭā  akaṭavidhā  animmitā  animmātā  vañjhā  kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā   te   na   iñjanti   na   vipariṇāmenti   nāññamaññaṃ
byābādhenti   nālaṃ  aññamaññassa  sukhāya  vā  dukkhāya  vā  sukhadukkhāya
vā  tattha  natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā
vā  viññāpetā  vā  yopi  tiṇhena  satthena  sīsaṃ  chindati na koci kañci
jīvitā voropeti sattannaṃ tveva kāyānamantarena satthaṃ vivaramanuppatati.
     {301.1}  Cuddasa  kho  panimāni  yonippamukhasatasahassāni saṭṭhiñca 3-
satāni   cha   ca   satāni  pañca  ca  kammuno  satāni  pañca  ca  kammāni
@Footnote: 1 īsikaṭṭhāyiṭṭhitātipi pāṭho .   2 Ma. evaṃ. Sī. Yu. sattime.
@3 Yu. saṭṭhi ca.
Tīṇi    ca    kammāni    kamme   ca   aḍḍhakamme   ca   dvaṭṭhippaṭipadā
dvaṭṭhantarakappā   [1]-   chaḷābhijātiyo  aṭṭha  purisabhūmiyo  ekūnapaññāsa
ājīvasate       ekūnapaññāsa       paribbājakasate      ekūnapaññāsa
nāgāvāsasate   vīse  indriyasate  tiṃse  nirayasate  chattiṃsa  rajodhātuyo
satta    saññigabbhā    satta   asaññigabbhā   satta   niganthagabbhā   satta
devā  2-  satta  mānusā  satta pisācā satta sarā satta pavuṭā 3- satta
pāsāṇā   4-   satta  papātā  satta  papātasatāni  satta  supinā  satta
supinasatāni cūḷāsīti mahākappino satasahassāni yāni.
     {301.2}  Bāle  ca  paṇḍite  ca sandhāvitvā saṃsaritvā dukkhassantaṃ
karissanti  .  tattha  natthi  imināhaṃ  sīlena  vā  vattena  vā tapena vā
brahmacariyena   vā  apparipakkaṃ  vā  kammaṃ  paripācessāmi  paripakkaṃ  vā
kammaṃ   phussa   phussa   byantīkarissāmīti  hevaṃ  natthi  doṇamite  sukhadukkhe
pariyantakate   saṃsāre   natthi   hāyanavaḍḍhane   natthi   ukkaṃsāvakaṃse .
Seyyathāpi   nāma  suttaguḷe  khitte  nibbedhiyamānameva  paleti  evameva
bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.
     [302]   Tatra   sandaka   viññū   puriso   iti  paṭisañcikkhati  ayaṃ
kho  bhavaṃ  satthā  evaṃvādī  evaṃdiṭṭhī  sattime  kāyā  akaṭā  akaṭavidhā
animmitā    animmātā    vañjhā    kūṭaṭṭhā    esikaṭṭhāyiṭṭhitā   te
na    iñjanti   na   vipariṇāmenti    nāññamaññaṃ   byābādhenti   nālaṃ
aññamaññassa   sukhāya   vā   dukkhāya   vā   sukhadukkhāya   vā   katame
@Footnote: 1 Ma. ca .  2 Ma. dibbā .   3 Ma. saphuṭā .   4 Yu. satta pāsāṇāti pāṭho natthi.
Satta    paṭhavīkāyo    āpokāyo    tejokāyo   vāyokāyo   sukhe
dukkhe    jīve    sattame   ime   satta   kāyā   akaṭā   akaṭavidhā
animmitā   animmātā   vañjhā   kūṭaṭṭhā   esikaṭṭhāyiṭṭhitā   te   na
iñjanti     na    vipariṇāmenti    nāññamaññaṃ    byābādhenti    nālaṃ
aññamaññassa    sukhāya   vā   dukkhāya   vā   sukhadukkhāya   vā   tattha
natthi  hantā  vā  ghātetā  vā  sotā  vā  sāvetā  vā  viññātā
vā   viññāpetā   vā   yopi   tiṇhena   satthena   sīsaṃ   chindati  na
koci   kañci   jīvitā   voropeti   sattannaṃ   tveva   kāyānamantarena
satthaṃ vivaramanuppatati.
     {302.1}     Cuddasa    kho    panimāni    yonippamukhasatasahassāni
saṭṭhiñca   satāni   cha   ca   satāni   pañca   ca  kammuno  satāni  pañca
ca  kammāni  tīṇi  ca  kammāni  kamme  ca  aḍḍhakamme  ca  dvaṭṭhippaṭipadā
dvaṭṭhantarakappā    chaḷābhijātiyo    aṭṭha    purisabhūmiyo    ekūnapaññāsa
ājīvasate     1-     ekūnapaññāsa    paribbājakasate    ekūnapaññāsa
nāgāvāsasate   vīse  indriyasate  tiṃse  nirayasate  chattiṃsa  rajodhātuyo
satta    saññigabbhā    satta   asaññigabbhā   satta   niganthagabbhā   satta
devā   satta  mānusā  satta  pisācā  satta  sarā  satta  pavuṭā  satta
pāsāṇā   satta   papātā   satta   papātasatāni   satta   supinā  satta
supinasatāni cūḷāsīti mahākappino satasahassāni yāni.
     {302.2}   Bāle   ca   paṇḍite   ca   sandhāvitvā   saṃsaritvā
dukkhassantaṃ      karissanti      .      tattha      natthi      imināhaṃ
sīlena     vā    vattena    vā   tapena   vā   brahmacariyena   vā
@Footnote: 1 Ma. ājīvakasate.
Apparipakkaṃ   vā   kammaṃ   paripācessāmi   paripakkaṃ   vā   kammaṃ  phussa
phussa   byantīkarissāmīti   hevaṃ   natthi  doṇamite  sukhadukkhe  pariyantakate
saṃsāre   natthi   hāyanavaḍḍhane   natthi   ukkaṃsāvakaṃse   .   seyyathāpi
nāma   suttaguḷe   khitte   nibbedhiyamānameva   paleti  evameva  bāle
ca   paṇḍite   ca   sandhāvitvā   saṃsaritvā   dukkhassantaṃ  karissantīti .
Sace   pana   1-   imassa   bhoto  satthuno  saccaṃ  vacanaṃ  akatena  me
ettha   kataṃ  avusitena  me  ettha  vusitaṃ  ubhopi  mayaṃ  ettha  samasamā
sāmaññaṃ   pattā   yo   cāyaṃ  na  vadāmi  ubho  sandhāvitvā  saṃsaritvā
dukkhassantaṃ   karissāmāti   .   atirekaṃ   2-   kho   panimassa   bhoto
satthuno    naggiyaṃ    muṇḍiyaṃ    ukkuṭikappadhānaṃ    kesamassulocanaṃ   yohaṃ
puttasambādhasayanaṃ      ajjhāvasanto      kāsikacandanaṃ      paccanubhonto
mālāgandhavilepanaṃ   dhārento   jātarūparajataṃ   sādiyanto  iminā  bhotā
satthārā   samasamagatiko   bhavissāmi  abhisamparāyaṃ  sohaṃ  kiṃ  jānanto  kiṃ
passanto   imasmiṃ   satthari  brahmacariyaṃ  carissāmi  so  abrahmacariyavāso
ayanti  iti  viditvā  tasmā  brahmacariyā  nibbijja  pakkamati  .  ayaṃ kho
sandaka   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
catuttho   abrahmacariyavāso   akkhāto   yattha   viññū   puriso   sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     {302.3}   Ime   kho  sandaka  tena  bhagavatā  jānatā  passatā
arahatā       sammāsambuddhena       cattāro       abrahmacariyavāsā
@Footnote: 1 Yu. panasaddo natthi .   2 Ma. atirekataraṃ.
Akkhātā     yattha     viññū     puriso    sasakkaṃ    brahmacariyaṃ    na
vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
     [303]   Acchariyaṃ   bho  ānanda  abbhūtaṃ  bho  ānanda  yāvañcidaṃ
tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena  cattāro
abrahmacariyavāsāva   samānā   1-   abrahmacariyavāsāti  akkhātā  yattha
viññū   puriso  sasakkaṃ  brahmacariyaṃ  na  vaseyya  vasanto  ca  nārādheyya
ñāyaṃ   dhammaṃ   kusalaṃ   2-  .  katamāni  pana  tāni  bho  ānanda  tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena   cattāri
anassāsikāni    brahmacariyāni    akkhātāni    yattha    viññū    puriso
sasakkaṃ   brahmacariyaṃ   na   vaseyya   vasanto   ca   nārādheyya   ñāyaṃ
dhammaṃ kusalanti.
     [304]   Idha   sandaka   ekacco   satthā  sabbaññū  sabbadassāvī
aparisesaṃ    ñāṇadassanaṃ   paṭijānāti   carato   ca   me   tiṭṭhato   ca
suttassa   ca   jāgarassa   ca  satataṃ  samitaṃ  ñāṇadassanaṃ  paccupaṭṭhitanti .
So    suññampi    agāraṃ    pavisati    piṇḍampi   na   labhati   kukkuropi
ḍaṃsati     caṇḍenapi     hatthinā     samāgacchati    caṇḍenapi    assena
samāgacchati    caṇḍenapi    goṇena    samāgacchati   itthiyāpi   purisassapi
nāmampi     gottampi     pucchati     gāmassapi    nigamassapi    nāmampi
maggampi   pucchati   .  so  kimidanti  puṭṭho  samāno  suññaṃ  me  agāraṃ
pavisitabbaṃ   ahosi   tena   pāvisiṃ   piṇḍaṃ   3-  me  aladdhabbaṃ  ahosi
@Footnote: 1 Ma. samānā abrahmacariyavāsātīti natthi .   2 Ma. kusalanti.
@3 Ma. piṇḍaṃpi aladdhabbaṃ.
Tenāladdhaṃ  1-  kukkurena  ḍaṃsitabbaṃ  ahosi  tenamhi  2-  daṭṭho caṇḍena
hatthinā    samāgantabbaṃ    ahosi   tena   samāgamiṃ   caṇḍena   assena
samāgantabbaṃ   ahosi   tena   samāgamiṃ   caṇḍena   goṇena  samāgantabbaṃ
ahosi    tena    samāgamiṃ   itthiyāpi   purisassapi   nāmampi   gottampi
pucchitabbaṃ    ahosi    tena    pucchiṃ    gāmassapi   nigamassapi   nāmampi
maggampi pucchitabbaṃ ahosi tena pucchinti.
     {304.1}  Tatra  3-  sandaka  viññū  puriso  iti  paṭisañcikkhati ayaṃ
kho    bhavaṃ    satthā    sabbaññū   sabbadassāvī   aparisesaṃ   ñāṇadassanaṃ
paṭijānāti  carato  ca  me  tiṭṭhato  ca suttassa ca jāgarassa ca satataṃ samitaṃ
ñāṇadassanaṃ   paccupaṭṭhitanti   .   so   suññampi  agāraṃ  pavisati  piṇḍampi
na   labhati   kukkuropi   ḍaṃsati   caṇḍenapi  hatthinā  samāgacchati  caṇḍenapi
assena    samāgacchati    caṇḍenapi    goṇena    samāgacchati   itthiyāpi
purisassapi   nāmampi   gottampi   pucchati   gāmassapi   nigamassapi  nāmampi
maggampi    pucchati    .    so    kimidanti    puṭṭho   samāno   suññaṃ
agāraṃ    pavisitabbaṃ    ahosi   tena   pāvisiṃ   piṇḍaṃ   me   aladdhabbaṃ
ahosi    tenāladdhaṃ    kukkurena   ḍaṃsitabbaṃ   ahosi   tenamhi   daṭṭho
caṇḍena    hatthinā    samāgantabbaṃ   ahosi   tena   samāgamiṃ   caṇḍena
assena    samāgantabbaṃ    ahosi   tena   samāgamiṃ   caṇḍena   goṇena
samāgantabbaṃ   ahosi   tena   samāgamiṃ   itthiyāpi   purisassapi   nāmampi
gottampi    pucchitabbaṃ    ahosi    tena   pucchiṃ   gāmassapi   nigamassapi
@Footnote: 1 Ma. tena nālattha. Yu. tena nāladdhaṃ .   2 Ma. tena.
@3 Ma. tatra sandaka ... pucchintīti natthi.
Nāmampi    maggampi    pucchitabbaṃ    ahosi   tena   pucchinti   .   so
anassāsikaṃ   idaṃ   brahmacariyanti   iti   viditvā   tasmā   brahmacariyā
nibbijja   pakkamati   .   idaṃ   kho   sandaka   tena   bhagavatā  jānatā
passatā    arahatā    sammāsambuddhena   paṭhamaṃ   anassāsikaṃ   brahmacariyaṃ
akkhātaṃ    yattha    viññū   puriso   sasakkaṃ   brahmacariyaṃ   na   vaseyya
vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     [305]   Puna  caparaṃ  sandaka  idhekacco  satthā  anussaviko  hoti
anussavasacco   .   so   anussavena   itihītihaparamparāya   piṭakasampadāya
dhammaṃ  deseti  .  anussavikassa  kho  pana  sandaka  satthuno anussavasaccassa
susutampi     hoti    dussutampi    hoti    tathāpi    hoti    aññathāpi
hoti    .   tatra   sandaka   viññū   puriso   iti   paṭisañcikkhati   ayaṃ
kho   bhavaṃ   satthā   anussaviko   anussavasacco   .   so   anussavena
itihītihaparamparāya    piṭakasampadāya    dhammaṃ   deseti   .   anussavikassa
kho   pana   sandaka   satthuno   anussavasaccassa  susutampi  hoti  dussutampi
hoti   tathāpi   hoti   aññathāpi   hoti   .   so   anassāsikaṃ   idaṃ
brahmacariyanti   iti   viditvā  tasmā  brahmacariyā  nibbijja  pakkamati .
Idaṃ  kho  sandaka  tena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
dutiyaṃ   anassāsikaṃ   brahmacariyaṃ   akkhātaṃ   yattha   viññū  puriso  sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     [306]   Puna   caparaṃ   sandaka   idhekacco   satthā  takkī  hoti
vīmaṃsī  .  so  takkapariyāhataṃ  vīmaṃsānucaritaṃ  sayaṃpaṭibhānaṃ  dhammaṃ  deseti .
Takkissa    kho   pana   sandaka   satthuno   vīmaṃsissa   sutakkitampi   hoti
duttakkitampi   hoti   tathāpi   hoti   aññathāpi  hoti  .  tatra  sandaka
viññū  puriso  iti  paṭisañcikkhati  ayaṃ  kho  bhavaṃ  satthā  takkī vīmaṃsī 1-.
So    takkapariyāhataṃ    vīmaṃsānucaritaṃ   sayaṃpaṭibhānaṃ   dhammaṃ   deseti  .
Takkissa   kho   pana   satthuno   vīmaṃsissa  sutakkitampi  hoti  duttakkitampi
hoti   tathāpi   hoti   aññathāpi   hoti   .   so   anassāsikaṃ   idaṃ
brahmacariyanti   iti   viditvā  tasmā  brahmacariyā  nibbijja  pakkamati .
Idaṃ  kho  sandaka  tena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
tatiyaṃ   anassāsikaṃ   brahmacariyaṃ   akkhātaṃ   yattha   viññū  puriso  sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     [307]  Puna  caparaṃ sandaka idhekacco satthā mando [2]- momuho.
So   mandattā   momuhattā   tathā   3-  tathā  pañhaṃ  puṭṭho  samāno
vācāvikkhepaṃ   āpajjati   amarāvikkhepaṃ   evantipi   me  no  tathātipi
me  no  aññathātipi  me  no  notipi  me  no  no notipi me noti.
Tatra   sandaka   viññū   puriso  iti  paṭisañcikkhati  ayaṃ  kho  bhavaṃ  satthā
mando   momuho   .   so   mandattā   momuhattā  tathā  tathā  pañhaṃ
puṭṭho      samāno      vācāvikkhepaṃ     āpajjati     amarāvikkhepaṃ
@Footnote: 1 Ma. vīmaṃsā .   2 Ma. Yu. hoti .   3 Ma. tattha tattha.
Evantipi  me  no  tathātipi  me  no  aññathātipi  me  no  notipi me
no  no  notipi  me  noti  .  so  anassāsikaṃ  idaṃ  brahmacariyanti iti
viditvā   tasmā   brahmacariyā   nibbijja  pakkamati  .  idaṃ  kho  sandaka
tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena  catutthaṃ
anassāsikaṃ   brahmacariyaṃ  akkhātaṃ  yattha  viññū  puriso  sasakkaṃ  brahmacariyaṃ
na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
     {307.1}   Imāni  kho  sandaka  tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    cattāri    anassāsikāni    brahmacariyāni
akkhātāni  yattha  viññū  puriso  sasakkaṃ  brahmacariyaṃ  na  vaseyya  vasanto
ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
     [308]   Acchariyaṃ   bho  ānanda  abbhūtaṃ  bho  ānanda  yāvañcidaṃ
tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  cattāri
anassāsikāneva   1-   brahmacariyāni  anassāsikāni  2-  brahmacariyānīti
akkhātāni  yattha  viññū  puriso  sasakkaṃ  brahmacariyaṃ  na  vaseyya  vasanto
ca  nārādheyya  ñāyaṃ  dhammaṃ  kusalaṃ  .  so pana bho ānanda satthā kiṃvādī
kimakkhāyī   yattha  viññū  puriso  sasakkaṃ  brahmacariyaṃ  vaseyya  vasanto  ca
ārādheyya ñāyaṃ dhammaṃ kusalanti.
     [309]    Idha    sandaka   tathāgato   loke   uppajjati   arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavā   .pe.   so
@Footnote: 1 Ma. anassāsikāni .   2 Ma. anassāsikāni brahmacariyānītīti ime pāṭhā na
@dissanti.
Ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese  paññāya  dubbalīkaraṇe
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  .  yasmiṃ  kho  pana  1-  sandaka
satthari   sāvako   evarūpaṃ  oḷāravisesaṃ  adhigacchati  tattha  viññū  puriso
sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     {309.1}  Puna  caparaṃ  sandaka  bhikkhu  vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ  jhānaṃ  upasampajja  viharati  .  yasmiṃ  kho  pana sandaka satthari sāvako
evarūpaṃ  oḷāravisesaṃ  adhigacchati  tattha  viññū  puriso  sasakkaṃ  brahmacariyaṃ
vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     {309.2}   Puna  caparaṃ  sandaka  bhikkhu  pītiyā  ca  virāgā  .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   .  yasmiṃ  kho  pana  sandaka  satthari
sāvako   evarūpaṃ   oḷāravisesaṃ  adhigacchati  tattha  viññū  puriso  sasakkaṃ
brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     {309.3}  Puna  caparaṃ  sandaka  bhikkhu  sukhassa  ca  pahānā  dukkhassa
ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati  .  yasmiṃ  kho pana
sandaka   satthari   ariyasāvako   evarūpaṃ   oḷāravisesaṃ  adhigacchati  tattha
viññū   puriso   sasakkaṃ   brahmacariyaṃ   vaseyya  vasanto  ca  ārādheyya
ñāyaṃ dhammaṃ kusalaṃ.
     [310]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
@Footnote: 1 Sī. Yu. sattasu ṭhānesu ayaṃ pāṭho natthi.
Anaṅgaṇe  vigatūpakkilese  mudubhūte  kammaniye  ṭhite  āneñjappatte  1-
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
.pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati .
Yasmiṃ   kho   pana   sandaka   satthari   sāvako   evarūpaṃ   oḷāravisesaṃ
adhigacchati   tattha   viññū   puriso   sasakkaṃ  brahmacariyaṃ  vaseyya  vasanto
ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
     {310.1}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte  kammaniye  ṭhite  āneñjappatte  2-  sattānaṃ
cutūpapātañāṇāya  cittaṃ  abhininnāmeti  .  so  dibbena  cakkhunā visuddhena
atikkantamānusakena  satte  passati  cavamāne  upapajjamāne  hīne  paṇīte
suvaṇṇe  dubbaṇṇe  sugate  duggate .pe. Yathākammūpage satte pajānāti.
Yasmiṃ  kho  pana  sandaka  satthari  sāvako  evarūpaṃ  oḷāravisesaṃ adhigacchati
tattha  viññū  puriso  sasakkaṃ  brahmacariyaṃ  vaseyya  vasanto  ca ārādheyya
ñāyaṃ dhammaṃ kusalaṃ.
     {310.2}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   3-
āsavānaṃ   khayañāṇāya   cittaṃ   abhinnāmeti   .   so   idaṃ   dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti      yathābhūtaṃ      pajānāti     ayaṃ     dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ    pajānāti    .pe.    ayaṃ    āsavanirodhagāminī
@Footnote:1-2-3 Yu. ānejjappatte.
Paṭipadāti   yathābhūtaṃ   pajānāti  .  tassa  evaṃ  jānato  evaṃ  passato
kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi  cittaṃ  vimuccati  avijjāsavāpi
cittaṃ   vimuccati   vimuttasmiṃ   vimuttamiti   ñāṇaṃ  hoti  khīṇā  jāti  vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti  .  yasmiṃ
kho  pana  sandaka  satthari  sāvako  evarūpaṃ  oḷāravisesaṃ  adhigacchati tattha
viññū  puriso  sasakkaṃ  brahmacariyaṃ  vaseyya  vasanto  ca  ārādheyya ñāyaṃ
dhammaṃ kusalanti.
     [311]  Yo  pana  so  bho  ānanda  bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo     ohitabhāro     anuppattasadattho     parikkhīṇabhavasaññojano
sammadaññā  vimutto  paribhuñjeyya  so  kāmeti  .  yo  so sandaka bhikkhu
arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaññojano    sammadaññā    vimutto    abhabbo    so   pañca
ṭhānāni   ajjhācarituṃ   abhabbo  khīṇāsavo  bhikkhu  sañcicca  pāṇe  jīvitā
voropetuṃ   abhabbo   khīṇāsavo   bhikkhu   adinnaṃ  theyyasaṅkhātaṃ  ādātuṃ
abhabbo  khīṇāsavo  bhikkhu  methunaṃ  dhammaṃ  paṭisevituṃ  abhabbo khīṇāsavo bhikkhu
sampajānamusā   bhāsituṃ   abhabbo   khīṇāsavo   bhikkhu  sannidhikārakaṃ  kāme
paribhuñjituṃ   seyyathāpi  pubbe  āgāriyabhūto  .  yo  so  sandaka  bhikkhu
arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaññojano        sammadaññā        vimutto        abhabbo
So imāni pañca ṭhānāni ajjhācaritunti.
     [312]  Yo  pana  so  bho  ānanda  bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo     ohitabhāro     anuppattasadattho     parikakhīṇabhavasaññojano
sammadaññā  vimutto  tassa  carato  ceva  tiṭṭhato  ca suttassa ca jāgarassa
ca  satataṃ  samitaṃ  ñāṇadassanaṃ  paccupaṭṭhitaṃ  khīṇā  me  āsavāti  .  tenahi
sandaka   upamante   karissāmi  upamāyapidhekacce  viññū  purisā  bhāsitassa
atthaṃ   ājānanti   .   seyyathāpi  sandaka  purisassa  hatthapādā  chinnā
tassa  carato  ceva  tiṭṭhato  ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnāva
hatthapādā   apica  kho  pana  1-  paccavekkhamāno  jānāti  chinnā  me
hatthapādāti  evameva  kho  sandaka  yo  so bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo     ohitabhāro     anuppattasadattho     parikkhīṇabhavasaññojano
sammadaññā  vimutto  tassa  carato  ceva  tiṭṭhato  ca suttassa ca jāgarassa
ca  satataṃ  samitaṃ  khīṇāva  āsavā apica kho pana 2- paccavekkhamāno jānāti
khīṇā me āsavāti.
     [313]   Kīva   bahukā   pana   bho   ānanda  imasmiṃ  dhammavinaye
niyyātāroti   .  na  kho  sandaka  ekaṃyeva  sataṃ  na  dve  satāni  na
tīṇi   satāni   na  cattāri  satāni  na  pañca  satāni  atha  kho  bhiyyova
ye   imasmiṃ   dhammavinaye   niyyātāroti   .   acchariyaṃ   bho  ānanda
abbhūtaṃ    bho    ānanda    na   ca   nāma   sadhammokkaṃsanā   bhavissati
@Footnote: 1-2 Yu. naṃ.
Na   paradhammavambhanā   āyatane   va  1-  dhammadesanā  tāva  bahukā  ca
niyyātāro    paññāyissanti    ime   panājīvakā   puttamatāya   puttā
attānañceva   ukkaṃsenti  pare  ca  vambhenti  tayo  ceva  niyyātāro
paññāpenti  seyyathīdaṃ  nandaṃ  vacchaṃ  kisaṃ  saṅkiccaṃ  makkhaliṃ  gosālanti .
Atha   kho  sandako  paribbājako  sakaṃ  parisaṃ  āmantesi  carantu  bhonto
samaṇe   gotame   brahmacariyavāso  nadāni  sukaraṃ  amhehi  lābhasakkāra-
siloke pariccajitunti.
     Iti   hidaṃ   sandako   paribbājako  sakaṃ  parisaṃ  uyyojesi  bhagavati
brahmacariyeti.
                  Sandakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                      -----------
@Footnote: 1 Yu. ca..



             The Pali Tipitaka in Roman Character Volume 13 page 288-309. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=293&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=293&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=293&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=293&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :