ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                   Saḷāyatanavibhaṅgasuttaṃ 1-
     [825]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   mahāsaḷāyatanikaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [826]  Bhagavā  etadavoca  cakkhuṃ  bhikkhave  ajānaṃ  apassaṃ yathābhūtaṃ
rūpe   ajānaṃ   apassaṃ   yathābhūtaṃ   cakkhuviññāṇaṃ  ajānaṃ  apassaṃ  yathābhūtaṃ
cakkhusamphassaṃ   ajānaṃ   apassaṃ   yathābhūtaṃ   yamidaṃ  2-  cakkhusamphassapaccayā
uppajjati   vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  ajānaṃ
apassaṃ   yathābhūtaṃ   cakkhusmiṃ   sārajjati   rūpesu  sārajjati  cakkhuviññāṇe
sārajjati     cakkhusamphasse     sārajjati    yamidaṃ    cakkhusamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tasmiṃpi    sārajjati    .    tassa   sārattassa   saṃyuttassa   sammūḷhassa
assādānupassino       viharato       āyatiṃ       pañcupādānakkhandhā
upacayaṃ   gacchanti   .   taṇhā   cassa   ponobbhavikā   nandirāgasahagatā
tatratatrābhinandinī   sā   cassa   pavaḍḍhati   .   tassa  kāyikāpi  darathā
pavaḍḍhanti    cetasikāpi    darathā    pavaḍḍhanti    kāyikāpi    santāpā
@Footnote: 1 Ma. Yu. mahāsaḷāyatanikasuttaṃ .  2 Yu. yampidaṃ. evaṃ sabbattha ñātabbaṃ.
Pavaḍḍhanti    cetasikāpi    santāpā    pavaḍḍhanti   kāyikāpi   pariḷāhā
pavaḍḍhanti   cetasikāpi   pariḷāhā   pavaḍḍhanti   .   so   kāyikadukkhampi
cetodukkhampi paṭisaṃvedeti.
     [827]  Sotaṃ  bhikkhave  ajānaṃ  apassaṃ  yathābhūtaṃ ... Ghānaṃ bhikkhave
ajānaṃ  apassaṃ  yathābhūtaṃ  ...  jivhaṃ  bhikkhave  ajānaṃ apassaṃ yathābhūtaṃ ...
Kāyaṃ  bhikkhave  ajānaṃ  apassaṃ  yathābhūtaṃ  ...  manaṃ  bhikkhave ajānaṃ apassaṃ
yathābhūtaṃ  dhamme  [1]-  ajānaṃ  apassaṃ  yathābhūtaṃ manoviññāṇaṃ [2]- apassaṃ
yathābhūtaṃ    manosamphassaṃ    [3]-    ajānaṃ    apassaṃ   yathābhūtaṃ   yamidaṃ
manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ vā adukkhamasukhaṃ vā
tampi   ajānaṃ   apassaṃ   yathābhūtaṃ   manasmiṃ  sārajjati  dhammesu  sārajjati
manoviññāṇe      sārajjati      manosamphasse     sārajjati     yamidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ vā tasmiṃpi sārajjati.
     {827.1}  Tassa  sārattassa  saṃyuttassa sammūḷhassa assādānupassino
viharato   āyatiṃ   pañcupādānakkhandhā  upacayaṃ  gacchanti  .  taṇhā  cassa
ponobbhavikā  nandirāgasahagatā  tatratatrābhinandinī  sā  cassa  pavaḍḍhati .
Tassa  kāyikāpi  darathā  pavaḍḍhanti  cetasikāpi  darathā  pavaḍḍhanti kāyikāpi
santāpā  pavaḍḍhanti  cetasikāpi  santāpā  pavaḍḍhanti  kāyikāpi  pariḷāhā
pavaḍḍhanti   cetasikāpi   pariḷāhā   pavaḍḍhanti   .   so   kāyikadukkhampi
cetodukkhampi paṭisaṃvedeti.
@Footnote: 1 Po. Ma. Yu. etthantare bhikkhaveti dissati. 2-3 Ma. etthantare
@bhikkhaveti dissati.
     [828]  Cakkhuñca  kho  bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ  rūpe  jānaṃ
passaṃ    yathābhūtaṃ    cakkhuviññāṇaṃ   jānaṃ   passaṃ   yathābhūtaṃ   cakkhusamphassaṃ
jānaṃ   passaṃ   yathābhūtaṃ   yamidaṃ   cakkhusamphassapaccayā   uppajjati  vedayitaṃ
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  jānaṃ  passaṃ  yathābhūtaṃ
cakkhusmiṃ  na  sārajjati  rūpesu  na  sārajjati  cakkhuviññāṇe  na  sārajjati
cakkhusamphasse    na    sārajjati   yamidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi na sārajjati.
     {828.1}     Tassa    asārattassa    asaṃyuttassa    asammūḷhassa
ādīnavānupassino     viharato    āyatiṃ    pañcupādānakkhandhā    apacayaṃ
gacchanti     .     taṇhā    cassa    ponobbhavikā    nandirāgasahagatā
tatratatrābhinandinī   sā   cassa   pahīyati   .   tassa   kāyikāpi  darathā
pahīyanti     cetasikāpi     darathā    pahīyanti    kāyikāpi    santāpā
pahīyanti    cetasikāpi    santāpā    pahīyanti    kāyikāpi    pariḷāhā
pahīyanti    cetasikāpi    pariḷāhā    pahīyanti   .   so   kāyikasukhampi
cetosukhampi   paṭisaṃvedeti   .   yā   tathābhūtassa   1-   hoti   diṭṭhi
sāssa    hoti    sammādiṭṭhi    yo   tathābhūtassa   saṅkappo   svāssa
hoti    sammāsaṅkappo   yo   tathābhūtassa   vāyāmo   svāssa   hoti
sammāvāyāmo    yā    tathābhūtassa    sati   sāssa   hoti   sammāsati
yo   tathābhūtassa   1-  samādhi  svāssa  hoti  sammāsamādhi  .  pubbeva
kho    panassa   kāyakammaṃ   vacīkammaṃ   ājīvo   suparisuddho   hoti  .
Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.
@Footnote: 1 Yu. yathābhūtassa. evaṃ sabbattha ñātabbaṃ.
     [829]  Tassa  evaṃ  imaṃ  ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi
satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi    sammappadhānā
bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā    bhāvanāpāripūriṃ
gacchanti    pañcapi    indriyāni    bhāvanāpāripūriṃ    gacchanti    pañcapi
balāni    bhāvanāpāripūriṃ   gacchanti   sattapi   bojjhaṅgā   bhāvanāparipūriṃ
gacchanti   .  tassime  dve  dhammā  yuganaddhā  1-  vattanti  samatho  ca
vipassanā   ca   .  so  ye  dhammā  abhiññā  pariññeyyā  te  dhamme
abhiññā   parijānāti   ye   dhammā   abhiññā   pahātabbā  te  dhamme
abhiññā   pajahati   ye   dhammā   abhiññā   bhāvetabbā   te   dhamme
abhiññā   bhāveti   ye   dhammā   abhiññā   sacchikātabbā  te  dhamme
abhiññā sacchikaroti.
     {829.1}   Katame   ca   bhikkhave   dhammā  abhiññā  pariññeyyā
pañcupādānakkhandhātissa      vacanīyaṃ      seyyathīdaṃ     rūpūpādānakkhandho
vedanūpādānakkhandho       saññūpādānakkhandho      saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho   ime   dhammā   abhiññā  pariññeyyā  .  katame
ca   bhikkhave   dhammā   abhiññā   pahātabbā  avijjā  ca  bhavataṇhā  ca
ime   dhammā   abhiññā   pahātabbā   .   katame  ca  bhikkhave  dhammā
abhiññā   bhāvetabbā   samatho  ca  vipassanā  ca  ime  dhammā  abhiññā
bhāvetabbā   .   katame   ca   bhikkhave  dhammā  abhiññā  sacchikātabbā
vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbā.
     [830]  Sotaṃ  bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ  ...  ghānaṃ bhikkhave
@Footnote: 1 Ma. Yu. yuganandhā.
Jānaṃ  passaṃ  yathābhūtaṃ  ...  jivhaṃ  bhikkhave  jānaṃ passaṃ yathābhūtaṃ ... Kāyaṃ
bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ  ...  manaṃ  bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ
dhamme   [1]-   jānaṃ  passaṃ  yathābhūtaṃ  manoviññāṇaṃ  [2]-  jānaṃ  passaṃ
yathābhūtaṃ  manosamphassaṃ  [3]-  jānaṃ  passaṃ yathābhūtaṃ yamidaṃ manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  jānaṃ
passaṃ    yathābhūtaṃ    manasmiṃ    na   sārajjati   dhammesu   na   sārajjati
manoviññāṇe    na    sārajjati   manosamphasse   na   sārajjati   yamidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ vā tasmiṃpi na sārajjati.
     {830.1}     Tassa    asārattassa    asaṃyuttassa    asammūḷhassa
ādīnavānupassino     viharato    āyatiṃ    pañcupādānakkhandhā    apacayaṃ
gacchanti     .     taṇhā    cassa    ponobbhavikā    nandirāgasahagatā
tatratatrābhinandinī   sā   cassa   pahīyati   .   tassa   kāyikāpi  darathā
pahīyanti   cetasikāpi   darathā   pahīyanti   kāyikāpi   santāpā  pahīyanti
cetasikāpi   santāpā  pahīyanti  kāyikāpi  pariḷāhā  pahīyanti  cetasikāpi
pariḷāhā pahīyanti. So kāyikasukhampi cetosukhampi paṭisaṃvedeti.
     {830.2}   Yā  tathābhūtassa  diṭṭhi  sāssa  hoti  sammādiṭṭhi  yo
tathābhūtassa   saṅkappo   svāssa   hoti  sammāsaṅkappo  yo  tathābhūtassa
vāyāmo   svāssa   hoti  sammāvāyāmo  yā  tathābhūtassa  sati  sāssa
hoti  sammāsati  yo  tathābhūtassa  samādhi  svāssa  hoti  sammāsamādhi .
Pubbeva   kho  panassa  kāyakammaṃ  vacīkammaṃ  ājīvo  suparisuddho  hoti .
@Footnote:1-2-3 Yu. etthantare bhikkhaveti dissati.
Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.
     [831]  Tassa  evaṃ  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvayato  cattāropi
satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi    sammappadhānā
bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā    bhāvanāpāripūriṃ
gacchanti    pañcapi    indriyāni    bhāvanāpāripūriṃ    gacchanti    pañcapi
balāni   bhāvanāpāripūriṃ   gacchanti   sattapi   bojjhaṅgā   bhāvanāpāripūriṃ
gacchanti   .   tassime   dve   dhammā   yuganaddhā  vattanti  samatho  ca
vipassanā   ca   .  so  ye  dhammā  abhiññā  pariññeyyā  te  dhamme
abhiññā   parijānāti   ye   dhammā   abhiññā   pahātabbā  te  dhamme
abhiññā   pajahati   ye   dhammā   abhiññā   bhāvetabbā   te   dhamme
abhiññā   bhāveti   ye   dhammā   abhiññā   sacchikātabbā  te  dhamme
sacchikaroti.
     {831.1}   Katame   ca   bhikkhave   dhammā  abhiññā  pariññeyyā
pañcupādānakkhandhātissa      vacanīyaṃ      seyyathīdaṃ     rūpūpādānakkhandho
vedanūpādānakkhandho       saññūpādānakkhandho      saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho  ime  dhammā  abhiññā  pariññeyyā  .  katame  ca
bhikkhave   dhammā   abhiññā   pahātabbā   avijjā   ca   bhavataṇhā   ca
ime   dhammā   abhiññā   pahātabbā   .   katame  ca  bhikkhave  dhammā
abhiññā   bhāvetabbā   samatho  ca  vipassanā  ca  ime  dhammā  abhiññā
bhāvetabbā   .   katame   ca   bhikkhave  dhammā  abhiññā  sacchikātabbā
vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 521-527. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=825&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=825&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=825&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=825&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=825              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6438              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6438              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :