ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                      Kāyagatāsatisuttaṃ
     [292]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  sambahulānaṃ  bhikkhūnaṃ
pacchābhattaṃ     piṇḍapātapaṭikkantānaṃ     upaṭṭhānasālāyaṃ     sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi    acchariyaṃ   āvuso   abbhūtaṃ
āvuso    yāvañcidaṃ    tena    bhagavatā   jānatā   passatā   arahatā
sammāsambuddhen    kāyagatā    sati    bhāvitā    bahulīkatā   mahapphalā
vuttā  mahānisaṃsāti  .  ayañca  kho  1-  hidaṃ  tesaṃ  bhikkhūnaṃ antarākathā
vippakatā hoti.
     [293]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   upaṭṭhānasālā   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bhante   amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ  upaṭṭhānasālāyaṃ
sannisinnānaṃ     sannipatitānaṃ     ayamantarākathā     udapādi    acchariyaṃ
āvuso   abbhūtaṃ   āvuso   yāvañcidaṃ  tena  bhagavatā  jānatā  passatā
arahatā   sammāsambuddhena   kāyagatā  sati  bhāvitā  bahulīkatā  mahapphalā
vuttā   mahānisaṃsāti   ayaṃ   no   bhante   antarākathā  vippakatā  atha
bhagavā anuppattoti.
@Footnote: 1 Ma. Yu. khosaddo natthi.
     [294]  Kathaṃ  bhāvitā  ca  bhikkhave  kāyagatā  sati  kathaṃ  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  satova
assasati   sato   passasati   .   dīghaṃ   vā  assasanto  dīghaṃ  assasāmīti
pajānāti    dīghaṃ   vā   passasanto   dīghaṃ   passasāmīti   pajānāti  .
Rassaṃ    vā   assasanto   rassaṃ   assasāmīti   pajānāti   rassaṃ   vā
passasanto    rassaṃ    passasāmīti    pajānāti    .   sabbakāyapaṭisaṃvedī
assasissāmīti    sikkhati   sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati  .
Passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  kāyasaṅkhāraṃ
passasissāmīti    sikkhati    .   tassa   evaṃ   appamattassa   ātāpino
pahitattassa   viharato   ye   gehasitā   sarasaṅkappā   te  pahīyanti .
Tesaṃ  pahānā  ajjhattameva  cittaṃ  santiṭṭhati  sannisīdati  ekodibhoti  1-
samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [295]   Puna   caparaṃ   bhikkhave   bhikkhu  gacchanto  vā  gacchāmīti
pajānāti   ṭhito   vā   ṭhitomhīti  pajānāti  nisinno  vā  nisinnomhīti
pajānāti   sayāno   vā   sayānomhīti   pajānāti   .   yathā   yathā
vā   panassa   kāyo   paṇihito   hoti   tathā  tathā  naṃ  pajānāti .
Tassa    evaṃ    appamattassa   ātāpino   pahitattassa   viharato   ye
gehasitā   sarasaṅkappā   te   pahīyanti  .  tesaṃ  pahānā  ajjhattameva
@Footnote: 1 Ma. Yu. ekodi hoti.
Cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [296]  Puna  caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī
hoti    ālokite    vilokite    sampajānakārī    hoti    sammiñjite
pasārite   sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe   sampajānakārī
hoti    asite    pīte    khāyite    sāyite    sampajānakārī   hoti
uccārapassāvakamme    sampajānakārī    hoti    gate   ṭhite   nisinne
sutte   jāgarite   bhāsite   tuṇhībhāve  sampajānakārī  hoti  .  tassa
evaṃ   appamattassa   ātāpino   pahitattassa   viharato   ye  gehasitā
sarasaṅkappā   te   pahīyanti   .   tesaṃ   pahānā   ajjhattameva  cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati   evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [297]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo   medo   assu   vasā   kheḷo  siṅghāṇikā  lasikā  muttanti .
Seyyathāpi  bhikkhave  ubhatomukhā  mūtolī  1-  pūrā  nānāvihitassa dhaññassa
seyyathīdaṃ    sālīnaṃ    vīhīnaṃ    muggānaṃ    māsānaṃ   tilānaṃ   taṇḍulānaṃ
@Footnote: 1 Po. Ma. putoḷī.
Tamenaṃ   cakkhumā   puriso   muñcitvā  paccavekkheyya  ime  sālī  ime
vīhī  ime  muggā  ime  māsā  ime  tilā  ime  taṇḍulāti  evameva
kho   bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho  kesamatthakā
tacapariyantaṃ   pūrannānappakārassa   asucino   paccavekkhati   atthi   imasmiṃ
kāye  kesā  lomā  nakhā  dantā  taco  maṃsaṃ  nahārū  aṭṭhī  aṭṭhimiñjaṃ
vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ  antaṃ  antaguṇaṃ  udariyaṃ
karīsaṃ   pittaṃ   semhaṃ   pubbo   lohitaṃ   sedo   medo   assu  vasā
kheḷo   siṅghāṇikā   lasikā   muttanti   .   tassa   evaṃ  appamattassa
ātāpino   pahitattassa   viharato   ye   gehasitā   sarasaṅkappā   te
pahīyanti    .    tesaṃ    pahānā    ajjhattameva    cittaṃ    santiṭṭhati
sannisīdati   ekodibhoti   samādhiyati   evampi   bhikkhave   bhikkhu  kāyagataṃ
satiṃ bhāveti.
     [298]   Puna   caparaṃ   bhikkhave   bhikkhu   imameva  kāyaṃ  yathāṭhitaṃ
yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi   imasmiṃ   kāye   paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .   seyyathāpi  bhikkhave  dakkho
goghātako   vā   goghātakantevāsī  vā  gāviṃ  vadhitvā  cātummahāpathe
vilaso   1-  paṭivibhajitvā  nisinno  assa  evameva  kho  bhikkhave  bhikkhu
imameva    kāyaṃ   yathāṭhitaṃ   yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi
imasmiṃ   kāye   paṭhavīdhātu   āpodhātu   tejodhātu   vāyodhātūti  .
Tassa    evaṃ    appamattassa   ātāpino   pahitattassa   viharato   ye
@Footnote: 1 Po. Ma. bilaso vibhajitvā.
Gehasitā   sarasaṅkappā   te   pahīyanti  .  tesaṃ  pahānā  ajjhattameva
cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [299]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ  vā  tīhamataṃ  vā  uddhumātakaṃ
vinīlakaṃ     vipubbakajātaṃ     .    so    imameva    kāyaṃ    upasaṃharati
ayampi   kho   kāyo   evaṃdhammo   evaṃbhāvī   evaṃanatītoti  .  tassa
evaṃ   appamattassa   ātāpino   pahitattassa   viharato   ye  gehasitā
sarasaṅkappā   te   pahīyanti   .   tesaṃ   pahānā   ajjhattameva  cittaṃ
santiṭṭhati    sannisīdati    ekodibhoti    samādhiyati    evampi   bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [300]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya   chaḍḍitaṃ   kākehi   vā   khajjamānaṃ   gijjhehi  vā  khajjamānaṃ
kulalehi   vā   khajjamānaṃ   suvāṇehi   vā   khajjamānaṃ  siṅgālehi  vā
khajjamānaṃ   vividhehi   vā   pāṇakajātehi   khajjamānaṃ   .  so  imameva
kāyaṃ    upasaṃharati    ayampi    kho    kāyo    evaṃdhammo   evaṃbhāvī
evaṃanatītoti   .   tassa   evaṃ  appamattassa  .pe.  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [301]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    aṭṭhisaṅkhalikaṃ    samaṃsalohitaṃ   nahārusambandhaṃ   ...
Aṭṭhisaṅkhalikaṃ    nimmaṃsalohitamakkhitaṃ    nahārusambandhaṃ    ...   aṭṭhisaṅkhalikaṃ
apagatamaṃsalohitaṃ   nahārusambandhaṃ   ...   aṭṭhikāni   apagatanahārusambandhāni
disā    vidisā   vikkhittāni   aññena   hatthaṭṭhikaṃ   aññena   pādaṭṭhikaṃ
aññena    jaṅghaṭṭhikaṃ   aññena   ūruṭṭhikaṃ   aññena   kaṭiṭṭhikaṃ   aññena
piṭṭhikaṇṭakaṭṭhikaṃ  ...  aññena  sīsakaṭāhaṃ  .  so  imameva kāyaṃ upasaṃharati
ayampi   kho   kāyo   evaṃdhammo   evaṃbhāvī   evaṃanatītoti  .  tassa
evaṃ   appamattassa   .pe.   evampi   bhikkhave   bhikkhu   kāyagataṃ  satiṃ
bhāveti.
     [302]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  chaḍḍitaṃ  aṭṭhikāni  setāni  saṅkhavaṇṇūpanibhāni  1- ... Aṭṭhikāni
puñjakitāni  2-  terovassikāni  ...  aṭṭhikāni  pūtīni  cuṇṇakajātāni .
So    imameva   kāyaṃ   upasaṃharati   ayampi   kho   kāyo   evaṃdhammo
evaṃbhāvī    evaṃanatītoti    .    tassa   evaṃ   appamattassa   .pe.
Evampi kho bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [303]   Puna   caparaṃ   bhikkhave  bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja  viharati  .  so  imameva  kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
vivekajena   pītisukhena   apphutaṃ   hoti   .  seyyathāpi  bhikkhave  dakkho
nahāpako    vā    nahāpakantevāsī    vā   kaṃsathāle   nahānīyacuṇṇāni
@Footnote: 1 Po. Ma. saṅkhavaṇṇapaṭibhāgāni .  2 Yu. puñjakajātāni.
Ākīritvā   udakena   paripphosakaṃ  paripphosakaṃ  sanneyya  .  sāssa  1-
nahānīyapiṇḍi    senhānuggatā    senhaparetā    santarabāhirā   phuṭṭhā
snehena  [2]-   ca  paggharanī  evameva  kho bhikkhave bhikkhu imameva kāyaṃ
vivekajena    pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati
nāssa    kiñci   sabbāvato   kāyassa   vivekajena   pītisukhena   apphutaṃ
hoti   .   tassa   evaṃ   appamattassa  .pe.  evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [304]  Puna  caparaṃ  bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā .pe.
Dutiyaṃ   jhānaṃ   upasampajja   viharati   .  so  imameva  kāyaṃ  samādhijena
pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci
sabbāvato   kāyassa  samādhijena  pītisukhena  apphutaṃ  hoti  .  seyyathāpi
bhikkhave   udakarahado   ubbhidodako   [3]-  nevassa  puratthimāya  disāya
udakassāyamukhaṃ    na   pacchimāya   disāya   udakassāyamukhaṃ   na   uttarāya
disāya   udakassāyamukhaṃ   na   dakkhiṇāya  disāya  udakassāyamukhaṃ  .  devo
ca  [4]- kālena kālaṃ sammādhāraṃ anuppaveccheyya. Atha kho tasmā [5]-
udakarahadā   sītā   vāridhārā   ubbhijjitvā   tameva  udakarahadaṃ  sītena
vārinā   abhisanneyya   parisanneyya   paripūreyya   paripphareyya   nāssa
kiñci   sabbāvato  udakarahadassa  sītena  vārinā  apphutaṃ  assa  evameva
kho   bhikkhave   bhikkhu   imameva  kāyaṃ  samādhijena  pītisukhena  abhisanneti
parisanneti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
@Footnote: 1 Po. Ma. sāyaṃ .  2 Ma. Yu. etthantare nasaddo atathi .  3 Po. assa.
@Ma. Yu. tassa .  4 Ma. nasaddo atthi .  5 Ma. Yu. vasaddo atthi.
Samādhijena   pītisukhena   apphutaṃ   hoti   .   tassa   evaṃ  appamattassa
.pe. Evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [305]   Puna   caparaṃ  bhikkhave  bhikkhu  pītiyā  ca  virāgā  .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   .  so  imameva  kāyaṃ  nippītikena
sukhena   abhisanneti   parisanneti   paripūreti   parippharati   nāssa   kiñci
sabbāvato   kāyassa   nippītikena   sukhena  apphutaṃ  hoti  .  seyyathāpi
bhikkhave   uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
sambandhāni  1-  udakānuggatāni  antonimmuggapositāni  2- yāva ca aggā
yāva   ca   mūlā   sītena   vārinā   abhisannāni  parisannāni  paripūrāni
paripphutāni   nāssa   kiñci   sabbāvataṃ   uppalānaṃ   vā   padumānaṃ  vā
puṇḍarīkānaṃ   vā  sītena  vārinā  apphutaṃ  assa  evameva  kho  bhikkhave
bhikkhu  imameva  kāyaṃ  nippītikena  sukhena  abhisanneti  parisanneti paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippītikena   sukhena
apphutaṃ   hoti   .   tassa  evaṃ  appamattassa  .pe.  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [306]   Puna   caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthaṃ   jhānaṃ   upasampajja   viharati  .  so  imameva  kāyaṃ  parisuddhena
cetasā  pariyodātena  pharitvā  nisinno  hoti  tassa 3- kiñci sabbāvato
kāyassa  parisuddhena  cetasā  pariyodātena  apphutaṃ  hoti  .  seyyathāpi
@Footnote: 1 Ma. Yu. saṃvaḍḍhāni .  2 Ma. Yu. ...posīni tāni .  3 Po. Ma. nāssa.
Bhikkhave   puriso   odātena  vatthena  sasīsaṃ  pārupitvā  nisinno  assa
nāssa   kiñci   sabbāvato   kāyassa  odātena  vatthena  apphutaṃ  assa
evameva  kho  bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā    nisinno    hoti    nāssa    kiñci    sabbāvato   kāyassa
parisuddhena  cetasā  pariyodātena  apphutaṃ  hoti. Tassa evaṃ appamattassa
ātāpino    pahitattassa    viharato    ye    gehasitā    sarasaṅkappā
te     pahīyanti     .     tesaṃ     pahānā    ajjhattameva    cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati   evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [307]   Yassakassaci   bhikkhave  kāyagatā  sati  bhāvitā  bahulīkatā
antogadhā  tassa  1-  kusalā  dhammā  yekeci vijjābhāgiyā. Seyyathāpi
bhikkhave   yassakassaci   mahāsamuddo   cetasā   phuṭo   antogadhā  tassa
kunnadiyo   yākāci   samuddaṅgamā   evameva   kho  bhikkhave  yassakassaci
kāyagatā   sati   bhāvitā   bahulīkatā   antogadhā  tassa  kusalā  dhammā
yekeci vijjābhāgiyā.
     [308]  Yassakassaci  bhikkhave  kāyagatā  sati  abhāvitā  abahulīkatā
labhati   tassa   māro   otāraṃ   labhati   tassa   māro   ārammaṇaṃ .
Seyyathāpi    bhikkhave    puriso    garukaṃ    silāguḷaṃ   allamattikāpuñje
pakkhipeyya   .   taṃ   kiṃ   maññatha  bhikkhave  api  nu  taṃ  garukaṃ  silāguḷaṃ
allamattikāpuñje   labhetha   otāranti   .  evaṃ  bhante  .  evameva
@Footnote: 1 Ma. vāssa.
Kho   bhikkhave   yassakassaci   kāyagatā  sati  abhāvitā  abahulīkatā  labhati
tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
     [309]  Seyyathāpi  bhikkhave  sukkhaṃ  kaṭṭhaṃ  koḷāpaṃ  .  atha puriso
āgaccheyya  uttarāraṇiṃ  ādāya  aggiṃ  abhinibbattessāmi  tejodhātuṃ 1-
karissāmīti  .  taṃ  kiṃ  maññatha  bhikkhave  api  nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ
koḷāpaṃ   uttarāraṇiṃ   ādāya  abhimatthento  2-  aggiṃ  abhinibbatteyya
tejodhātuṃ   kareyyāti   .   evaṃ  bhante  .  evameva  kho  bhikkhave
yassakassaci   kāyagatā   sati   abhāvitā  abahulīkatā  labhati  tassa  māro
otāraṃ labhati tassa māro ārammaṇaṃ.
     [310]  Seyyathāpi  bhikkhave  udakamaṇiko  ritto  tuccho  ādhāre
ṭhapito   .   atha   puriso   āgaccheyya  udakabhāraṃ  ādāya  .  taṃ  kiṃ
maññatha   bhikkhave  api  nu  so  puriso  labhetha  udakassa  nikkhepananti .
Evaṃ   bhante   .   evameva   kho   bhikkhave   yassakassaci   kāyagatā
sati    abhāvitā   abahulīkatā   labhati   tassa   māro   otāraṃ   labhati
tassa māro ārammaṇaṃ.
     [311]   Yassakassaci   bhikkhave  kāyagatā  sati  bhāvitā  bahulīkatā
na   tassa  labhati  māro  otāraṃ  na  tassa  labhati  māro  ārammaṇaṃ .
Seyyathāpi   bhikkhave   puriso  lahukaṃ  suttaguḷaṃ  sabbasāramaye  aggaḷaphalake
pakkhipeyya   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  taṃ  lahukaṃ
suttaguḷaṃ     sabbasāramaye    aggaḷaphalake    labhetha    otāranti   .
@Footnote: 1 Ma. Yu. tejopātukarissamīti .  2 Ma. abhimanuthenuto.
No  hetaṃ  bhante  .  evameva  kho  bhikkhave  yassakassaci  kāyagatā sati
bhāvitā   bahulīkatā   na   tassa  labhati  māro  otāraṃ  na  tassa  labhati
māro ārammaṇaṃ.
     [312]  Seyyathāpi  bhikkhave  allaṃ  kaṭṭhaṃ  sasnehaṃ  .  atha puriso
āgaccheyya   uttarāraṇiṃ   ādāya   aggiṃ  abhinibbattessāmi  tejodhātuṃ
karissāmīti   .   taṃ   kiṃ   maññatha   bhikkhave   api   nu   so   puriso
amuṃ   allaṃ   kaṭṭhaṃ   sasnehaṃ   uttarāraṇiṃ  ādāya  abhimatthento  aggiṃ
abhinibbatteyya  tejodhātuṃ  kareyyāti  .  no  hetaṃ  bhante. Evameva
kho   bhikkhave   yassakassaci  kāyagatā  sati  bhāvitā  bahulīkatā  na  tassa
labhati māro otāraṃ na tassa labhati māro ārammaṇaṃ.
     [313]  Seyyathāpi  bhikkhave  udakamaṇiko  pūro  udakassa samatittiko
kākapeyyo   ādhāre   ṭhapito  .  atha  puriso  āgaccheyya  udakabhāraṃ
ādāya   .   taṃ   kiṃ   maññatha   bhikkhave  api  nu  so  puriso  labhetha
udakassa  nikkhepananti  .  no  hetaṃ  bhante  .  evameva  kho  bhikkhave
yassakassaci    kāyagatā   sati   bhāvitā   bahulīkatā   na   tassa   labhati
māro otāraṃ na tassa labhati māro ārammaṇaṃ.
     [314]   Yassakassaci   bhikkhave  kāyagatā  sati  bhāvitā  bahulīkatā
so   yassa   yassa   abhiññāsacchikaraṇīyassa   dhammassa  cittaṃ  abhininnāmeti
abhiññāsacchikiriyāya    tatra    tatreva    sakkhibyataṃ    1-    pāpuṇāti
sati   satiāyatane   .   seyyathāpi  bhikkhave  udakamaṇiko  pūro  udakassa
@Footnote: 1 Po. sakkhitabbataṃ. Ma. sakkhibhabbataṃ.
Samatittiko   kākapeyyo   ādhāre   ṭhapito  .  tamenaṃ  balavā  puriso
yato  yato  āpajjeyya  1-  āgaccheyya  udakanti  .  evaṃ  bhante.
Evameva   kho   bhikkhave  yassakassaci  kāyagatā  sati  bhāvitā  bahulīkatā
so     yassa     yassa     abhiññāsacchikaraṇīyassa     dhammassa     cittaṃ
abhininnāmeti     abhiññāsacchikiriyāya     tatra     tatreva    sakkhibyataṃ
pāpuṇāti sati satiāyatane.
     [315]  Seyyathāpi bhikkhave same bhūmibhāge caturassā pokkharaṇī [2]-
āḷibaddhā   pūrā   udakassa  samatittikā  kākapeyyā  .  tamenaṃ  balavā
puriso  yato  yato  āḷiṃ  paccheyya  3-  āgaccheyya  udakanti . Evaṃ
bhante   .  evameva  kho  bhikkhave  yassakassaci  kāyagatā  sati  bhāvitā
bahulīkatā     so     yassa    yassa    abhiññāsacchikaraṇīyassa    dhammassa
cittaṃ    abhininnāmeti   abhiññāsacchikiriyāya   tatra   tatreva   sakkhibyataṃ
pāpuṇāti sati satiāyatane.
     [316]   Seyyathāpi  bhikkhave  subhūmiyaṃ  cātummahāpathe  ājaññaratho
yutto  assa  ṭhito  ubhantarapaṭodo  4-  .  tamenaṃ  dakkho yoggācariyo
assadammasārathi    abhirūhitvā    vāmena   hatthena   rasmiyo   gahetvā
dakkhiṇena  hatkena  paṭodaṃ  gahetvā  yadicchakaṃ  5-  yadicchakaṃ sāreyya 6-
evameva   kho   bhikkhave  yassakassaci  kāyagatā  sati  bhāvitā  bahulīkatā
so   yassa   yassa   abhiññāsacchikaraṇīyassa   dhammassa  cittaṃ  abhininnāmeti
@Footnote: 1 Po. ālimpaccheyya. Ma. āviñcheyya. Yu. āvajjeyya .  2 Ma. etthantare
@assāti dissati .  3 Sī. muñceyya .  4 Sī. odhastapaṭodo.
@5 Po. Ma. yenicchakaṃ. 6 Po. sāreyyāti. Ma. lāreyyāpi paccāsāreyyāpi.
Abhiññāsacchikiriyāya    tatra    tatreva    sakkhibyataṃ    pāpuṇāti    sati
satiāyatane.
     [317]  Kāyagatāya  bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya
yānīkatāya     vatthukatāya     anuṭṭhitāya     paricitāya    susamāraddhāya
ime  dasānisaṃsā  pāṭikaṅkhā  [1]-  aratiratisaho  hoti  na  ca  taṃ arati
sahati   uppannaṃ   aratiṃ   abhibhuyya   viharati   .  bhayabheravasaho  hoti  na
ca   taṃ   bhayabheravaṃ   sahati   uppannaṃ   bhayabheravaṃ   abhibhuyya   viharati .
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ          durāgatānaṃ         vacanapathānaṃ         uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tippānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsikajātiko   hoti   .   catunnaṃ  jhānānaṃ
ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  hoti  akicchalābhī  hoti
akasiralābhī hoti.
     {317.1}   So  anekavihitaṃ  iddhividhaṃ  paccanubhoti  ekopi  hutvā
bahudhā   hoti   bahudhāpi   hutvā  eko  hoti  āvibhāvaṃ  .pe.  yāva
brahmalokāpi   kāyena   [2]-   saṃvatteti   .   dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya    ubho    sadde    suṇāti    dibbe
ca  mānuse  ca  ye  dūre  santike  .  parasattānaṃ  parapuggalānaṃ cetasā
ceto    paricca    pajānāti   sarāgaṃ   vā   cittaṃ   sarāgaṃ   cittanti
pajānāti   vītarāgaṃ  vā  cittaṃ  .p.  sadosaṃ  vā  cittaṃ  ...  vītadosaṃ
vā  cittaṃ  ...  samohaṃ  vā  cittaṃ  ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ
@Footnote: 1 Yu. etthantare katame dasāti dissanti .  2 Ma. vasaṃ vatteti.
Vā  cittaṃ  ...  vikkhittaṃ  vā cittaṃ ... Mahaggataṃ vā cittaṃ ... Amahaggataṃ
vā  cittaṃ  ...  sauttaraṃ  vā  cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ
vā  cittaṃ  ...  asamāhitaṃ  vā  cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti.
     {317.2}   So   anekavihitaṃ   pubbenivāsaṃ   anussarati  seyyathīdaṃ
ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ  anussarati  .  dibbena  cakkhunā  visuddhena atikkantamānusakena
satte  passati  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe
sugate  duggate  .pe.  yathākammūpage  satte  pajānāti. Āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā  upasampajja  viharatīti  .  kāyagatāya bhikkhave satiyā āsevitāya
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Kāyagatāsatisuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 203-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=292&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=292&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=292&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=292&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2643              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :