ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [651]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
@Footnote: 1 Ma. Yu. pariyādānā .  2 Po. Ma. Yu. vo..
Upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no
bhante   bhagavā   saṅkhittena   uddesaṃ   uddisitvā   vitthārena   atthaṃ
avibhajitvā   uṭṭhāyāsanā   vihāraṃ  paviṭṭho  tathā  tathā  bhikkhave  bhikkhu
upaparikkheyya   yathā   yathāssa   upaparikkhato   bahiddhā   cassa  viññāṇaṃ
avikkhittaṃ    avisaṭaṃ   ajjhattaṃ   asaṇṭhitaṃ   anupādāya   na   paritasseyya
bahiddhā  bhikkhave  viññāṇe  avikkhitte  avisaṭe  sati  ajjhattaṃ  asaṇṭhite
anupādāya     aparitassato     āyatiṃ     jātijarāmaraṇadukkhasamudayasambhavo
na    hotīti    tesanno   bhante   amhākaṃ   acirapakkantassa   bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho   tathā   tathā   bhikkhave   bhikkhu   upaparikkheyya  yathā  yathāssa
upaparikkhato    bahiddhā   cassa   viññāṇaṃ   avikkhittaṃ   avisaṭaṃ   ajjhattaṃ
asaṇṭhitaṃ   anupādāya   na   paritasseyya   bahiddhā   bhikkhave   viññāṇe
avikkhitte   avisaṭe   sati   ajjhattaṃ  asaṇṭhite  anupādāya  aparitassato
āyatiṃ    jātijarāmaraṇadukkhasamudayasambhavo    na   hotīti   ko   nu   kho
imassa    bhagavatā    saṅkhittena    uddesassa   uddiṭṭhassa   vitthārena
atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {651.1}   tesanno   bhante   amhākaṃ   etadahosi   ayaṃ  kho
āyasmā     mahākaccāno    satthu    ceva    saṃvaṇṇito    sambhāvito
ca        viññūnaṃ        sabrahmacārīnaṃ        pahoti       cāyasmā
Mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena    atthaṃ    avibhattassa   vitthārena   atthaṃ   vibhajituṃ   yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   atha  kho  mayaṃ
bhante    yenāyasmā    mahākaccāno    tenupasaṅkamimha   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipucchimha   tesanno  āyasmatā
mahākaccānena   imehi   ākārehi   imehi  padehi  imehi  byañjanehi
attho vibhattoti.



             The Pali Tipitaka in Roman Character Volume 14 page 420-422. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=651&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=651&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=651&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=651&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=651              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :