ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [669]   Evameva   kho  brāhmaṇa  khattiyakulā  cepi  agārasmā
anagāriyaṃ    pabbajito    hoti   so   ca   tathāgatappaveditaṃ   dhammavinayaṃ
āgamma   pāṇātipātā   paṭivirato  hoti  adinnādānā  paṭivirato  hoti
abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato  hoti  pisuṇāya
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato     hoti     anabhijjhālu    hoti    abyāpannacitto    hoti
sammādiṭṭhī  hoti  ārādhako  hoti  ñāyaṃ  dhammaṃ  kusalaṃ  .  brāhmaṇakulā
cepi   brāhmaṇa   ...   vessakulā   cepi  brāhmaṇa  ...  suddakulā
Cepi   brāhmaṇa   agārasmā   anagāriyaṃ   pabbajito   hoti   so   ca
tathāgatappaveditaṃ     dhammavinayaṃ     āgamma    pāṇātipātā    paṭivirato
hoti   adinnādānā   paṭivirato   hoti   abrahmacariyā  paṭivirato  hoti
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato  hoti  anabhijjhālu
hoti   abyāpannacitto   hoti   sammādiṭṭhī   hoti   ārādhako   hoti
ñāyaṃ dhammaṃ kusalaṃ.
     {669.1}  Taṃ  kiṃ  maññasi brāhmaṇa idha rājā khattiyo muddhāvasitto
nānājaccānaṃ   purisānaṃ   purisasataṃ  sannipāteyya  āyantu  bhonto  ye
tattha      khattiyakulā     brāhmaṇakulā     rājaññakulā     uppannā
sākassa   vā   sālassa   vā  salaḷassa  vā  candanassa  vā  padumakassa
vā   uttarāraṇiṃ   ādāya   aggiṃ  abhinibbattentu  tejo  pātukarontu
āyantu   pana   bhonto   ye   ca   tattha   caṇḍālakulā  nesādakulā
veṇukulā   1-   rathakārakulā   pukkusakulā   uppannā   sāpānadoṇiyā
vā  sūkaradoṇiyā  vā  rajakadoṇiyā  vā  elaṇḍakaṭṭhassa  vā uttarāraṇiṃ
ādāya aggiṃ abhinibbattentu tejo pātukarontūti.
     {669.2}  Taṃ  kiṃ  maññasi  brāhmaṇa yo eva nu kho so khattiyakulā
brāhmaṇakulā   rājaññakulā   uppannehi   sākassa   vā   sālassa  vā
salaḷassa   vā   candanassa   vā   padumakassa   vā   uttarāraṇiṃ  ādāya
aggi   abhinibbatto  tejo  pātukato  sveva  nu  khvassa  aggi  accimā
ceva  vaṇṇimā  ca  pabhassaro  ca  tena  2-  sakkā  agginā  aggikaraṇīyaṃ
@Footnote: 1 Yu. veṇakulā. 2 Yu. tena ca.
Karaṇīyaṃ   kātuṃ   yo   pana   so   caṇḍālakulā   nesādakulā  veṇukulā
rathakārakulā   pukkusakulā   uppannehi   sāpānadoṇiyā  vā  sūkaradoṇiyā
vā    rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā   uttarāraṇiṃ   ādāya
aggi    abhinibbatto   tejo   pātukato   svāssa   aggi   na   ceva
accimā   na   ca   vaṇṇimā   na   ca   pabhassaro  na  ca  tena  sakkā
agginā   aggikaraṇīyaṃ   kātunti   .   no  hidaṃ  bho  gotama  yopi  so
bho    gotama    khattiyakulā    brāhmaṇakulā   rājaññakulā   uppannehi
sākassa  vā  sālassa  vā  salaḷassa  vā  candanassa  vā  padumakassa  vā
uttarāraṇiṃ   ādāya   aggi   abhinibbatto   tejo   pātukato  svāssa
aggi  accimā  ceva  vaṇṇimā  ca  pabhassaro  ca  tena  ca sakkā agginā
aggikaraṇīyaṃ   kātuṃ   yopi   so   caṇḍālakulā   nesādakulā   veṇukulā
rathakārakulā      pukkusakulā     uppannehi     sāpānadoṇiyā     vā
sūkaradoṇiyā   vā   rajakadoṇiyā   vā   elaṇḍakaṭṭhassa  vā  uttarāraṇiṃ
ādāya   aggi   abhinibbatto   tejo   pātukato   sopissa  1-  aggi
accimā   ceva   vaṇṇimā  ca  pabhassaro  ca  tenapi  ca  sakkā  agginā
aggikaraṇīyaṃ  kātuṃ  sabbopi  hi  bho  gotama  aggi  accimā  ceva vaṇṇimā
ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātunti.



             The Pali Tipitaka in Roman Character Volume 13 page 619-621. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=669&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=669&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=669&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=669&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=669              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :