ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Ānāpānasatisuttaṃ
     [282]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu  pāsāde  sambahulehi  abhiññātehi  abhiññātehi
therehi   sāvakehi   saddhiṃ   āyasmatā  ca  sārīputtena  āyasmatā  ca
mahāmoggallānena    āyasmatā    ca   mahākassapena   āyasmatā   ca
mahākaccāyanena    āyasmatā    ca    mahākoṭṭhitena   āyasmatā   ca
mahākappinena   āyasmatā   ca   mahācundena   āyasmatā  ca  revatena
āyasmatā   ca   ānandena   aññehi   ca   abhiññātehi   abhiññātehi
therehi sāvakehi saddhiṃ. Tena kho pana samayena therā bhikkhū [1]- ovadanti
anusāsanti   .   appekacce   therā   bhikkhū   dasapi   bhikkhū  ovadanti
anusāsanti    appekacce    therā   bhikkhū   vīsampi   bhikkhū   ovadanti
anusāsanti    appekacce    therā   bhikkhū   tiṃsampi   bhikkhū   ovadanti
anusāsanti   appekacce   therā   bhikkhū   cattāḷīsampi  bhikkhū  ovadanti
anusāsanti   .   te   ca   navā  bhikkhū  therehi  bhikkhūhi  ovadiyamānā
anusāsiyamānā oḷāraṃ pubbenāparaṃ visesaṃ pajānanti.
     [283]   Tena  kho  pana  samayena  bhagavā  tadahuposathe  paṇṇarase
pavāraṇāya      puṇṇāya     puṇṇamāya     rattiyā     bhikkhusaṅghaparivuto
abbhokāse  nisinno  hoti  .  atha  kho  bhagavā  tuṇhībhūtaṃ  2- bhikkhusaṅghaṃ
@Footnote: 1 Ma. Yu. nave bhikkhū .  2 Yu. tuṇhībhūtaṃ tuṇhībhūtanti dissati.
Anuviloketvā    bhikkhū    āmantesi    āraddhosmi   bhikkhave   imāya
paṭipadāya    āraddhacittosmi    bhikkhave   imāya   paṭipadāya   tasmātiha
bhikkhave    bhiyyoso   mattāya   viriyaṃ   ārabhatha   appattassa   pattiyā
anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   idhevāhaṃ  sāvatthiyaṃ
komudiṃ   cātumāsiniṃ   āgamessāmīti   .  assosuṃ  kho  jānapadā  bhikkhū
bhagavā   kira   tattheva   sāvatthiyaṃ  komudiṃ  cātumāsiniṃ  āgamessatīti .
Te  jānapadā  bhikkhū  sāvatthiyaṃ osaranti bhagavantaṃ dassanāya. Te ca [1]-
therā   bhikkhū  bhiyyoso  mattāya  nave  bhikkhū  ovadanti  anusāsanti .
Appekacce    therā    bhikkhū    dasapi   bhikkhū   ovadanti   anusāsanti
appekacce  therā  bhikkhū  vīsampi  bhikkhū  ovadanti anusāsanti appekacce
therā   bhikkhū   tiṃsampi  bhikkhū  ovadanti  anusāsanti  appekacce  therā
bhikkhū   cattāḷīsampi   bhikkhū   ovadanti   anusāsanti   .  te  ca  navā
bhikkhū   therehi   bhikkhūhi   ovadiyamānā   anusāsiyamānā   oḷāraṃ  2-
pubbenāparaṃ visesaṃ pajānanti.
     [284]   Tena  kho  pana  samayena  bhagavā  tadahuposathe  paṇṇarase
komudiyā   cātumāsiniyā   puṇṇāya   puṇṇamāya  rattiyā  bhikkhusaṅghaparivuto
abbhokāse    nisinno    hoti    .    atha   kho   bhagavā   tuṇhībhūtaṃ
bhikkhusaṅghaṃ    anuviloketvā    bhikkhū   āmantesi   apalāpāyaṃ   bhikkhave
parisā   nippalāpāyaṃ   bhikkhave   parisā   suddhasāre  3-  patiṭṭhitā .
Tathārūpo    ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā
@Footnote: 1 Ma. etthantare khosaddo atthi .  2 Ma. Yu. uḷāraṃ.
@3 Ma. Yu. suddhāsāre.
Yathārūpā    parisā    āhuneyyā    1-    pāhuneyyā   dakkhiṇeyyā
añjalikaraṇīyā  anuttaraṃ  puññakkhettaṃ  lokassa  .  tathārūpo  ayaṃ  bhikkhave
bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpāya   parisāya  appaṃ
dinnaṃ   bahu   hoti   bahu   dinnaṃ   bahutaraṃ   .  tathārūpo  ayaṃ  bhikkhave
bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpā   parisā  dullabhā
dassanāya   lokassa   .  tathārūpo  ayaṃ  bhikkhave  bhikkhusaṅgho  tathārūpāyaṃ
bhikkhave   parisā   yathārūpaṃ   parisaṃ   alaṃ  yojanagaṇanāni  dassanāya  gantuṃ
pūṭaṃsenāpi 2-.
     [285]   Santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā     sammadaññā    vimuttā    evarūpāpi    bhikkhave
santi   bhikkhū   imasmiṃ   bhikkhusaṅghe   .   santi   bhikkhave  bhikkhū  imasmiṃ
bhikkhusaṅghe     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ    parikkhayā
opapātikā    tattha    parinibbāyino   anāvattidhammā   tasmā   lokā
evarūpāpi   bhikkhave  santi  bhikkhū  imasmiṃ  bhikkhusaṅghe  .  santi  bhikkhave
bhikkhū     imasmiṃ     bhikkhusaṅghe     tiṇṇaṃ     saññojanānaṃ    parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ    karissanti    evarūpāpi   bhikkhave   santi   bhikkhū   imasmiṃ
@Footnote: 1 Yu. āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyoti dissati.
@2 Ma. Yu. puṭosenāpīti dissati. Sī. puṭaṃsenāti iti dissati.
Bhikkhusaṅghe    .   santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe   tiṇṇaṃ
saññojanānaṃ     parikkhayā     sotāpannā     avinipātadhammā    niyatā
sambodhiparāyanā  evarūpāpi  bhikkhave  santi  bhikkhū  imasmiṃ  bhikkhusaṅghe .
Santi    bhikkhave    bhikkhū   imasmiṃ   bhikkhusaṅghe   catunnaṃ   satipaṭṭhānānaṃ
bhāvanānuyogamanuyuttā    viharanti    evarūpāpi   bhikkhave   santi   bhikkhū
imasmiṃ bhikkhusaṅghe.
     [286]  Santi  bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ
bhāvanānuyogamanuyuttā    viharanti    ...   catunnaṃ   iddhipādānaṃ   ...
Pañcannaṃ  indriyānaṃ  ...  pañcannaṃ  balānaṃ ... Sattannaṃ bojjhaṅgānaṃ ...
Ariyassa     aṭṭhaṅgikassa    maggassa    bhāvanānuyogamanuyuttā    viharanti
evarūpāpi   bhikkhave  santi  bhikkhū  imasmiṃ  bhikkhusaṅghe  .  santi  bhikkhave
bhikkhū   imasmiṃ   bhikkhusaṅghe   mettābhāvanānuyogamanuyuttā  viharanti  ...
Karuṇābhāvanānuyogamanuyuttā   viharanti   ...   muditābhāvanānuyogamanuyuttā
viharanti  ...  upekkhābhāvanānuyogamanuyuttā  viharanti ... Asubhabhāvanānu-
yogamanuyuttā     viharanti     ...    aniccasaññābhāvanānuyogamanuyuttā
viharanti evarūpāpi bhikkhave santi bhikkhū imasmiṃ bhikkhusaṅghe.
     [287]     Santi     bhikkhave     bhikkhū    imasmiṃ    bhikkhusaṅghe
ānāpānasatibhāvanānuyogamanuyuttā   viharanti   .   ānāpānasati  bhikkhave
bhāvitā  bahulīkatā  mahapphalā  hoti  mahānisaṃsā  .  ānāpānasati bhikkhave
bhāvitā  bahulīkatā  cattāro  satipaṭṭhāne  paripūrenti  1-  .  cattāro
@Footnote: 1 Po. Yu. paripūreti.
Satipaṭṭhānā   bhāvitā  bahulīkatā  satta  bojjhaṅge  paripūrenti  .  satta
bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.
     [288]   Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānasati  kathaṃ  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  satova
assasati sato passasati.
     {288.1}   Dīghaṃ  vā  assasanto  dīghaṃ  assasāmīti  pajānāti  dīghaṃ
vā   passasanto   dīghaṃ  passasāmīti  pajānāti  .  rassaṃ  vā  assasanto
rassaṃ   assasāmīti   pajānāti   rassaṃ  vā  passasanto  rassaṃ  passasāmīti
pajānāti   .  sabbakāyapaṭisaṃvedī  assasissāmīti  sikkhati  sabbakāyapaṭisaṃvedī
passasissāmīti   sikkhati   .  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti  sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
     {288.2}    Pītipaṭisaṃvedī    assasissāmīti   sikkhati   pītipaṭisaṃvedī
passasissāmīti    sikkhati    .    sukhapaṭisaṃvedī    assasissāmīti    sikkhati
sukhapaṭisaṃvedī     passasissāmīti     sikkhati     .    cittasaṅkhārapaṭisaṃvedī
assasissāmīti   sikkhati   cittasaṅkhārapaṭisaṃvedī   passasissāmīti   sikkhati .
Passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti sikkhati.
     {288.3}   Cittapaṭisaṃvedī   assasissāmīti   sikkhati   cittapaṭisaṃvedī
passasissāmīti     sikkhati    .    abhippamodayaṃ    cittaṃ    assasissāmīti
sikkhati           abhippamodayaṃ          cittaṃ          passasissāmīti
Sikkhati   .   samādahaṃ   cittaṃ   assasissāmīti   sikkhati   samādahaṃ   cittaṃ
passasissāmīti    sikkhati    .   vimocayaṃ   cittaṃ   assasissāmīti   sikkhati
vimocayaṃ cittaṃ passasissāmīti sikkhati.
     {288.4}   Aniccānupassī   assasissāmīti   sikkhati   aniccānupassī
passasissāmīti    sikkhati    .    virāgānupassī    assasissāmīti   sikkhati
virāgānupassī   passasissāmīti   sikkhati   .   nirodhānupassī  assasissāmīti
sikkhati    nirodhānupassī   passasissāmīti   sikkhati   .   paṭinissaggānupassī
assasissāmīti    sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati  .
Evaṃ   bhāvitā   kho  bhikkhave  ānāpānasati  evaṃ  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [289]   Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānasati  kathaṃ  bahulīkatā
cattāro  satipaṭṭhāne  paripūrenti  1-  .  yasmiṃ  samaye  bhikkhave  bhikkhu
dīghaṃ    vā    assasanto    dīghaṃ    assasāmīti   pajānāti   dīghaṃ   vā
passasanto   dīghaṃ   passasāmīti   pajānāti   rassaṃ  vā  assasanto  rassaṃ
assasāmīti    pajānāti    rassaṃ   vā   passasanto   rassaṃ   passasāmīti
pajānāti   sabbakāyapaṭisaṃvedī   assasissāmīti   sikkhati   sabbakāyapaṭisaṃvedī
passasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ    assasissāmīti
sikkhati    passambhayaṃ    kāyasaṅkhāraṃ    passasissāmīti    sikkhati    kāye
kāyānupassī   bhikkhave   tasmiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .  kāyesu  kāyaññatarāhaṃ
bhikkhave  etaṃ  vadāmi  yadidaṃ  assāsapassāsaṃ  2-  .  tasmātiha  bhikkhave
@Footnote: 1 Po. Ma. Yu. paripūreti .  2 Po. Ma. assāsapassāsā.
Kāye   kāyānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     {289.1}  Yasmiṃ  samaye  bhikkhave  bhikkhu  pītipaṭisaṃvedī assasissāmīti
sikkhati   pītipaṭisaṃvedī   passasissāmīti  sikkhati  sukhapaṭisaṃvedī  assasissāmīti
sikkhati    sukhapaṭisaṃvedī    passasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī
assasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    passasissāmīti   sikkhati
passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti   sikkhati   vedanāsu   vedanānupassī  bhikkhave  tasmiṃ  samaye
bhikkhu  viharati  ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu  vedanāññatarāhaṃ  bhikkhave  etaṃ  vadāmi  yadidaṃ assāsapassāsānaṃ
sādhukaṃ   manasikāraṃ  .  tasmātiha  bhikkhave  vedanāsu  vedanānupassī  tasmiṃ
samaye   bhikkhu   viharati   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ.
     {289.2}  Yasmiṃ  samaye  bhikkhave  bhikkhu cittapaṭisaṃvedī assasissāmīti
sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati abhippamodayaṃ cittaṃ assasissāmīti
sikkhati    abhippamodayaṃ   cittaṃ   passasissāmīti   sikkhati   samādahaṃ   cittaṃ
assasissāmīti  sikkhati  samādahaṃ  cittaṃ  passasissāmīti  sikkhati vimocayaṃ cittaṃ
assasissāmīti   sikkhati   vimocayaṃ   cittaṃ   passasissāmīti   sikkhati  citte
cittānupassī   bhikkhave   tassiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  nāhaṃ  bhikkhave  muṭṭhasatissa
Asampajānassa   ānāpānasatiṃ   vadāmi   .   tasmātiha   bhikkhave  citte
cittānupassī   tasmiṃ   samaye   bhikkhu  viharati  ātāpī  sampajāno  satimā
vineyya loke abhijjhādomanassaṃ.
     {289.3}  Yasmiṃ  samaye  bhikkhave  bhikkhu aniccānupassī assasissāmīti
sikkhati  aniccānupassī  passasissāmīti  sikkhati  virāgānupassī  assasissāmīti
sikkhati   virāgānupassī  passasissāmīti  sikkhati  nirodhānupassī  assasissāmīti
sikkhati     nirodhānupassī    passasissāmīti    sikkhati    paṭinissaggānupassī
assasissāmīti   sikkhati  paṭinissaggānupassī  passasissāmīti  sikkhati  dhammesu
dhammānupassī  bhikkhave  tasmiṃ  samaye  bhikkhu viharati ātāpī sampajāno satimā
vineyya   loke   abhijjhādomanassaṃ   .   so  yantaṃ  abhijjhādomanassānaṃ
pahānaṃ  [1]-  paññāya  disvā  sādhukaṃ  ajjhupekkhitā  hoti . Tasmātiha
bhikkhave   dhammesu   dhammānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ  bhāvitā
kho   bhikkhave   ānāpānasati   evaṃ   bahulīkatā  cattāro  satipaṭṭhāne
paripūrenti 2-.
     [290]   Kathaṃ   bhāvitā  ca  bhikkhave  cattāro  satipaṭṭhānā  kathaṃ
bahulīkatā   satta   bojjhaṅge   paripūrenti   .   yasmiṃ  samaye  bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke    abhijjhādomanassaṃ    upaṭṭhitassa    tasmiṃ   samaye   sati   hoti
appammuṭṭhā   3-   .   yasmiṃ  samaye  bhikkhave  bhikkhuno  upaṭṭhitā  sati
@Footnote: 1 Po. Ma. Yu. etthantare tanti dissati .  2 Po. Ma. Yu. paripūreti.
@3 Ma. Yu. asammuṭṭhā.
Hoti   appammuṭṭhā   satisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho
hoti   satisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  satisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.1}   So  tathāsato  viharanto  taṃ  dhammaṃ  paññāya  pavicinati
pavicarati  1-  parivīmaṃsaṃ  āpajjati  .  yasmiṃ  samaye bhikkhave bhikkhu tathāsato
viharanto   taṃ   dhammaṃ   paññāya   pavicinati   pavicarati  parivīmaṃsaṃ  āpajjati
dhammavicayasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti  dhammavicaya-
sambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  .  dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.2}  Tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ
āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ  āpajjato āraddhaṃ hoti
viriyaṃ  asallīnaṃ  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti
viriyasambojjhaṅgaṃ    tasmiṃ    samaye   bhikkhu   bhāveti   viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.3}   Āraddhaviriyassa   uppajjati   pīti  nirāmisā  .  yasmiṃ
samaye  bhikkhuno  āraddhaviriyassa  uppajjati  pīti  nirāmisā pītisambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  āraddho  hoti  pītisambojjhaṅgaṃ  tasmiṃ samaye bhikkhu
bhāveti    pītisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ
gacchati.
     {290.4}   Pītimanassa   kāyopi  passambhati  cittampi  passambhati .
@Footnote: 1 Ma. pavicayati.
Yasmiṃ    samaye    bhikkhave    bhikkhuno   pītimanassa   kāyopi   passambhati
cittampi    passambhati    passaddhisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno
āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.5} Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave
bhikkhuno   passaddhakāyassa   sukhino   cittaṃ   samādhiyati  samādhisambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  āraddho  hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.6}  So  tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ
samaye   bhikkhave   bhikkhu  tathāsamāhitaṃ  cittaṃ  sādhukaṃ  ajjhupekkhitā  hoti
upekkhāsambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
upekkhāsambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  upekkhāsambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.7}  Yasmiṃ  samaye  bhikkhave  bhikkhu vedanāsu ... Citte ...
Dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke    abhijjhādomanassaṃ    upaṭṭhitassa    tasmiṃ   samaye   sati   hoti
appammuṭṭhā   .   yasmiṃ   samaye   bhikkhave   bhikkhuno   upaṭṭhitā   sati
hoti     appammuṭṭhā    satisambojjhaṅgo    tasmiṃ    samaye    bhikkhuno
āraddho    hoti    satisambojjhaṅgaṃ    tasmiṃ   samaye   bhikkhu   bhāveti
satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.8}   So  tathāsato  viharanto  taṃ  dhammaṃ  paññāya  pavicinati
pavicarati   parivīmaṃsaṃ  āpajjati  .  yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   pavicinati   pavicarati  parivīmaṃsaṃ  āpajjati
dhammavicayasambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
dhammavicayasambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.9}  Tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ
āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ   dhammaṃ   paññāya   pavicinato  pavicarato  parivīmaṃsaṃ  āpajjato  āraddhaṃ
hoti  viriyaṃ  asallīnaṃ  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho
hoti   viriyasambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.10}   Āraddhaviriyassa   uppajjati  pīti  nirāmisā  .  yasmiṃ
samaye   bhikkhave   bhikkhuno   āraddhaviriyassa   uppajjati   pīti  nirāmisā
pītisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho  hoti  pītisambojjhaṅgaṃ
tasmiṃ   samaye   bhikkhu   bhāveti  pītisambojjhaṅgo  tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati.
     {290.11}     Pītimanassa     kāyopi     passambhati     cittampi
passambhati   .   yasmiṃ   samaye   bhikkhave   bhikkhuno   pītimanassa  kāyopi
passambhati        cittampi        passambhati        passaddhisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ
Samaye   bhikkhu   bhāveti   passaddhisambojjhaṅgo   tasmiṃ   samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati.
     {290.12}   Passaddhakāyassa   sukhino   cittaṃ  samādhiyati  .  yasmiṃ
samaye   bhikkhave   bhikkhuno   passaddhakāyassa   sukhino   cittaṃ   samādhiyati
samādhisambojjhaṅgo     tasmiṃ    samaye    bhikkhuno    āraddho    hoti
samādhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti   samādhisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.13}  So  tathāsamāhitaṃ  cittaṃ  sādhukaṃ  ajjhupekkhitā hoti.
Yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsamāhitaṃ  cittaṃ sādhukaṃ ajjhupekkhitā hoti
upekkhāsambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
upekkhāsambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  upekkhāsambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  bhāvanāpāripūriṃ  gacchati. Evaṃ bhāvitā kho bhikkhave
cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge 1- paripūrenti.
     [291]  Kathaṃ  bhāvitā  ca  bhikkhave  satta  bojjhaṅgā kathaṃ bahulīkatā
vijjāvimuttiṃ    paripūrenti   .   idha   bhikkhave   bhikkhu   satisambojjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Dhammavicayasambojjhaṅgaṃ   bhāveti   ...   viriyasambojjhaṅgaṃ   bhāveti  ...
Pītisambojjhaṅgaṃ  bhāveti  ...  passaddhisambojjhaṅgaṃ  bhāveti  ...  samādhi
sambojjhaṅgaṃ   bhāveti   ...  upekkhāsambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   bhāvitā  kho
bhikkhave satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
@Footnote: 1 Ma. Yu. sambojjhaṅge.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Ānāpānasatisuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 190-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=282&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=282&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=282&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=282&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=282              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2495              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2495              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :