ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Ratthapalasuttam
     [423]  Evamme  sutam  ekam  samayam  bhagava  kurusu carikancaramano
mahata    bhikkhusanghena    saddhim    yena    thullakotthitam    nama   kurunam
nigamo   tadavasari   .   assosum   kho  thullakotthitaka  brahmanagahapatika
samano   khalu   bho   gotamo   sakyaputto   sakyakula   pabbajito  kurusu
carikam   caramano   mahata   bhikkhusanghena  saddhim  thullakotthitam  anuppatto
tam   kho   pana   bhavantam   gotamam   evamkalyano  kittisaddo  abbhuggato
itipi   so   bhagava   araham   sammasambuddho  vijjacaranasampanno  sugato
lokavidu    anuttaro    purisadammasarathi   sattha   devamanussanam   buddho
bhagava  1-  so  imam  lokam  sadevakam  samarakam  sabrahmakam sassamanabrahmanim
pajam   sadevamanussam   sayam   abhinna   sacchikatva   pavedeti   so  dhammam
deseti     adikalyanam    majjhekalyanam    pariyosanakalyanam    sattham
sabyanjanam    kevalaparipunnam    parisuddham    brahmacariyam    pakaseti   sadhu
kho pana tatharupanam arahatam dassanam hotiti.
     [424]    Atha   kho   thullakotthitaka   brahmanagahapatika   yena
bhagava     tenupasankamimsu     upasankamitva     appekacce     bhagavantam
abhivadetva   ekamantam   nisidimsu   appekacce  bhagavata  saddhim  sammodimsu
sammodaniyam     katham    saraniyam    vitisaretva    ekamantam    nisidimsu
appekacce   yena   bhagava   tenanjalimpanametva   ekamantam   nisidimsu
@Footnote: 1 Yu. bhagavati.
Appekacce    bhagavato    santike   namagottam   savetva   ekamantam
nisidimsu    appekacce    tunhibhuta   ekamantam   nisidimsu   .   ekamantam
nisinne    kho    thullakotthitake   brahmanagahapatike   bhagava   dhammiya
kathaya sandassesi samadapesi samuttejesi sampahamsesi.
     [425]   Tena   kho   pana  samayena  ratthapalo  nama  kulaputto
tasmimyeva   thullakotthite   aggakulikassa   putto  tissam  parisayam  nisinno
hoti    .   atha   kho   ratthapalassa   kulaputtassa   etadahosi   yatha
yatha   khvaham   bhagavata   dhammam  desitam  ajanami  nayidam  sukaram  agaram
ajjhavasata    ekantaparipunnam    ekantaparisuddham   sankhalikhitam   brahmacariyam
caritum    yannunaham    kesamassum    oharetva    kasayani   vatthani
acchadetva    agarasma   anagariyam   pabbajeyyanti   .   atha   kho
thullakotthitaka     brahmanagahapatika     bhagavata     dhammiya    kathaya
sandassita    samadapita    samuttejita   sampahamsita   bhagavato   bhasitam
abhinanditva    anumoditva    utthayasana    bhagavantam    abhivadetva
padakkhinam katva pakkamimsu.
     {425.1}    Atha   kho   ratthapalo   kulaputto   acirapakkantesu
thullakotthitakesu    brahmanagahapatikesu    yena    bhagava    tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno    kho    ratthapalo   kulaputto   bhagavantam   etadavoca   yatha
yathaham    bhante   bhagavata   dhammam   desitam   ajanami   nayidam   sukaram
agaram        ajjhavasata        ekantaparipunnam       ekantaparisuddham
Sankhalikhitam   brahmacariyam   caritum  icchamaham  bhante  kesamassum  oharetva
kasayani      vatthani     acchadetva     agarasma     anagariyam
pabbajitum    labheyyaham   bhante   bhagavato   santike   pabbajjam   labheyyam
upasampadanti    .    anunnatosi    pana   tvam   ratthapala   matapituhi
agarasma   anagariyam   pabbajjayati   .  na  khoham  bhante  anunnato
matapituhi   agarasma  anagariyam  pabbajjayati  .  na  kho  ratthapala
tathagata   ananunnatam   matapituhi   puttam   pabbajentiti   .   svaham
bhante    tatha    karissami    yatha   mam   matapitaro   anujanissanti
agarasma anagariyam pabbajjayati.
     [426]   Atha   kho  ratthapalo  kulaputto  utthayasana  bhagavantam
abhivadetva    padakkhinam    katva    yena   matapitaro   tenupasankami
upasankamitva   matapitaro   etadavoca   ammatata   1-  yatha  yathaham
bhagavata   dhammam   desitam   ajanami   nayidam  sukaram  agaram  ajjhavasata
ekantaparipunnam     ekantaparisuddham     sankhalikhitam     brahmacariyam    caritum
icchamaham   kesamassum   oharetva   kasayani  vatthani  acchadetva
agarasma   anagariyam   pabbajitum   anujanatha   mam  agarasma  anagariyam
pabbajjayati.
     [427]   Evam   vutte   ratthapalassa   kulaputtassa   matapitaro
ratthapalam   kulaputtam   etadavocum   tvam   khosi  tata  ratthapala  amhakam
ekaputtako  piyo  manapo  sukhedhito  2-  sukhaparihato  3-  na tvam tata
@Footnote: 1 Yu. ammatata .   2 Yu. sukhe thito .   3 Yu. sabbattha sukhaparibhatoti dissati.
Ratthapala   kinci   1-   dukkhassa   janasi  ehi  tvam  tata  ratthapala
bhunja   ca   piva   ca   paricarehi  ca  bhunjanto  pivanto  paricarento
kame   2-   paribhunjanto   punnani   karonto  abhiramassu  na  tam  mayam
anujanama   agarasma   anagariyam   pabbajjaya   maranenapi   te   mayam
akamaka   vina   bhavissama   kim   pana   mayam  tam  jivantam  anujanissama
agarasma anagariyam pabbajjayati.
     {427.1}  Dutiyampi  kho  .pe.  tatiyampi  kho ratthapalo kulaputto
matapitaro   etadavoca  ammatata  yatha  yathaham  bhagavata  dhammam  desitam
ajanami    nayidam    sukaram    agaram    ajjhavasata    ekantaparipunnam
ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   icchamaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajitum anujanatha mam agarasma anagariyam pabbajjayati.
     {427.2}   Tatiyampi   kho   ratthapalassa  kulaputtassa  matapitaro
ratthapalam   kulaputtam   etadavocum   tvam   khosi  tata  ratthapala  amhakam
ekaputtako   piyo   manapo  sukhedhito  3-  sukhaparihato  na  tvam  tata
ratthapala   kinci   1-   dukkhassa   janasi  ehi  tvam  tata  ratthapala
bhunja   ca   piva   ca   paricarehi  ca  bhunjanto  pivanto  paricarento
kame    paribhunjanto   punnani   karonto   abhiramassu   na   tam   mayam
anujanama      agarasma      anagariyam     pabbajjaya     maranenapi
te   mayam   akamaka   vina   bhavissama   kim   pana   mayam   tam  jivantam
@Footnote: 1 Yu. sabbattha kassaciti dissati .   2 Si. kamani .   3 Yu. chasu thanesu sukhe
@thitoti dissati.
Anujanissama agarasma anagariyam pabbajjayati.
     [428]  Atha  kho  ratthapalo  kulaputto  1-  na  mam  matapitaro
anujananti      agarasma     anagariyam     pabbajjayati     tattheva
anantarahitaya  bhumiya  nipajji  idha  2-  va  me  maranam bhavissati pabbajja
vati  .  atha  3-  kho  ratthapalo  kulaputto  ekampi  bhattam  na  bhunji
dvepi   bhattani   na   bhunji   tinipi   bhattani   na   bhunji   cattaripi
bhattani   na   bhunji   pancapi   bhattani   na   bhunji   chapi  bhattani  na
bhunji sattapi bhattani na bhunji.
     [429]  Atha  kho  ratthapalassa  kulaputtassa  matapitaro  ratthapalam
kulaputtam  etadavocum  tvam  khosi  4-  tata  ratthapala amhakam ekaputtako
piyo    manapo   sukhedhito   sukhaparihato   na   tvam   tata   ratthapala
kinci    dukkhassa    janasi    utthehi   tata   ratthapala   bhunja   ca
piva   ca   paricarehi   ca   bhunjanto   pivanto   paricarento  kame
paribhunjanto   punnani   karonto   abhiramassu   na   tam  mayam  anujanama
agarasma    anagariyam   pabbajjaya   maranenapi   te   mayam   akamaka
vina  bhavissama  kim  pana  mayam  5-  tam  jivantam  anujanissama  agarasma
anagariyam    pabbajjayati   .   evam   vutte   ratthapalo   kulaputto
tunhi   ahosi   .   dutiyampi  kho  ratthapalassa  kulaputtassa  matapitaro
@Footnote: 1 Si. Yu. ito param matapitusu pabbajjam alabhamano tattheva anantarahitaya bhumiya
@nipajjiti vacanam dissati .   2 Yu. idheva .   3 Yu. ito param atha kho ... bhunjiti
@vacanam na dissati .   4 Yu. tam kho .   5 Yu. ayam patho natthi.
Ratthapalam    kulaputtam   etadavocum   .pe.   dutiyampi   kho   ratthapalo
kulaputto   tunhi   ahosi   .   tatiyampi   kho  ratthapalassa  kulaputtassa
matapitaro    ratthapalam    kulaputtam    etadavocum   tvam   khosi   tata
ratthapala   amhakam   ekaputtako   piyo  manapo  sukhedhito  sukhaparihato
na   tvam   tata   ratthapala   kinci   dukkhassa   janasi  utthehi  tata
ratthapala   bhunja   ca   piva   ca   paricarehi   ca   bhunjanto  pivanto
paricarento    kame    paribhunjanto   punnani   karonto   abhiramassu
na   tam   mayam   anujanama   agarasma  anagariyam  pabbajjaya  maranenapi
te   mayam   akamaka   vina   bhavissama   kim   pana   mayam   tam  jivantam
anujanissama      agarasma      anagariyam      pabbajjayati    .
Tatiyampi kho ratthapalo kulaputto tunhi ahosi.
     [430]  Atha  kho  ratthapalassa  kulaputtassa  sahayaka  [1]- yena
ratthapalo     kulaputto     tenupasankamimsu    upasankamitva    ratthapalam
kulaputtam    etadavocum    tvam    khosi    samma   ratthapala   matapitunam
ekaputtako   piyo   manapo  sukhedhito  sukhaparihato  2-  na  tvam  samma
ratthapala   kinci  3-  dukkhassa  janasi  utthehi  samma  ratthapala  bhunja
ca   piva   ca   paricarehi  ca  bhunjanto  pivanto  paricarento  kame
paribhunjanto    punnani    karonto   abhiramassu   na   tam   matapitaro
anujananti  agarasma  anagariyam  pabbajjaya  maranenapi  te  matapitaro
akamaka   vina   bhavissanti   kim   pana   te  tam  jivantam  anujanissanti
@Footnote: 1 Yu. ratthapalassa kulaputtassa matapitunam patisutva .   2 Yu. sukhaparibbhato.
@3 Yu. kassaci dukkhassa.
Agarasma   anagariyam   pabbajjayati   .   evam   vutte   ratthapalo
kulaputto   tunhi   ahosi   .   dutiyampi   kho   .pe.   tatiyampi  kho
ratthapalassa    kulaputtassa   sahayaka   ratthapalam   kulaputtam   etadavocum
tvam   khosi   samma   ratthapala   matapitunam  ekaputtako  piyo  manapo
sukhedhito   sukhaparihato   .pe.   utthehi   samma   ratthapala   bhunja  ca
piva   ca   paricarehi   ca   bhunjanto   pivanto   paricarento  kame
paribhunjanto    punnani    karonto   abhiramassu   na   tam   matapitaro
anujananti  agarasma  anagariyam  pabbajjaya  maranenapi  te  matapitaro
akamaka   vina   bhavissanti   kim   pana   te  tam  jivantam  anujanissanti
agarasma   anagariyam   pabbajjayati   .   tatiyampi   kho   ratthapalo
kulaputto tunhi ahosi.
     {430.1}   Atha   kho   ratthapalassa  kulaputtassa  sahayaka  yena
ratthapalassa    kulaputtassa    matapitaro   tenupasankamimsu   upasankamitva
ratthapalassa     kulaputtassa     matapitaro     etadavocum    ammatata
eso    ratthapalo    kulaputto    tattheva     anantarahitaya   bhumiya
nipanno   idha  va   me  maranam  bhavissati  pabbajja  vati  sace  tumhe
ratthapalam      kulaputtam      nanujanissatha     agarasma     anagariyam
pabbajjaya   tattheva   maranam  bhavissati  1-  sace  pana  tumhe  ratthapalam
kulaputtam      anujanissatha      agarasma     anagariyam     pabbajjaya
pabbajitampi   nam   dakkhissatha   sace   ratthapalo   kulaputto   nabhiramissati
agarasma   anagariyam   pabbajjaya   ka   tassa   anna  gati  bhavissati
@Footnote: 1 Yu. agamissati.
Idheva    paccagamissati    anujanatha   ratthapalam   kulaputtam   agarasma
anagariyam pabbajjayati.
     [431]    Anujanama   tata   ratthapalam   kulaputtam   agarasma
anagariyam    pabbajjaya    pabbajitena    ca    pana   te   matapitaro
uddassetabbati   .  atha  kho  ratthapalassa  kulaputtassa  sahayaka  yena
ratthapalo   kulaputto   tenupasankamimsu   upasankamitva  ratthapalam  kulaputtam
etadavocum    [1]-   anunnatosi   matapituhi   agarasma   anagariyam
pabbajjaya pabbajitena ca pana te matapitaro uddassetabbati.
     [432]  Atha  kho ratthapalo kulaputto utthahitva balam gahetva 2-
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi   .   ekamantam   nisinno   kho  ratthapalo  kulaputto
bhagavantam   etadavoca   anunnatomhi  aham  bhante  matapituhi  agarasma
anagariyam  pabbajjaya  pabbajetu  mam  bhagavati  .  alattha  kho ratthapalo
kulaputto  bhagavato  santike  pabbajjam  alattha  upasampadam . Atha kho bhagava
acirupasampanne      ayasmante      ratthapale     addhamasupasampanne
thullakotthite   yathabhirantam   viharitva   yena   savatthi   tena   carikam
pakkami anupubbena carikam caramano yena savatthi tadavasari.
     [433]  Tatra  sudam  bhagava savatthiyam viharati jetavane anathapindikassa
arame   .    atha   kho   ayasma   ratthapalo  eko   vupakattho
appamatto      atapi      pahitatto      viharanto      nacirasseva
@Footnote: 1 Yu. etthantare tvam kho samma ratthapala matapitunnam ekaputtako piyo manapo
@sukhe thito sukhaparibhato; na tvam samma ratthapala kassaci dukkhassa janasi. utthehi
@bhunja ca piva ca paricarehi ca, bhunjanto pivanto paricarento kame paribhunjanto
@punnani karonto abhiramassuti dissanti .   2 Yu. gahetva.
Yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram    brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna
sacchikatva    upasampajja    vihasi    khina   jati   vusitam   brahmacariyam
katam    karaniyam    naparam    itthattayati    abbhannasi   .   annataro
kho panayasma ratthapalo arahatam ahosi.
     [434]  Atha  kho  ayasma  ratthapalo  yena  bhagava tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno   kho   ayasma   ratthapalo   bhagavantam   etadavoca  icchamaham
bhante   matapitaro  uddassetum  sace  mam  bhagava  anujanatiti  .  atha
kho  [1]-  ayasmato  ratthapalassa  cetasa ceto paricca 2- manasakasi
yatha   3-   bhagava  annasi  abhabbo  kho  ratthapalo  kulaputto  sikkham
paccakkhaya   hinayavattitunti  .  atha  kho  bhagava  ayasmantam  ratthapalam
etadavoca   yassidani   4-   ratthapala   kalam   mannasiti  .  atha  kho
ayasma   ratthapalo   utthayasana   bhagavantam   abhivadetva  padakkhinam
katva   senasanam   samsametva   pattacivaramadaya   yena   thullakotthitam
tena   carikam  pakkami  anupubbena  carikam  caramano  yena  thullakotthitam
tadavasari.
     [435]   Tatra   sudam  ayasma  ratthapalo  thullakotthite  viharati
ranno   korabyassa   migacire   .   atha   kho   ayasma  ratthapalo
pubbanhasamayam    nivasetva    pattacivaramadaya    thullakotthitam   pindaya
pavisi   .   thullakotthite   sapadanam   pindaya  caramano  yena  sakapitu
@Footnote: 1 Yu. etthantare bhagavati dissati .   2 Yu. parivitakkam .   3 Yu.  yada.
@4 Yu. yassadani tvam.
Nivesanam    tenupasankami   .   tena   kho   pana   samayena   ayasmato
ratthapalassa    pita    majjhimaya    dvarasalaya    ullikkhapeti  .
Addasa   kho   ayasmato   ratthapalassa   pita   ayasmantam  ratthapalam
duratova   agacchantam   disvana   etadavoca  imehi  mundakehi  samanakehi
amhakam   ekaputtako   piyo   manapo   pabbajitoti   .   atha   kho
ayasma   ratthapalo   sakapitu   nivesane   neva   danam   alattha   na
paccakkhanam annadatthum 1- akkosameva alattha.
     [436]   Tena   kho   pana   samayena   ayasmato   ratthapalassa
natidasi   abhidosikam   kummasam   chaddetukama   hoti   .   atha  kho
ayasma   ratthapalo   tam   natidasim   etadavoca   sace   tam   bhagini
chaddaniyadhammam   idha   me   patte   akirati   .  atha  kho  ayasmato
ratthapalassa     natidasi    tam    abhidosikam    kummasam    ayasmato
ratthapalassa   patte   akiranti   hatthananca   padananca   sarassa   ca
nimittam   aggahesi   .   atha   kho   ayasmato  ratthapalassa  natidasi
yenayasmato     ratthapalassa    mata    tenupasankami    upasankamitva
ayasmato   ratthapalassa   mataram   etadavoca   yagghayye   janeyyasi
ayyaputto   ratthapalo   anuppattoti   .   sace   je   saccam   bhanasi
adasim  2-  tam  karomiti  3-  .  atha  kho ayasmato ratthapalassa mata
yenayasmato     ratthapalassa     pita    tenupasankami    upasankamitva
@Footnote: 1 Yu. annadatthu .   2 Si. Yu. vadasi adasi bhavasi.
@3 Yu. tam karomiti natthi. bhavasiti iti dissati.
Ayasmato   ratthapalassa   pitaram  etadavoca  yagghe  gahapati  janeyyasi
ratthapalo kira kulaputto anuppattoti.
     [437]   Tena   kho   pana   samayena   ayasma  ratthapalo  tam
abhidosikam   kummasam   1-   annataram  kuddam  nissaya  paribhunjati  .  atha
kho  ayasmato  ratthapalassa  pita  yenayasma  ratthapalo  tenupasankami
upasankamitva    ayasmantam    ratthapalam    etadavoca    atthi    nama
tata    ratthapala    abhidosikam    kummasam   paribhunjissasi   nanu   tata
ratthapala   sakam   geham   gantabbanti   .   kuto   no  gahapati  amhakam
geham   agarasma   anagariyam   pabbajitanam   anagara  2-  mayam  gahapati
agamamha   kho   te   gahapati  geham  tattha  neva  danam  alatthamha  na
paccakkhanam    annadatthum   akkosameva   alatthamhati   .   ehi   tata
ratthapala  gharam  gamissamati  .  alam  gahapati  katam me ajja bhattakiccanti.
Tenahi   tata  ratthapala  adhivasehi  svatanaya  bhattanti  .  adhivasesi
kho ayasma ratthapalo tunhibhavena.
     [438]   Atha   kho   ayasmato   ratthapalassa  pita  ayasmato
ratthapalassa   adhivasanam   viditva   yena   sakam   nivesanam   tenupasankami
upasankamitva   haritena   gomayena   pathaviya  upalimpetva  3-  mahantam
@Footnote: 1 Si. putikummasam .   2 Yu. anagara .   3 ito param Si. Ma. Yu. mahantam
@hirannasuvannassa punjam karapetva te punje kilanjehi paticchadetva ayasmato
@ratthapalassa puranadutiyike  amantesiti vacanam dissati. Yu. haritena gomayena
@pathaviya upalimpetvati natthi.
Hirannasuvannassa    punjam    karapetva   dve   punje   karapetva
ekam    hirannassa    ekam   suvannassa   mahanta   punja   ahesum  .
Orato   thito   puriso  parato  thitam  purisam  na  passati  tatha  parato
thito   orato   thitam   te  punje  kilanjehi  paticchadapetva  majjhe
asanam     pannapetva     tirokaraniyam     parikkhipitva     ayasmato
ratthapalassa   puranadutiyike   amantesi   etha   tumhe   vadhuke  yena
alankarena   alankata   pubbe  puttassa  1-  ratthapalassa  piya  hotha
manapa   tena   alankarena   alankarothati   .  atha  kho  ayasmato
ratthapalassa   pita   tassa   rattiya  accayena  sake  nivesane  panitam
khadaniyam    bhojaniyam   patiyadapetva   ayasmato   ratthapalassa   kalam
arocesi kalo tata ratthapala nitthitam bhattanti.
     {438.1}  Atha  kho  ayasma  ratthapalo pubbanhasamayam nivasetva
pattacivaramadaya   yena   sakapitu   nivesanam   tenupasankami   upasankamitva
pannatte   asane   nisidi  .  atha  kho  ayasmato  ratthapalassa  pita
tam    hirannasuvannassa    punjam    vivarapetva    ayasmantam   ratthapalam
etadavoca  idam  te  tata  ratthapala  mattikam  dhanam  annam  pettikam  annam
petamaham   sakka   tata   ratthapala   bhoge   ca  bhunjitum  punnani  ca
katum   ehi   tvam   tata  ratthapala  sikkham  paccakkhaya  hinayavattitva
bhoge  ca  bhunjassu  punnani  ca  karohiti  .  sace  2-  me tvam gahapati
vacanam   kareyyasi   imam   hirannasuvannassa   punjam  sakatesu  aropetva
@Footnote: 1 Yu. ratthapalassa kulaputtassa .    2 Yu. sace kho.
Nibbahapetva   majjhe   gangaya  nadiya  sote  osidapeyyasi  1-
tam    kissa    hetu    uppajjissanti    hi   te   gahapati   tatonidanam
sokaparidevadukkhadomanassupayasati     .     atha     kho    ayasmato
ratthapalassa   puranadutiyika   paccekam   padesu   gahetva   ayasmantam
ratthapalam    etadavocum   kidisa   nama   tata   ayyaputta   accharayo
yasam  tvam  hetu  brahmacariyam  carasiti  .  na  kho mayam bhagini accharanam hetu
brahmacariyam   caramati   .   bhaginivadena   no   ayyaputto  ratthapalo
samudacaratiti    tattheva   mucchita   papatimsu   .   atha   kho   ayasma
ratthapalo   pitaram   etadavoca   sace   gahapati   bhojanam  databbam  detha
ma   no   vihethethati  .  bhunja  tata  ratthapala  nitthitam  bhattanti .
Atha    kho    ayasmato   ratthapalassa   pita   ayasmantam   ratthapalam
panitena khadaniyena bhojaniyena sahattha santappesi sampavaresi.
     [439]   Atha  kho  ayasma  ratthapalo  bhuttavi  onitapattapani
thitakova ima gatha abhasi
         passa cittakatam bimbam          arukayam samussitam
         aturam bahusankappam             yassa natthi dhuvam thiti
         passa cittakatam rupam               manina kundalena ca
         atthitacena 2- onaddham      saha vatthebhi sobhati
         alattakakata pada           mukham cunnakamakkhitam
@Footnote: 1 Si. Yu. opilapeyyasi .   2 Yu. atthitancena.
         Alam balassa mohaya          no ca paragavesino
         atthapadakata kesa           netta anjanamakkhita
         alam balassa mohaya          no ca paragavesino
         anjaniva nava citta          putikayo alankato
         alam balassa mohaya          no ca paragavesino
         odahi migavo pasam             nasada vakaram migo
         bhutva nivapam gacchami    kandante migabandhaketi.
Atha   kho   ayasma   ratthapalo   thitakova   ima   gatha  bhasitva
yena    ranno    korabyassa    migaciram    tenupasankami   upasankamitva
annatarasmim rukkhamule divaviharam nisidi.
     [440]  Atha  kho  raja  korabyo migavam amantesi sodhehi [1]-
migava  migaciram  uyyanabhumim  gacchama  subhumim  dassanayati  .  evam devati
kho   migavo  ranno  korabyassa  patissutva  migaciram  sodhento  addasa
ayasmantam    ratthapalam    annatarasmim    rukkhamule   divaviharam   nisinnam
disvana   yena   raja   korabyo  tenupasankami  upasankamitva  rajanam
korabyam   etadavoca   suddham   kho   te   deva  migaciram  atthi  cettha
ratthapalo   nama   kulaputto   imasmimyeva   thullakotthite   aggakulikassa
putto   yassa   tvam   abhinham   kittayamano   ahosi   so   annatarasmim
rukkhamule   divaviharam   nisinnoti   .  tenahi  samma  migava  alandanajja
uyyanabhumiya   tamevadani   mayam  bhavantam  ratthapalam  payirupasissamati .
@Footnote: 1 Yu. etthantare sammati dissati.
Atha   kho   raja   korabyo   yam   tattha   khadaniyam  bhojaniyam  patiyattam
tam    sabbam    visajjethati   vatva   bhadrani   yanani   yojapetva
bhadram   yanam   abhiruhitva   bhadrehi   bhadrehi  yanehi  thullakotthitamha
niyyasi    mahaccarajanubhavena   ayasmantam   ratthapalam   dassanaya  .
Yavatika   yanassa   bhumi   yanena   gantva   yana   paccorohitva
pattikova    ussataya    ussataya   parisaya   yenayasma   ratthapalo
tenupasankami   upasankamitva   ayasmata   ratthapalena   saddhim   sammodi
sammodaniyam    katham   saraniyam   vitisaretva   ekamantam   atthasi  .
Ekamantam  thito  kho  raja  korabyo  ayasmantam  ratthapalam  etadavoca
idha  bhavam  ratthapalo  katthatthare  1-  nisidatuti  .  alam  maharaja  nisida
tvam   nisinno   aham   sake  asaneti  .  nisidi  kho  raja  korabyo
pannatte asane.
     [441]   Nisajja   kho   raja   korabyo  ayasmantam  ratthapalam
etadavoca   cattarimani  bho  ratthapala  parijunnani  yehi  parijunnehi
samannagata   idhekacce   kesamassum   oharetva  kasayani  vatthani
acchadetva    agarasma    anagariyam   pabbajanti   katamani   cattari
jaraparijunnam byadhiparijunnam bhogaparijunnam natiparijunnam.
     [442]   Katamam   2-  bho  ratthapala  jaraparijunnam  .  idha  bho
@Footnote: 1 Si. Yu. hatthatthare .   2 Yu. katamanca.
Ratthapala    ekacco    jinno   hoti   vuddho   mahallako   addhagato
vayoanuppatto   .   so   iti   patisancikkhati   aham   khomhi   etarahi
jinno    vuddho    mahallako    addhagato    vayoanuppatto   na   kho
pana  maya  sukaram  anadhigatam  va  bhogam  1-  adhigantum  adhigatam va bhogam 2-
phatim   katum   yannunaham   kesamassum   oharetva  kasayani  vatthani
acchadetva   agarasma   anagariyam   pabbajeyyanti   .   so   tena
jaraparijunnena    samannagato   kesamassum    oharetva   kasayani
vatthani   acchadetva   agarasma   anagariyam   pabbajati   idam  vuccati
bho   ratthapala   jaraparijunnam   .  bhavam  kho  pana  ratthapalo  etarahi
daharo   yuva   susukalakeso  bhadrena  yobbanena  samannagato  pathamena
vayasa   tam   bhoto   ratthapalassa   jaraparijunnam   natthi   .  kim  bhavam
ratthapalo   natva  va  disva  va  sutva  va  agarasma  anagariyam
pabbajito.
     [443]  Katamanca  pana  3-  bho  ratthapala  byadhiparijunnam . Idha
bho   ratthapala   ekacco  abadhiko  hoti  dukkhito  balhagilano .
So   iti   patisancikkhati   aham   khomhi   etarahi   abadhiko  dukkhito
balhagilano  na  kho  pana  maya  sukaram  anadhigatam  va  bhogam 4- adhigantum
adhigatam   va  bhogam  5-  phatim  katum  yannunaham  kesamassum  oharetva
kasayani  vatthani  acchadetva  agarasma  anagariyam  pabbajeyyanti.
@Footnote: 1-4 Si. Yu. anadhigata va bhoga .   2-5 Si. Yu. adhigata va bhoga.
@3 Yu. panasaddo natthi.
So   tena   byadhiparijunnena   samannagato   kesamassum   oharetva
kasayani    vatthani   acchadetva   agarasma   anagariyam   pabbajati
idam  vuccati  bho  ratthapala  byadhiparijunnam  .  bhavam  kho  pana ratthapalo
etarahi     appabadho     appatanko     samavepakiniya    gahaniya
samannagato    natisitaya    naccunhaya    tam    bhoto   ratthapalassa
byadhiparijunnam   natthi   .   kim   bhavam   ratthapalo  natva  va  disva
va sutva va agarasma anagariyam pabbajito.
     [444]   Katamanca   bho  ratthapala  bhogaparijunnam  .  idha  [1]-
ratthapala   ekacco   addho   hoti   mahaddhano  mahabhogo  tassa  te
bhoga   anupubbena   parikkhayam   gacchanti  .  so  iti  patisancikkhati  aham
kho   pubbe   addho   ahosim   mahaddhano   mahabhogo  tassa  me  te
bhoga   anupubbena  parikkhayam  gata  na  kho  pana  maya  sukaram  anadhigate
va  bhoge  2-  adhigantum  adhigate  va  bhoge  3- phatim katum yannunaham
kesamassum   oharetva   kasayani  vatthani  acchadetva  agarasma
anagariyam   pabbajeyyanti   .   so  tena  bhogaparijunnena  samannagato
kesamassum   oharetva   kasayani  vatthani  acchadetva  agarasma
anagariyam   pabbajati   idam  vuccati  bho  ratthapala  bhogaparijunnam  .  bhavam
kho   pana   ratthapalo   imasmimyeva   thullakotthite  aggakulikassa  putto
tam   bhoto   ratthapalassa   bhogaparijunnam  natthi  .  kim  bhavam  ratthapalo
natva va disva va sutva va agarasma anagariyam pabbajito
@Footnote: 1 Yu. bho .   2 Yu. idha ceva annattha ca anadhigata va bhogati dissati.
@3 Yu. adhigata va bhoga.
     [445]   Katamanca   bho   ratthapala  natiparijunnam  .  idha  bho
ratthapala    ekaccassa    bahu    honti   mittamacca   natisalohita
tassa   te   nataka   anupubbena   parikkhayam   gacchanti   .   so  iti
patisancikkhati   mamam  kho  pubbe  bahu  ahesum  mittamacca  natisalohita
tassa   me  te  1-  nataka  anupubbena  parikkhayam  gata  na  kho  pana
maya  sukaram  anadhigate  va  bhoge  2-  adhigantum  adhigate va bhoge 3-
phatim   katum   yannunaham   kesamassum   oharetva  kasayani  vatthani
acchadetva   agarasma   anagariyam   pabbajeyyanti   .   so   tena
natiparijunnena    samannagato    kesamassum   oharetva   kasayani
vatthani   acchadetva   agarasma   anagariyam   pabbajati   idam  vuccati
bho   ratthapala   natiparijunnam   .   bhoto   kho   pana   ratthapalassa
imasmimyeva  thullakotthite  bahu  mittamacca  natisalohita  bhoto [4]-
ratthapalassa   natiparijunnam   natthi   .   kim   bhavam   ratthapalo  natva
va  disva  va  sutva  va  agarasma  anagariyam  pabbajito . Imani
kho    [5]-   ratthapala   cattari   parijunnani   yehi   parijunnehi
samannagata   idhekacce   kesamassum   oharetva  kasayani  vatthani
acchadetva    agarasma   anagariyam   pabbajanti   .   tani   bhoto
ratthapalassa   natthi   .   kim  bhavam  ratthapalo  natva  va  disva  va
sutva va agarasma anagariyam pabbajitoti.
     [446]    Atthi  kho  maharaja  tena  bhagavata  janata  passata
@Footnote: 1 Yu. ayam patho natthi .   2 Yu. anadhigata va bhoga .    3 Yu. adhigata va bhoga.
@4 Yu. etthantare tanti atthi .  5 Yu. etthantare bhoti atthi.
Arahata    sammasambuddhena   cattaro   dhammuddesa   uddittha   yamaham
natva   ca   disva  ca  sutva  ca  agarasma  anagariyam  pabbajito .
Katame   cattaro   .   upaniyati   loko   addhuvoti   kho   maharaja
tena   bhagavata   janata   passata   arahata   sammasambuddhena  pathamo
dhammuddeso   uddittho   yamaham   natva   ca   disva   ca   sutva  ca
agarasma    anagariyam    pabbajito    atano    loko   anabhissaroti
kho    maharaja    tena    bhagavata    janata    passata    arahata
sammasambuddhena    dutiyo    dhammuddeso    uddittho    yamaham   natva
ca  disva  ca  sutva  ca  agarasma  anagariyam  pabbajito assako loko
sabbam   pahaya   gamaniyanti   kho   maharaja   tena   bhagavata   janata
passata    arahata   sammasambuddhena   tatiyo   dhammuddeso   uddittho
yamaham  natva  ca  disva  ca  sutva  ca  agarasma  anagariyam  pabbajito
uno   loko   atitto   tanhadasoti   kho  maharaja  tena  bhagavata
janata    passata   arahata   sammasambuddhena   catuttho   dhammuddeso
uddittho   yamaham   natva   ca   disva   ca   sutva   ca   agarasma
anagariyam pabbajito.
     {446.1}  Ime  kho  maharaja  tena  bhagavata  janata  passata
arahata     sammasambuddhena     cattaro     dhammuddesa    uddittha
yamaham   1-   natva   ca   disva  ca  sutva  ca  agarasma  anagariyam
pabbajitoti.
     [447]   Upaniyati   loko   addhuvoti   bhavam   ratthapalo   aha
@Footnote: 1 Yu. ye aham.
Imassa   pana   bho   ratthapala   bhasitassa   katham  attho  datthabboti .
Tam    kim    mannasi    maharaja    ahosi    tvam    visativassuddesikopi
pannavisativassuddesikopi      1-     hatthismimpi     katavi     assasmimpi
katavi   rathasmimpi   katavi   dhanusmimpi   katavi   tharusmimpi   katavi  urubali
bahubali   alamatto   sangamavacaroti   .   ahosimaham   bho   ratthapala
visativassuddesikopi      pannavisativassuddesikopi      2-      hatthismimpi
katavi   assasmimpi   katavi   rathasmimpi   katavi  dhanusmimpi  katavi  tharusmimpi
katavi    urubali    bahubali    alamatto   sangamavacaro   appekadaham
bho   ratthapala   iddhima   3-   manne   na   attano  balena  samasamam
samanupassamiti .
     {447.1}  Tam  kim  mannasi  maharaja  evameva  tvam  etarahipi 4-
urubali  bahubali  alamatto  sangamavacaroti  .  no  hidam  bho  ratthapala
etarahi   jinno   vuddho   mahallako  addhagato  vayoanuppatto  asitiko
me  vayo  5-  vattati  appekadaham  bho  ratthapala  idha padam karissamiti
anneneva  padam  karomiti  .  idam  kho tam maharaja tena bhagavata janata
passata    arahata    sammasambuddhena    sandhaya    bhasitam    upaniyati
loko   addhuvoti   yamaham  natva  ca  disva  ca  sutva  ca  agarasma
anagariyam    pabbajitoti   .   acchariyam   bho   ratthapala   abbhutam   bho
ratthapala    yava    subhasitancidam   tena   bhagavata   janata   passata
arahata    sammasambuddhena    upaniyati    loko    addhuvoti   upaniyati
@Footnote: 1-2 Yu. pannu... .  3 Si. Yu. iddhimava manneti dissati.
@4 Yu. pisaddo natthi .  5 Yu. asitiko vayo. meti natthi.
Hi  bho  ratthapala  loko  addhuvo  samvijjante  kho  bho ratthapala imasmim
rajakule     hatthikayapi     assakayapi    rathakayapi    pattikayapi
ye amhakam apadasu pariyodaya vattissanti.
     [448]  Atano  1-  loko  anabhissaroti  bhavam  ratthapalo  aha
imassa   pana   bho   ratthapala   bhasitassa   katham  attho  datthabboti .
Tam   kim   mannasi  maharaja  atthi  te  koci  anusayiko  abadhoti .
Atthi  me  bho  ratthapala  anusayiko  abadho  2-  appekada  mam bho
ratthapala   mittamacca   natisalohita   parivaretva   thita   honti
idani   raja   korabyo   kalam   karissati   idani  raja  korabyo
kalam karissatiti.
     {448.1}  Tam  kim  mannasi  maharaja  labhasi  tvam  te  mittamacce
natisalohite   ayantu   me   bhonto   mittamacca   natisalohita
sabbeva   santa   imam   vedanam   samvibhajatha   yathaham   lahukatarikam   vedanam
vediyeyyanti   udahu   tvamyeva   [3]-   vedanam   vediyasiti  .  naham
bho  ratthapala  labhami  te  mittamacce  natisalohite  [4]-  sabbeva
santa   imam   vedanam   samvibhajatha  yathaham  lahukatarikam  vedanam  vediyeyyanti
atha   kho   ahameva  tam  vedanam  vediyamiti  .  idam  kho  tam  maharaja
tena   bhagavata   janata   passata   arahata  sammasambuddhena  sandhaya
bhasitam    atano   loko   anabhissaroti   yamaham   natva   ca   disva
ca   sutva   ca   agarasma   anagariyam   pabbajitoti  .  acchariyam  bho
ratthapala   abbhutam   bho   ratthapala   yava  subhasitancidam  tena  bhagavata
@Footnote: 1 Yu. attano .   2 vatabadho .   3 Yu. etthantare tanti dissati.
@4 Yu. etthantare ayantu me bhonto mittamacca natisalohitati dissati.
Janata    passata    arahata    sammasambuddhena    atano    loko
anabhissaroti   atano   hi   bho  ratthapala  loko  anabhissaro  samvijjati
kho   bho   ratthapala  imasmim  rajakule  pahutam  hiranna  suvannam  bhumigatanca
vehasagatanca 1-.
     [449]  Assako  loko  sabbam  pahaya  gamaniyanti  bhavam  ratthapalo
aha  imassa  pana  bho  ratthapala  bhasitassa  katham  attho  datthabboti .
Tam   kim   mannasi   maharaja   yatha   tvam   etarahi  pancahi  kamagunehi
samappito   samangibhuto   paricaresi   lacchasi  tvam  paratthapi  evamevaham
imeheva    pancahi    kamagunehi   samappito   samangibhuto   paricaremiti
udahu    anne    imam   bhogam   patipajjissanti   tvam   pana   yathakammam
gamissasiti   .   yathaham   bho   ratthapala   etarahi   pancahi  kamagunehi
samappito     samangibhuto    paricaremi    naham    lacchami    paratthapi
evamevaham    imeheva    pancahi   kamagunehi   samappito   samangibhuto
paricaremiti    atha    kho   anne   imam   bhogam   patipajjissanti   aham
pana    yathakammam   gamissamiti   .   idam   kho   tam   maharaja   tena
bhagavata    janata    passata    arahata    sammasambuddhena   sandhaya
bhasitam    assako   loko   sabbam   pahaya   gamaniyanti   yamaham   natva
ca  disva  ca  sutva  ca  agarasma  anagariyam  pabbajitoti  .  acchariyam
bho   ratthapala   abbhutam   bho   ratthapala   yava   subhasitancidam   tena
bhagavata    janata    passata    arahata    sammasambuddhena   assako
@Footnote: 1 Yu. vehasatthanca.
Loko   sabbam   pahaya   gamaniyanti   assako  hi  bho  ratthapala  loko
sabbam pahaya gamaniyam.
     [450]   Uno   loko   atitto  tanhadasoti  bhavam  ratthapalo
aha  imassa  pana  bho  ratthapala  bhasitassa  katham  attho  datthabboti .
Tam  kim  mannasi  maharaja  phitam  kurum  ajjhavasasiti  .  evam  bho ratthapala
phitam   kurum  ajjhavasamiti  .  tam  kim  mannasi  maharaja  idha  te  puriso
agaccheyya   puratthimaya   disaya   saddhayiko   paccayiko   .  so  tam
upasankamitva   evam   vadeyya   yagghe   maharaja   janeyyasi   aham
agacchami   puratthimaya   disaya   tatthaddasam   mahantam  janapadam  iddhanceva
phitanca    bahujanam    akinnamanussam    bahu    1-    tattha    hatthikaya
assakaya   rathakaya   pattikaya   bahu   tattha   dantajinam  bahu  tattha
hirannasuvannam     akatanceva    katanca     bahu    tattha    itthipariggaho
sakkava   2-   tavattakena   balatthena  abhivijinitum  abhivijina  maharajati
kinti   nam   kareyyasiti   .   tampi   mayam   bho   ratthapala  abhivijjiya
ajjhavaseyyamati   .   tam   kim   mannasi   maharaja  idha  te  puriso
agaccheyya   pacchimaya  disaya  ...  uttaraya  disaya  ...  dakkhinaya
disaya  ...  parasamuddato  saddhayiko  paccayiko  .  so tam upasankamitva
evam    vadeyya    yagghe   maharaja   janeyyasi   aham   agacchami
parasamuddato     tatthaddasam     mahantam    janapadam    iddhanceva    phitanca
bahujanam     akinnamanussam     bahu     tattha    hatthikaya    assakaya
@Footnote: 1 Yu. bahu .   2 Yu. sakka ca.
Rathakaya   pattikaya   bahu   tattha   dantajinam  bahu  tattha  hirannasuvannam
akatanceva   katanca   bahu   tattha   itthipariggaho   sakkava  tavattakena
balatthena   abhivijinitum   abhivijina   maharajati  kinti  nam  kareyyasiti .
Tampi   mayam   bho   ratthapala   abhivijjiya   ajjhavaseyyamati   .  idam
kho    tam    maharaja   tena   bhagavata   janata   passata   arahata
sammasambuddhena   sandhaya   bhasitam  uno  loko  atitto  tanhadasoti
yamaham  natva  ca  disva  ca  sutva  ca agarasma anagariyam pabbajitoti.
Acchariyam  bho  ratthapala  abbhutam  bho  ratthapala  yava  subhasitancidam  tena
bhagavata   janata   passata   arahata   sammasambuddhena   uno  loko
atitto   tanhadasoti   uno   hi   bho   ratthapala   loko  atitto
tanhadasoti.
     [451]   Idamavoca   ayasma   ratthapalo  idam  vatva  athaparam
etadavoca
             passami loke sadhane manusse
             laddhana vittam na dadanti moha
             luddha dhanam sannicayam karonti
             bhiyyo ca kame abhipatthayanti
             raja pasayha 1- pathavim vijitva
             sasagarantam mahimavasanto
             oram samuddassa atittarupo
@Footnote: 1 Yu. pasayha.
             Param samuddassapi patthayetha
             raja ca anne ca bahu manussa
             avitatanha maranam upenti
             unava hutvana jahanti deham ham
             kamehi lokamhi nahatthi titti
             kandanti nam nati pakiriya kese
             aho vatano amarati cahu
             vatthena nam parutam niharitva
             citam samadaya tato dahanti
             so dayhati sulehi tujjamano
             ekena vatthena pahaya bhoge
             na miyyamanassa bhavanti tana
             nati ca mitta atha va sahaya
             dayadaka tassa dhanam haranti
             satto pana gacchati yena kammam
             na miyyamanam dhanamanveti kinci
             putta ca dara ca dhananca rattham
             na dighamayum labhate dhanena
             na capi vittena jaram vihanti
             appakancidam jivitamahu dhira
             Assassatam vipparinamadhammam
             addha dalidda ca phusanti phassam
             balo ca dhiro ca tatheva phuttho
             balo hi balya vadhitova seti
             dhiro ca na vedhati phassaphuttho
             tasma hi panna ca dhanena seyyo
             yaya vosanam idhadhigacchati
             abyositatta 1- hi bhavabhavesu
             papani kammani karonti moha
             upeti gabbhanca paranca lokam
             samsaramapajja paramparaya
             tassappapanno abhisaddahanto
             upeti gabbhanca paranca lokam
             coro yatha sandhimukhe gahito
             sakammuna hannati papadhammo
             evam paja pecca paramhi loke
             sakammuna hannati papadhamma 2-
             kama hi citra madhura manorama
             viruparupena mathenti cittam
             adinavam kamagunesu disva
@Footnote: 1 Yu. asositatta .   2 Yu. papadhammo.
             Tasmaham pabbajitomhi raja
             dumapphalaneva 1- patanti manava
             dahara ca vuddha ca sarirabheda
             etam 2- viditva pabbajitomhi raja
             apannakam samannameva seyyoti.
                 Ratthapalasuttam nitthitam dutiyam.
                        -------
@Footnote: 1 Yu. niva .   2 Yu. etampi disva.



             The Pali Tipitaka in Roman Character Volume 13 page 388-414. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=423&items=29&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=423&items=29&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=423&items=29&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=423&items=29&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=423              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :