ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [509]   Tassa   mayhaṃ  rājakumāra  etadahosi  adhigato  kho  me
ayaṃ    dhammo    gambhīro    duddaso    duranubodho    santo    paṇīto
atakkāvacaro     nipuṇo    paṇḍitavedanīyo    .    ālayarāmā    kho
panāyaṃ   pajā   ālayaratā   ālayasammuditā  .  ālayarāmāya  kho  pana
pajāya    ālayaratāya    ālayasammuditāya   duddasaṃ   idaṃ   ṭhānaṃ   yadidaṃ
idappaccayatā   paṭiccasamuppādo   .   idaṃpi   kho   ṭhānaṃ  duddasaṃ  yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
Nibbānaṃ   .   ahañceva   kho  pana  dhammaṃ  deseyyaṃ  pare  ca  me  na
ājāneyyuṃ   so   mamassa   kilamatho  sā  mamassa  vihesāti  .  apissu
maṃ rājakumāra imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā
         kicchena me adhigataṃ            halandāni pakāsituṃ
         rāgadosaparetehi            nāyaṃ dhammo susambudho
         paṭisotagāmiṃ nipuṇaṃ         gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti 1-  tamokkhandhena āvutāti.
Itiha   me   rājakumāra   paṭisañcikkhato   appossukkatāya   cittaṃ  namati
no dhammadesanāya.
     [510]  Atha  kho  rājakumāra  brahmuno  sahampatissa  mama  cetasā
cetoparivitakkamaññāya   etadahosi   nassati   vata   bho  loko  vinassati
vata   bho  loko  yatra  hi  nāma  tathāgatassa  arahato  sammāsambuddhassa
appossukkatāya   cittaṃ   namati   no   dhammadesanāyāti   .   atha  kho
rājakumāra    brahmā    sahampati   seyyathāpi   nāma   balavā   puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva  brahmaloke  antarahito  mama  purato  pāturahosi  .  atha  kho
rājakumāra   brahmā   sahampati   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yenāhaṃ
tenañjaliṃ   paṇāmetvā   maṃ   etadavoca   desetu  me  bhante  bhagavā
dhammaṃ    desetu    sugato    dhammaṃ   santi   sattā   apparajakkhajātikā
assavanatā   dhammassa   parihāyanti   bhavissanti  dhammassa  aññātāroti .
@Footnote: 1 Yu. dakkhinti.
Idamavoca rājakumāra brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
              pāturahosi magadhesu pubbe
              dhammo asuddho samalehi cintito
              apāpuretaṃ amatassa dvāraṃ
              suṇantu dhammaṃ vimalenānubuddhaṃ
              sele yathā pabbatamuddhaniṭṭhito
              yathāpi passe janataṃ samantato
              tathūpamaṃ dhammamayaṃ sumedha
              pāsādamāruyha samantacakkhu
              sokāvakiṇṇaṃ janatamapetasoko
              avekkhassu jātijarābhibhūtaṃ
              uṭṭhehi vīra vijitasaṅgāma
              satthavāha anaṇa vicara loke
     desetu 1- bhagavā dhammaṃ aññātāro bhavissantīti.



             The Pali Tipitaka in Roman Character Volume 13 page 461-463. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=509&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=509&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=509&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=509&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=509              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :