Aṅgulimālasuttaṃ
[521] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma
hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu .
Tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi
ajanapadā katā . so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ
piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya
yena coro aṅgulimālo tenaddhānamaggaṃ paṭipajji . addasaṃsu 1-
kho gopālakā pasupālakā kassakā padhāvino bhagavantaṃ yena
coro aṅgulimālo tenaddhānamaggapaṭipannaṃ disvāna
bhagavantaṃ etadavocuṃ mā samaṇa etaṃ maggaṃ paṭipajji etasmiṃ
samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī
hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā
katā nigamāpi anigamā katā janapadāpi ajanapadā katā so
manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti etañhi samaṇa
maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi
@Footnote: 1 Yu. addasāsuṃ.
Purisā saṅgaritvā 1- saṅgaritvā paṭipajjanti tepi corassa
aṅgulimālassa hatthatthaṃ gacchantīti . evaṃ vutte bhagavā tuṇhībhūto
agamāsi.
[522] Dutiyampi kho gopālakā pasupālakā kassakā padhāvino
bhagavantaṃ etadavocuṃ mā samaṇa etaṃ maggaṃ paṭipajji etasmiṃ
samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī
hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā
katā nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse
vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti etañhi samaṇa maggaṃ
dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi purisā
saṅgaritvā saṅgaritvā paṭipajjanti tepi corassa aṅgulimālassa
hatthatthaṃ gacchantīti. Atha 2- kho bhagavā tuṇhībhūto agamāsi.
[523] Tatiyampi kho gopālakā pasupālakā kassakā padhāvino
bhagavantaṃ etadavocuṃ mā samaṇa etaṃ maggaṃ paṭipajji etasmiṃ samaṇa
magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate
niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā
nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse
vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti etañhi samaṇa maggaṃ
dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi purisā
@Footnote: 1 Sī. saṃharitvā . 2 Yu. dutiyampi.
Saṅgaritvā saṅgaritvā paṭipajjanti tepi corassa aṅgulimālassa
hatthatthaṃ gacchantīti. Atha kho bhagavā tuṇhībhūto agamāsi.
[524] Addasā kho coro aṅgulimālo bhagavantaṃ dūratova
āgacchantaṃ . disvānassa etadahosi acchariyaṃ vata bho abbhūtaṃ
vata bho imañhi maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā
cattāḷīsampi purisā [1]- saṅgaritvā 2- saṅgaritvā paṭipajjanti
tepi mama hatthatthaṃ gacchanti atha ca panāyaṃ samaṇo eko adutiyo
pasayha maññe āgacchati yannūnāhaṃ [3]- samaṇaṃ jīvitā
voropeyyanti . atha kho coro aṅgulimālo asicammaṃ gahetvā
dhanukalāpaṃ sannayhitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi .
Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 4- yathā
coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbathāmena 5-
gacchanto na sakkoti sampāpuṇituṃ . atha kho corassa aṅgulimālassa
etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ahañhi pubbe hatthiṃpi
dhāvantaṃ anupatitvā gaṇhāmi assaṃpi dhāvantaṃ anupatitvā gaṇhāmi
rathaṃpi dhāvantaṃ anupatitvā gaṇhāmi migaṃpi dhāvantaṃ anupatitvā
gaṇhāmi atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ
sabbathāmena gacchanto na sakkomi sampāpuṇitunti . ṭhitova 6-
bhagavantaṃ etadavoca tiṭṭha samaṇa tiṭṭha samaṇāti . ṭhito ahaṃ
aṅgulimāla tvañca tiṭṭhāti.
@Footnote: 1 Yu. etthantare paṇṇāsampi purisāti dissanti . 2 Yu. saṃharitvā.
@3 Yu. etthantare imanti dissati. 4 Yu. abhisaṅkhāsi. 5 yu sabbatthāmena.
@6 Yu. vasaddo natthi.
[525] Atha kho corassa aṅgulimālassa etadahosi ime
kho samaṇā sakyaputtiyā saccavādino saccapaṭiññā atha ca
panāyaṃ samaṇo gacchaṃyevāha ṭhito ahaṃ aṅgulimāla tvañca tiṭṭhāti
yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti.
{525.1} Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi
gacchaṃ vadesi samaṇaṭṭhitomhi
mamañca brūsi ṭhitamaṭṭhitosi
pucchāmi taṃ samaṇa etamatthaṃ
kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi.
Ṭhito ahaṃ aṅgulimāla sabbadā
sabbesu bhūtesu nidhāya daṇḍaṃ
tuvañca pāṇesu asaññatosi
tasmā ṭhitohaṃ tuvamaṭṭhitosi.
Cirassaṃ vata me mahito mahesī
mahāvanaṃ samaṇa 1- paccupādi 2-
sohaṃ carissāmi pajahissa 3- pāpaṃ
sutvāna gāthaṃ tava dhammayuttaṃ
itveva coro asimāvudhañca
sobbhe papāte narake manvakāri 4-
@Footnote: 1 Sī. Yu. samaṇoyaṃ . 2 Yu. paccavādi . 3 Yu. cirassā pahāssaṃ.
@4 Yu. anvakārī.
Avandi coro sugatassa pāde
tattheva naṃ pabbajjaṃ ayāci.
Buddho ca kho kāruṇiko mahesī
yo satthā lokassa sadevakassa
tamehi bhikkhūti tadā avoca
eseva tassa ahu bhikkhubhāvoti.
Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena
sāvatthī tena cārikaṃ pakkāmi . anupubbena cārikaṃ caramāno yena
sāvatthī tadavasari.
[526] Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme . tena kho pana samayena rañño pasenadissa kosalassa
antepuradvāre mahājanakāyo sannipatitvā uccāsaddo
mahāsaddo hoti coro te deva vijite aṅgulimālo nāma
luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu
tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi
ajanapadā katā so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ
dhāreti taṃ devo paṭisedhetūti . atha kho rājā pasenadi kosalo
pañcamattehi assasatehi sāvatthiyā nikkhamitvā 1- divādivassa
yena ārāmo tena pāvisi yāvatikā 2- yānassa bhūmi yānena gantvā
yānā paccorohitvā 3- pattikova yena bhagavā tenupasaṅkami
@Footnote: 1 Yu. nikkhami . 2 Yu. yāvatiko . 3 Yu. paccārohitvā.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
[527] Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā
etadavoca kinnu te mahārāja rājā māgadho seniyo bimbisāro
kupito vesālikā vā licchavī aññe vā paṭirājānoti . na
kho me bhante rājā māgadho seniyo bimbisāro kupito napi
vesālikā licchavī napi aññe paṭirājāno coro me bhante
vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho
adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā nigamāpi
anigamā katā janapadāpi ajanapadā katā so manusse vadhitvā
vadhitvā aṅgulīnaṃ mālaṃ dhāreti tāhaṃ 1- bhante paṭisedhissāmīti. Sace
pana tvaṃ mahārāja aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ
virataṃ pāṇātipātā virataṃ adinnādānā virataṃ musāvādā ekabhattikaṃ
brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ kinti taṃ kareyyāsīti .
Abhivādeyyāma vā bhante paccuṭṭheyyāma vā āsanena vā
nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ
saṃvidaheyyāma kuto panassa bhante dussīlassa pāpadhammassa
evarūpo sīlasaṃyamo bhavissatīti.
[528] Tena kho pana samayena āyasmā aṅgulimālo bhagavato
@Footnote: 1 Yu. nāhaṃ.
Avidūre nisinno hoti . atha kho bhagavā dakkhiṇabāhaṃ paggahetvā
rājānaṃ pasenadikosalaṃ etadavoca eso mahārāja aṅgulimāloti .
Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ ahu chambhitattaṃ
ahu lomahaṃso . atha kho bhagavā rājānaṃ pasenadikosalaṃ bhītaṃ
saṃviggalomahaṭṭhajātaṃ viditvā rājānaṃ pasenadikosalaṃ etadavoca mā
bhāyi mahārāja mā bhāyi mahārāja natthi te ito 1- bhayanti .
Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ vā
chambhitattaṃ vā lomahaṃso vā so paṭippassambhi . atha kho
rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami
upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca ayyo no
bhante aṅgulimāloti . evaṃ mahārājāti . Kathaṃgotto [2]- ayyassa
pitā kathaṃgottā ayyassa mātāti . gaggo kho mahārāja pitā
mantānī mātāti . abhiramatu bhante ayyo gaggo mantānīputto
ahamayyassa gaggassa mantānīputtassa ussukkaṃ karissāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti . tena kho
pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko
paṃsukūliko tecīvariko . atha kho āyasmā aṅgulimālo rājānaṃ
pasenadikosalaṃ etadavoca alaṃ mahārāja paripuṇṇaṃ me ticīvaranti.
[529] Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
@Footnote: 1 Yu. ato . 2 Yu. etthantare bhanteti dissati.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca
acchariyaṃ bhante abbhūtaṃ bhante yāvañcidaṃ bhante bhagavā adantānaṃ
dametā asamentānaṃ 1- sametā apparinibbutānaṃ parinibbāpetā
yaṃ hi mayaṃ bhante nāsakkhimhā daṇḍenapi satthenapi dametuṃ so
bhagavatā adaṇḍena asatthena 2- danto handadāni mayaṃ bhante
gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni [3]- mahārāja
kālaṃ maññasīti . atha kho rājā pasenadi kosalo uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[530] Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho āyasmā
aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ
itthiṃ mūḷhagabbhaṃ visātagabbhaṃ . disvānassa etadahosi kilissanti
vata bho sattā kilissanti vata bho sattāti . atha kho āyasmā
aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
āyasmā aṅgulimālo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisiṃ addasaṃ
kho ahaṃ bhante sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ
itthiṃ mūḷhagabbhaṃ visātagabbhaṃ disvāna me etadahosi kilissanti
@Footnote: 1 Yu. asantānaṃ . 2 Yu. asattheneva . 3 Yu. etthantare tvanti dissati.
Vata bho sattā kilissanti vata bho sattāti.
[531] Tenahi tvaṃ aṅgulimāla yena sā itthī 1- tenupasaṅkama
upasaṅkamitvā taṃ itthiṃ evaṃ vadehi yatohaṃ bhagini jāto nābhijānāmi
sañcicca pāṇaṃ jīvitā voropetā tena saccena sotthi te hotu
sotthi gabbhassāti . so hi nūna me bhante sampajānamusāvādo
bhavissati mayā hi bhante bahū sañcicca pāṇā jīvitā voropitāti .
Tenahi tvaṃ aṅgulimāla yena sā itthī 2- tenupasaṅkama upasaṅkamitvā
taṃ itthiṃ evaṃ vadehi yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmi
sañcicca pāṇaṃ jīvitā voropetā tena saccena sotthi te hotu sotthi
gabbhassāti . evaṃ bhanteti kho āyasmā aṅgulimālo bhagavato
paṭissutvā yena sā itthī tenupasaṅkami upasaṅkamitvā taṃ itthiṃ
etadavoca yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmi
sañcicca pāṇaṃ jīvitā voropetā tena saccena sotthi te hotu
sotthi gabbhassāti. Atha kho sotthitthiyā ahosi sotthi gabbhassa.
[532] Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho
appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
@Footnote: 1-2 katthaci potthake yena sāvatthīti pāṭho dissati.
Upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā
aṅgulimālo arahataṃ ahosi.
[533] Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiyaṃ 1- piṇḍāya pāvisi . tena kho pana
samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye
nipatati aññenapi daṇḍo khitto āyasmato aṅgulimālassa
kāye nipatati aññenapi sakkharā khittā āyasmato aṅgulimālassa
kāye nipatati . atha kho āyasmā aṅgulimālo bhinnena sīsena
lohitena gaḷantena bhinnena pattena vipphālitāya saṅghāṭiyā
yena bhagavā tenupasaṅkami . addasā kho bhagavā āyasmantaṃ
aṅgulimālaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ aṅgulimālaṃ
etadavoca adhivāsehi tvaṃ brāhmaṇa adhivāsehi tvaṃ brāhmaṇa
yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassasatāni
bahūni vassasahassāni niraye paceyyāsi tassa tvaṃ brāhmaṇa
kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesīti.
[534] Atha kho āyasmā aṅgulimālo rahogato paṭisallīno
vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yo ca pubbe pamajjitvā pacchā so nappamajjati
somaṃ lokaṃ pabhāseti abbhāmuttova candimā
@Footnote: 1 Yu. sāvatthiṃ.
Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati
somaṃ lokaṃ pabhāseti abbhāmuttova candimā
yo have daharo bhikkhu yuñjati buddhasāsane
somaṃ lokaṃ pabhāseti abbhāmuttova candimā
disā hi me dhammakathaṃ suṇantu
disā hi me yuñjantu buddhasāsane
disā hi me te manujā 1- bhajantu
ye dhammamevādapayanti santo
disā hi me khantivodānaṃ 2- avirodhappasaṃsanaṃ 3-
suṇantu dhammaṃ kālena tañca anuvidhiyantu
na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañci naṃ
pappuyya paramaṃ santiṃ rakkheyya tasathāvare
udakañhi nayanti nettikā
usukārā namayanti tejanaṃ
dāruṃ namayanti tacchakā
attānaṃ damayanti paṇḍitā
daṇḍeneke damayanti aṅkusebhi kasāhi ca
adaṇḍena asatthena ahaṃ daṇḍomhi 4- tādinā
ahiṃsakoti me nāmaṃ hiṃsakassa pure sato
ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañci naṃ
@Footnote: 1 Yu. manusse . 2 Yu. khantivādānaṃ . 3 Yu. avirodhappasaṃsīnaṃ.
@4 Yu. dantomhi.
Coro ahaṃ pure āsiṃ aṅgulimāloti vissuto
vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ
lohitapāṇī pure āsiṃ aṅgulimāloti vissuto
saraṇagamanaṃpassa bhavanetti samūhatā
tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ
phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ
pamādamanuyuñjanti bālā dummedhino janā
appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati
mā pamādamanuyuñjetha mā kāmaratisanthavaṃ
appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ
svāgataṃ 1- nāpagataṃ nayidaṃ dummanti taṃ mama
suvibhattesu 2- dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ
svāgataṃ 3- nāpagataṃ nayidaṃ dummanti taṃ mama
tisso vijjā anuppattā kataṃ buddhassa sāsananti.
Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
----------
@Footnote: 1-3 Yu. sāgataṃ . 2 Yu. paṭibhattesu.
The Pali Tipitaka in Roman Character Volume 13 page 477-488.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=521&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=521&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=521&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=521&items=14
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=521
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com