ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [534]   Atha   kho  āyasmā  aṅgulimālo  rahogato  paṭisallīno
vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         yo ca pubbe pamajjitvā      pacchā so nappamajjati
         somaṃ lokaṃ pabhāseti             abbhāmuttova candimā
@Footnote: 1 Yu. sāvatthiṃ.
         Yassa pāpaṃ kataṃ kammaṃ             kusalena pithīyati
         somaṃ lokaṃ pabhāseti             abbhāmuttova candimā
         yo have daharo bhikkhu           yuñjati buddhasāsane
         somaṃ lokaṃ pabhāseti            abbhāmuttova candimā
                disā hi me dhammakathaṃ suṇantu
                disā hi me yuñjantu buddhasāsane
                disā hi me te manujā 1- bhajantu
                ye dhammamevādapayanti santo
         disā hi me khantivodānaṃ 2-    avirodhappasaṃsanaṃ 3-
         suṇantu dhammaṃ kālena                tañca anuvidhiyantu
         na hi jātu so mamaṃ hiṃse             aññaṃ vā pana kañci naṃ
         pappuyya paramaṃ santiṃ                  rakkheyya tasathāvare
                udakañhi nayanti nettikā
                usukārā namayanti tejanaṃ
                dāruṃ namayanti tacchakā
                attānaṃ damayanti paṇḍitā
         daṇḍeneke damayanti            aṅkusebhi kasāhi ca
         adaṇḍena asatthena            ahaṃ daṇḍomhi 4- tādinā
         ahiṃsakoti me nāmaṃ               hiṃsakassa pure sato
         ajjāhaṃ saccanāmomhi       na naṃ hiṃsāmi kañci naṃ
@Footnote: 1 Yu. manusse .   2 Yu. khantivādānaṃ .   3 Yu. avirodhappasaṃsīnaṃ.
@4 Yu. dantomhi.
         Coro ahaṃ pure āsiṃ              aṅgulimāloti vissuto
         vuyhamāno mahoghena           buddhaṃ saraṇamāgamaṃ
         lohitapāṇī pure āsiṃ          aṅgulimāloti vissuto
         saraṇagamanaṃpassa                    bhavanetti samūhatā
         tādisaṃ kammaṃ katvāna            bahuṃ duggatigāminaṃ
         phuṭṭho kammavipākena            anaṇo bhuñjāmi bhojanaṃ
         pamādamanuyuñjanti               bālā dummedhino janā
         appamādañca medhāvī           dhanaṃ seṭṭhaṃva rakkhati
         mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
         appamatto hi jhāyanto      pappoti vipulaṃ sukhaṃ
         svāgataṃ 1- nāpagataṃ             nayidaṃ dummanti taṃ mama
         suvibhattesu 2- dhammesu        yaṃ seṭṭhaṃ tadupāgamaṃ
         svāgataṃ 3- nāpagataṃ            nayidaṃ dummanti taṃ mama
         tisso vijjā anuppattā    kataṃ buddhassa sāsananti.
                   Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                        ----------
@Footnote: 1-3 Yu. sāgataṃ .   2 Yu. paṭibhattesu.



             The Pali Tipitaka in Roman Character Volume 13 page 486-488. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=534&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=534&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=534&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=534&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=534              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :