ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [520]   Mā   hevaṃ  samma  sañjikāputta  avaca  mā  hevaṃ  samma
sañjikāputta   avaca  sammukhā  me  taṃ  [4]-  sañjikāputta  ayyāya  sutaṃ
sammukhā    paṭiggahitaṃ    ekamidaṃ    samma   sañjikāputta   samayaṃ   bhagavā
kosambiyaṃ   viharati   ghositārāme   atha  kho  me  ayyā  kucchimatī  5-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   ekamantaṃ   nisinnā   kho   me   ayyā   bhagavantaṃ
etadavoca   yo   me  ayaṃ  bhante  kucchigato  kumārako  vā  kumārikā
vā   so   bhagavantaṃ   saraṇaṃ   gacchati   dhammañca   bhikkhusaṅghañca   upāsakaṃ
naṃ   6-   bhagavā   dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgatanti  ekamidaṃ
samma   sañjikāputta   samayaṃ  bhagavā  idheva  bhaggesu  viharati  suṃsumāragire
bhesakaḷāvane   migadāye   atha   kho  maṃ  dhātī  aṅkena  pāyitvā  7-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho  [8]-  dhātī bhagavantaṃ etadavoca
@Footnote: 1 Yu. vadeti .   2 Yu. bhavanti natthi .   3 Yu. gacchāmi.
@4 Yu. etthantare sammāti dissati .   5 Yu. kucchivatī .   6 Yu. taṃ.
@7 Sī. vāhitvā. 8 Yu. mama.
Ayaṃ   bhante   bodhi   rājakumāro   bhagavantaṃ   saraṇaṃ   gacchati   dhammañca
bhikkhusaṅghañca    upāsakaṃ   naṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti     esāhaṃ    samma    sañjikāputta    tatiyampi    bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
               Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      -----------
                      Aṅgulimālasuttaṃ



             The Pali Tipitaka in Roman Character Volume 13 page 475-477. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=520&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=520&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=520&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=520&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=520              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :