ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                         Aṭṭhamaṃ dutiyaappamādasuttaṃ
     [381]   Sāvatthiyaṃ   viharati  ...  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno    kho    rājā   pasenadikosalo   bhagavantaṃ   etadavoca   idha
@Footnote: 1 Yu. jaṅgamānaṃ .  2 Yu. mahantena. Ma. mahantaṭṭhena .  3 Sī. patthayānena.
Mayhaṃ    bhante    rahogatassa   paṭisallīnassa   evañcetaso   parivitakko
udapādi   svākkhāto   bhagavatā   dhammo   so  ca  kho  kalyāṇamittassa
kalyāṇasahāyassa     kalyāṇasampavaṅkassa     no     pāpamittassa    no
pāpasahāyassa    no    pāpasampavaṅkassāti    .   evametaṃ   mahārāja
evametaṃ   mahārāja   svākkhāto   mahārāja   mayā   dhammo  so  ca
kho     kalyāṇamittassa    kalyāṇasahāyassa    kalyāṇasampavaṅkassa    no
pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti.
     [382]  Ekamidāhaṃ  mahārāja samayaṃ sakkesu viharāmi nagarakaṃ nāma 1-
sakyānaṃ   nigamo   .   atha   kho   mahārāja  ānando  bhikkhu  yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   nisīdi  .
Ekamantaṃ   nisinno   kho   mahārāja   ānando   bhikkhu  maṃ  etadavoca
upaḍḍhamidaṃ      bhante      brahmacariyassa      yadidaṃ     kalyāṇamittatā
kalyāṇasahāyatā   kalyāṇasampavaṅkatāti   .   evaṃ   vuttāhaṃ   mahārāja
ānandaṃ   bhikkhuṃ  etadavocaṃ  mā  hevaṃ  ānanda  sakalameva  hidaṃ  ānanda
brahmacariyaṃ   yadidaṃ   kalyāṇamittatā   kalyāṇasahāyatā  kalyāṇasampavaṅkatā
kalyāṇamittassetaṃ   2-   ānanda   bhikkhuno   pāṭikaṅkhaṃ   kalyāṇamittassa
kalyāṇasahāyassa     kalyāṇasampavaṅkassa     ariyaṃ     aṭṭhaṅgikaṃ    maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [383]   Kathañca   ānanda   bhikkhu   kalyāṇamitto  kalyāṇasahāyo
@Footnote: 1 sakkaraṃ nāmāti pāṭhena bhavitabbaṃ .  2 Sī. kalyāṇamittassidaṃ.
Kalyāṇasampavaṅko   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bahulīkaroti  .  idhānanda  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ  vossaggapariṇāmiṃ  sammāsaṅkappaṃ  bhāveti  ...
Sammāvācaṃ  bhāveti  ...  sammākammantaṃ bhāveti ... Sammāājīvaṃ bhāveti
...  sammāvāyāmaṃ  bhāveti  ...  sammāsatiṃ  bhāveti  ... Sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ  kho  ānanda  bhikkhu  kalyāṇamitto  kalyāṇasahāyo kalyāṇasampavaṅko
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Tadimināpetaṃ    ānanda    pariyāyena    veditabbaṃ    yathā   sakalamevidaṃ
brahmacariyaṃ        yadidaṃ        kalyāṇamittatā        kalyāṇasahāyatā
kalyāṇasampavaṅkatāti.
     {383.1}   Mamañhi   ānanda   kalyāṇamittaṃ   āgamma  jātidhammā
sattā   jātiyā   parimuccanti   jarādhammā   sattā   jarāya  parimuccanti
byādhidhammā    sattā    byādhito    parimuccanti    maraṇadhammā   sattā
maraṇena         parimuccanti        sokaparidevadukkhadomanassupāyāsadhammā
sattā    sokaparidevadukkhadomanassupāyāsehi    parimuccantīti    1-   .
Iminā   kho   etaṃ   ānanda   pariyāyena  veditabbaṃ  yathā  sakalamevidaṃ
brahmacariyaṃ        yadidaṃ        kalyāṇamittatā        kalyāṇasahāyatā
kalyāṇasampavaṅkatāti.
     [384]   Tasmātiha  te  mahārāja  evaṃ  sikkhitabbaṃ  kalyāṇamitto
bhavissāmi     kalyāṇasahāyo    kalyāṇasampavaṅkoti    .    evaṃ    hi
@Footnote: 1 Po. Ma. Yu. itisaddo na dissati.
Te    mahārāja    sikkhitabbaṃ    .    kalyāṇamittassa   te   mahārāja
kalyāṇasahāyassa   kalyāṇasampavaṅkassa   ayaṃ   eko   dhammo  upanissāya
vihātabbo    appamādo    kusalesu   dhammesu   .   appamattassa   te
mahārāja   viharato   appamādaṃ   upanissāya  itthāgārassa  anuyāyantassa
evaṃ   bhavissati   rājā   kho  appamatto  viharati  appamādaṃ  upanissāya
handa    mayaṃpi    appamattā    viharāma   appamādaṃ   upanissāyāti  .
Appamattassa     te    mahārāja    viharato    appamādaṃ    upanissāya
khattiyānampi   anuyantānaṃ  evaṃ  bhavissati  rājā  kho  appamatto  viharati
appamādaṃ   upanissāya   handa   mayaṃpi   appamattā   viharāma   appamādaṃ
upanissāyāti   .   appamattassa   te   mahārāja   viharato   appamādaṃ
upanissāya    balakāyassapi   evaṃ   bhavissati   rājā   kho   appamatto
viharati    appamādaṃ    upanissāya   handa   mayaṃpi   appamattā   viharāma
appamādaṃ   upanissāyāti   .   appamattassa   te   mahārāja   viharato
appamādaṃ   upanissāya   negama   jānapadassāpi   evaṃ   bhavissati  rājā
kho    appamatto    viharati    appamādaṃ    upanissāya    handa   mayaṃpi
appamattā   viharāma   appamādaṃ   upanissāyāti   .   appamattassa  te
mahārāja   viharato   appamādaṃ   upanissāya   attāpi   gutto  rakkhito
bhavissati    itthāgārampi   guttaṃ   rakkhitaṃ   bhavissati   kosakoṭṭhāgārampi
guttaṃ rakkhitaṃ bhavissatīti.
     [385] Idamavoca .pe.
          Bhoge patthayamānena               uḷāre aparāpare
          appamādaṃ pasaṃsanti                puññakiriyāsu paṇḍitā
          appamatto ubho atthe           adhiggaṇhāti paṇḍito
          diṭṭhe dhamme ca yo attho         yo cattho samparāyiko
          atthābhisamayā dhīro                 paṇḍitoti pavuccatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 126-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=381&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=381&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=381&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=381&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=381              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3878              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3878              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :