ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                              Aṭṭhamaṃ tāyanasuttaṃ
     [238]  Atha  kho  tāyano  devaputto  purāṇatitthakaro  abhikkantāya
rattiyā    abhikkantavaṇṇo   kevalakappaṃ   jetavanaṃ   obhāsetvā   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi.
     [239]  Ekamantaṃ  ṭhito  kho  tāyano  devaputto  bhagavato santike
imā gāthāyo abhāsi
          chinda sotaṃ parakkamma          kāme panūda brāhmaṇa
          nappahāya muni kāme           nekattamupapajjati
          kayirā ce kayirāthenaṃ             daḷhamenaṃ parakkame
          sithilo hi paribbājo          bhiyyo ākirate rajaṃ
@Footnote: 1 Sī. jhānamabuddhābuddho .  2 Sī. Yu. vāpi vindanti.
          Akataṃ dukkaṭaṃ seyyo            pacchā tappati dukkaṭaṃ
          katañca sukataṃ seyyo            yaṃ katvā nānutappati
          kuso yathā duggahito           hatthamevānukantati
          sāmaññaṃ dupparāmaṭṭhaṃ        nirayāyūpakaḍḍhati
          yaṅkiñci sithilaṃ kammaṃ            saṅkiliṭṭhañca yaṃ vataṃ
          saṅkassaraṃ brahmacariyaṃ          na taṃ hoti mahapphalanti.
Idamavoca   tāyano   devaputto   idaṃ   vatvā   bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
     [240]  Atha  kho  bhagavā  tassā rattiyā accayena bhikkhū āmantesi
imaṃ    bhikkhave    rattiṃ   tāyano   nāma   devaputto   purāṇatitthakaro
abhikkantāya   rattiyā  abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ  obhāsetvā
yenāhaṃ    tenupasaṅkami    upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ
aṭṭhāsi   ekamantaṃ   ṭhito   kho   tāyano   devaputto   mama  santike
imā gāthāyo abhāsi
          chinda sotaṃ parakkamma          kāme panūda brāhmaṇa
          nappahāya muni kāme            nekattamupapajjati
          kayirā ce kayirāthenaṃ             daḷhamenaṃ parakkame
          sithilo hi paribbājo           bhiyyo ākirate rajaṃ
          akataṃ dukkaṭaṃ seyyo            pacchā tappati dukkaṭaṃ
          katañca sukataṃ seyyo            yaṃ katvā nānutappati
          Kuso yathā duggahito           hatthamevānukantati
          sāmaññaṃ dupparāmaṭṭhaṃ       nirayāyūpakaḍḍhati
          yaṅkiñci sithilaṃ kammaṃ            saṅkiliṭṭhañca yaṃ vataṃ
          saṅkassaraṃ brahmacariyaṃ          na taṃ hoti mahapphalanti.
Idamavoca   bhikkhave   tāyano  devaputto  idaṃ  vatvā  maṃ  abhivādetvā
padakkhiṇaṃ   katvā   tatthevantaradhāyi   uggaṇhātha   bhikkhave   tāyanagāthā
pariyāpuṇātha    bhikkhave   tāyanagāthā   dhāretha   bhikkhave   tāyanagāthā
atthasañhitā bhikkhave tāyanagāthā ādibrahmacariyakāti.



             The Pali Tipitaka in Roman Character Volume 15 page 67-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=238&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=238&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=238&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=238&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=238              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2688              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2688              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :