ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                     Aṭṭhamaṃ sakalikasuttaṃ
     [122]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
@Footnote: 1 Sī. ūhacca ūpaccātipi dve pāṭhā. Ma. uhacca.
Maddakucchismiṃ  migadāye  .  tena  kho  pana  samayena  bhagavato  pādo 1-
sakalikāya   khato   2-  hoti  .  bhūsā  sudaṃ  bhagavato  vedanā  vattanti
sārīrikā  dukkhā  tibbā  kharā  kaṭukā  asātā  amanāpā  .  tā  sudaṃ
bhagavā   sato   sampajāno   adhivāseti   avihaññamāno   .   atha  kho
bhagavā   catugguṇaṃ   saṅghāṭiṃ   paññāpetvā  dakkhiṇena  passena  sīhaseyyaṃ
kappeti pāde 3- pādaṃ accādhāya sato sampajāno.
     [123]  Atha  kho  sattasatā  satullapakāyikā devatāyo abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   maddakucchiṃ   obhāsetvā   yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
aṭṭhaṃsu.
     [124]   Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
imaṃ   udānaṃ   udānesi   nāgo   vata  bho  samaṇo  gotamo  nāgavatā
ca  panuppannā  4-  sārīrikā  vedanā  dukkhā tibbā kharā kaṭukā asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [125]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi  sīho  vata  bho  samaṇo  gotamo  sīhavatā  ca  panuppannā  5-
sārīrikā   vedanā   dukkhā   tibbā   kharā  kaṭukā  asātā  amanāpā
sato sampajāno adhivāseti avihaññamānoti.
@Footnote: 1 Sī. pāde. 2 Sī. sakalikākhato. Ma. sakkhalikāya. 3 pādenātipi pāṭho.
@4-5 Ma. Yu. samuppannā.
     [126]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   ājānīyo   vata   bho   samaṇo   gotamo  ājānīyavatā  ca
panuppannā   sārīrikā   vedanā   dukkhā  tibbā  kharā  kaṭukā  asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [127]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   nisabho   vata  bho  samaṇo  gotamo  nisabhavatā  ca  panuppannā
sārīrikā   vedanā   dukkhā   tibbā   kharā  kaṭukā  asātā  amanāpā
sato sampajāno adhivāseti avihaññamānoti.
     [128]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   dhorayho   vata   bho   samaṇo   gotamo   dhorayhavatā   ca
panuppannā   sārīrikā   vedanā   dukkhā  tibbā  kharā  kaṭukā  asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [129]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   danto   vata  bho  samaṇo  gotamo  dantavatā  ca  panuppannā
sārīrikā  vedanā  dukkhā  tibbā  kharā  kaṭukā  asātā  amanāpā sato
sampajāno adhivāseti avihaññamānoti.
     [130]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi  passa  samādhiṃ  subhāvitaṃ  1-  cittañca suvimuttaṃ 2- na cābhiṇataṃ 3-
@Footnote: 1 Sī. katthaci sīhaḷapotthake samādhīti pāṭho na dissati. Ma. subhāvito.
@2 Yu. vimuttaṃ. 3 Sī. na vā pahiṇataṃ. Yu. A. abhiṇataṃ.
Na  cāpaṇataṃ  1-  na ca sasaṅkhāraniggayha cāritavataṃ 2- yo evarūpaṃ purisanāgaṃ
purisasīhaṃ   purisaājānīyaṃ   purisanisabhaṃ  purisadhorayhaṃ  purisadantaṃ  atikkamitabbaṃ
maññeyya kimaññatra adassanāti.
          Pañcavedā sataṃ samaṃ         tapassī brāhmaṇā caraṃ
                cittañca nesaṃ na sammā vimuttaṃ
                hīnattarūpā na pāraṅgamā teti 3-.
                Taṇhādhipannā vattasīlabaddhā
                lūkhaṃ tapaṃ vassasataṃ carantā
                cittañca yesaṃ na sammā vimuttaṃ
                hīnattarūpā na pāraṅgamā teti 4-.
                Na mānakāmassa damo idhatthi
                na monamatthi asamāhitassa
                eko araññe viharampamatto
                na maccudheyyassa tareyya pāranti.
                Mānaṃ pahāya susamāhitatto
                sucetaso sabbadhi vippamutto
                eko araññe viharaṃ appamatto
                sa maccudheyyassa tareyya pāranti.
@Footnote: 1 Sī. A. upaṇataṃ. 2 Ma. vāritagataṃ. 3-4 Ma. Yu. itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 15 page 37-40. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=122&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=122&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=122&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=122&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=122              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1987              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1987              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :