ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                    Nānātitthiyavaggo tatiyo
                                ------
                        paṭhamaṃ sivasuttaṃ
     [278]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  sivo  devaputto
abhikkantāya     rattiyā     abhikkantavaṇṇo     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [279]  Ekamantaṃ  ṭhito  kho  sivo  devaputto  bhagavato  santike
imā gāthāyo abhāsi
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            seyyo hoti na pāpiyo
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            paññaṃ labhati 1- nāññato
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            sokamajjhe na socati
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya             ñātimajjhe virocati
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
@Footnote: 1 Ma. Yu. paññā labbhati.
                Sataṃ saddhammamaññāya            sattā gacchanti sugatiṃ
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            sattā tiṭṭhanti sātatanti.
     [280] Atha kho bhagavā sivaṃ  devaputtaṃ gāthāya ajjhabhāsi
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            sabbadukkhā pamuccatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 80-81. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=278&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=278&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=278&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=278&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=278              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :