ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [398] Idamavoca .pe.
          Daḷiddo puriso rāja              assaddho hoti maccharī
          kadariyo pāpasaṅkappo           micchādiṭṭhi anādaro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          akkosati paribhāsati                natthiko hoti rosako
          dadamānaṃ nivāreti                    yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti nirayaṃ ghoraṃ                     tamo tamaparāyano
          daḷiddo puriso rāja               saddho hoti amaccharī
          Dadāti seṭṭhasaṅkappo           abyaggamanaso naro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          uṭṭhāya abhivādeti                  samacariyāya sikkhati
          dadamānaṃ na vāreti                  yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti tidivaṃ ṭhānaṃ                     tamo jotiparāyano
          aḍḍho ce 1- puriso rāja        assaddho hoti maccharī
          kadariyo pāpasaṅkappo           micchādiṭṭhi anādaro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          akkosati paribhāsati               natthiko hoti rosako
          dadamānaṃ nivāreti                   yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti nirayaṃ ghoraṃ                     joti tamaparāyano
          aḍḍho ce 2- puriso rāja       saddho hoti amaccharī
          dadāti seṭṭhasaṅkappo            abyaggamanaso naro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          uṭṭhāya abhivādeti                  samacariyāya sikkhati
          dadamānaṃ na vāreti                  yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti tidivaṃ ṭhānaṃ                    joti jotiparāyanoti.
@Footnote: 1 Yu. ve.



             The Pali Tipitaka in Roman Character Volume 15 page 139-140. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=398&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=398&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=398&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=398&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=398              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4041              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4041              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :