ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [669]   Evameva   kho  brāhmaṇa  khattiyakulā  cepi  agārasmā
anagāriyaṃ    pabbajito    hoti   so   ca   tathāgatappaveditaṃ   dhammavinayaṃ
āgamma   pāṇātipātā   paṭivirato  hoti  adinnādānā  paṭivirato  hoti
abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato  hoti  pisuṇāya
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato     hoti     anabhijjhālu    hoti    abyāpannacitto    hoti
sammādiṭṭhī  hoti  ārādhako  hoti  ñāyaṃ  dhammaṃ  kusalaṃ  .  brāhmaṇakulā
cepi   brāhmaṇa   ...   vessakulā   cepi  brāhmaṇa  ...  suddakulā

--------------------------------------------------------------------------------------------- page620.

Cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {669.1} Taṃ kiṃ maññasi brāhmaṇa idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu āyantu pana bhonto ye ca tattha caṇḍālakulā nesādakulā veṇukulā 1- rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti. {669.2} Taṃ kiṃ maññasi brāhmaṇa yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato sveva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro ca tena 2- sakkā agginā aggikaraṇīyaṃ @Footnote: 1 Yu. veṇakulā. 2 Yu. tena ca.

--------------------------------------------------------------------------------------------- page621.

Karaṇīyaṃ kātuṃ yo pana so caṇḍālakulā nesādakulā veṇukulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṃ kātunti . no hidaṃ bho gotama yopi so bho gotama khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ yopi so caṇḍālakulā nesādakulā veṇukulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato sopissa 1- aggi accimā ceva vaṇṇimā ca pabhassaro ca tenapi ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi hi bho gotama aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātunti.


             The Pali Tipitaka in Roman Character Volume 13 page 619-621. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=669&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=669&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=669&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=669&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=669              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :