ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [699]    Bhagavā    etadavoca   tathāgatena   bhikkhave   arahatā
sammāsambuddhena   bārāṇasiyaṃ   isipatane   migadāye   anuttaraṃ  dhammacakkaṃ
pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā   brāhmaṇena  vā  devena  vā
mārena   vā   brahmunā   vā   kenaci   vā   lokasmiṃ  yadidaṃ  catunnaṃ
ariyasaccānaṃ    ācikkhanā    desanā   paññāpanā   paṭṭhapanā   vivaraṇā
vibhajanā    uttānīkammaṃ    katamesaṃ    catunnaṃ    dukkhassa    ariyasaccassa
ācikkhanā  desanā  paññāpanā  paṭṭhapanā  vivaraṇā  vibhajanā  uttānīkammaṃ
dukkhasamudayassa     ariyasaccassa     ācikkhanā     desanā    paññāpanā
paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ   dukkhanirodhassa  ariyasaccassa
ācikkhanā    desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā
uttānīkammaṃ    dukkhanirodhagāminiyā   paṭipadāya   ariyasaccassa   ācikkhanā
desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā   uttānīkammaṃ
tathāgatena   bhikkhave   arahatā   sammāsambuddhena   bārāṇasiyaṃ  isipatane
migadāye   anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
Lokasmiṃ    yadidaṃ   imesaṃ   catunnaṃ   ariyasaccānaṃ   ācikkhanā   desanā
paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
     {699.1}   Sevatha  bhikkhave  sārīputtamoggallāne  bhajatha  bhikkhave
sārīputtamoggallāne   paṇḍitā   bhikkhū   anuggāhakā   sabrahmacārīnaṃ .
Seyyathāpi  bhikkhave  janetā  1-  evaṃ  sārīputto. Seyyathāpi jātassa
āpādetā  evaṃ  moggallāno  .  sārīputto  bhikkhave  sotāpattiphale
vineti   moggallāno   uttamatthe  sārīputto  bhikkhave  pahoti  cattāri
ariyasaccāni    vitthārena   ācikkhituṃ   desetuṃ   paññāpetuṃ   paṭṭhapetuṃ
vivarituṃ   vibhajituṃ   uttānīkātunti   .   idamavoca   bhagavā  idaṃ  vatvāna
sugato uṭṭhāyāsanā vihāraṃ pāvisi.



             The Pali Tipitaka in Roman Character Volume 14 page 449-450. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=699&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=699&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=699&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=699&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=699              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :