ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [795]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavato  rahogatassa
paṭisallīnassa    evaṃ   cetaso   parivitakko   udapādi   paripakkā   kho
rāhulassa    vimuttiparipācanīyā    dhammā    yannūnāhaṃ    rāhulaṃ   uttariṃ
āsavānaṃ khaye vineyyanti.
     [796]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ   piṇḍāya   pāvisi   .  sāvatthiyaṃ  piṇḍāya  caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     rāhulaṃ     āmantesi    gaṇhāhi
rāhula   nisīdanaṃ   yena   andhavanaṃ  tenupasaṅkamissāma  divāvihārāyāti .
Evambhanteti   kho   āyasmā   rāhulo   bhagavato   paṭissutvā  nisīdanaṃ
ādāya   bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi   .   tena  kho  pana
samayena    anekāni    devatāsahassāni   bhagavantaṃ   anubandhāni   honti
ajja  bhagavā  āyasmantaṃ  rāhulaṃ  uttariṃ  āsavānaṃ  khaye  vinessatīti .
Atha   kho   bhagavā   andhavanaṃ  ajjhogahetvā  1-  aññatarasmiṃ  rukkhamūle
paññatte   āsane   nisīdi   .   āyasmāpi   kho   rāhulo   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     [797]  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ rāhulaṃ bhagavā etadavoca
taṃ   kiṃ   maññasi   rāhula   cakkhu   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
@Footnote: 1 Po. Ma. ajjhogāhetvā.
Bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama esohamasmi eso me attāti. No hetaṃ bhante.
     [798]   Taṃ   kiṃ   maññasi   rahula   rūpā   niccā  vā  aniccā
vāti  .  aniccā  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [799]   Taṃ   kiṃ  maññasi  rāhula  cakkhuviññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   ehomasmi   eso   me   attāti  .  no
hetaṃ bhante.
     [800]   Taṃ   kiṃ   maññasi   rāhula   cakkhusamphasso   nicco  vā
anicco   vāti   .   anicco   bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [801]   Taṃ   kiṃ   maññasi  rāhula  yamidaṃ  1-  cakkhusamphassapaccayā
@Footnote: 1 Sī. yampidaṃ.
Uppajjati    vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ   tampi
niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso me attāti. No hetaṃ bhante.
     [802]  Taṃ  kiṃ  maññasi  rāhula  sotaṃ  niccaṃ  vā  aniccaṃ  vāti.
Aniccaṃ   bhante   .pe.   ghānaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ
bhante   .pe.   jivhā   niccā   vā   aniccā   vāti   .  aniccā
bhante   .pe.   kāyo   nicco   vā   anicco   vāti   .  anicco
bhante .pe.
     [803]   Taṃ   kiṃ   maññasi   rāhula   mano  nicco  vā  anicco
vāti  .  anicco  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [804]   Taṃ   kiṃ   maññasi   rāhula  dhammā  niccā  vā  aniccā
vāti  .  aniccā  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [805]   Taṃ   kiṃ  maññasi  rāhula  manoviññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [806]   Taṃ   kiṃ   maññasi   rāhula   manosamphasso   nicco  vā
anicco   vāti   .   anicco   bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [807]   Taṃ   kiṃ   maññasi  rāhula  yamidaṃ  1-  manosamphassapaccayā
uppajjati      vedanāgataṃ      saññāgataṃ     saṅkhāragataṃ     viññāṇagataṃ
tampi   niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ   vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso me attāti. No hetaṃ bhante.
     [808]   Evaṃ   passaṃ   rāhula   sutavā   ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi     nibbindati    yamidaṃ    cakkhusamphassapaccayā    uppajjati
vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   tasmiṃpi   nibbindati .
@Footnote: 1 Yu. sabbattha yampidaṃ.
Sotasmiṃpi   nibbindati   saddesupi   nibbindati   ...  ghānasmiṃpi  nibbindati
gandhepi   nibbindati  ...  jivhāyapi  nibbindati  rasesupi  nibbindati  ...
Kāyasmiṃpi   nibbindati  phoṭṭhabbesupi  nibbindati  ...  manasmiṃpi  nibbindati
dhammesupi     nibbindati    manoviññāṇepi    nibbindati    manosamphassepi
nibbindati     yamidaṃ     manosamphassapaccayā     uppajjati     vedanāgataṃ
saññāgataṃ    saṅkhāragataṃ   viññāṇagataṃ   tasmiṃpi   nibbindati   .   nibbindaṃ
virajjati    virāgā    vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [809]   Idamavoca  bhagavā  attamano  āyasmā  rāhulo  bhagavato
bhāsitaṃ    abhinandīti   .   imasmiñca   pana   veyyākaraṇasmiṃ   bhaññamāne
āyasmato   rāhulassa   anupādāya  āsavehi  cittaṃ  vimucci  .  tāsañca
anekānaṃ   devatāsahassānaṃ   virajaṃ   vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
               Cūḷarāhulovādasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
                        Chachakkasuttaṃ



             The Pali Tipitaka in Roman Character Volume 14 page 504-509. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=795&items=15&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=795&items=15              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=795&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=795&items=15&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=795              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6333              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6333              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :