ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                              Aṭṭhamaṃ kaṭṭhahārasuttaṃ
     [709]   Ekaṃ   samayaṃ   bhagavā   kosalesu   viharati   aññatarasmiṃ
vanasaṇḍe   .   tena  kho  pana  samayena  aññatarassa  bhāradvājagottassa
@Footnote: 1 Ma. Yu. samaṇo gotamo.
Brāhmaṇassa   sambahulā  antevāsikā  kaṭṭhahārakā  māṇavakā  yena  so
vanasaṇḍo    tenupasaṅkamiṃsu    upasaṅkamitvā    addasaṃsu   bhagavantaṃ   tasmiṃ
vanasaṇḍe   nisinnaṃ   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ  paṇidhāya  parimukhaṃ
satiṃ    upaṭṭhapetvā    disvāna   yena   bhāradvājagotto   brāhmaṇo
tenupasaṅkamiṃsu    upasaṅkamitvā   bhāradvājagottaṃ   brāhmaṇaṃ   etadavocuṃ
yagghe   bhavaṃ   jāneyya   asukasmiṃ   vanasaṇḍe  samaṇo  gotamo  nisinno
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvāti.
     [710]  Atha  kho  bhāradvājagotto  brāhmaṇo  tehi  māṇavakehi
saddhiṃ   yena   so   vanasaṇḍo   tenupasaṅkami  upasaṅkamitvā  addasa  1-
bhagavantaṃ   tasmiṃ   vanasaṇḍe   nisinnaṃ   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ
paṇidhāya    parimukhaṃ    satiṃ    upaṭṭhapetvā    disvāna    yena   bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
                      gambhīrarūpe bahubherave vane
                      suññaṃ araññaṃ vijanaṃ vigāhiya
                      aniñjamānena hitena vaggunā
                      sucārurūpaṃ vata bhikkhu jhāyasi
                      na yattha gītaṃ napi yattha vāditaṃ
                      eko araññe vanavassito muni
                      accherarūpaṃ paṭibhāti maṃ idaṃ
                      yadekako pītimano vane vase
@Footnote: 1 Ma. Yu. addasā kho.
                      Maññāmahaṃ lokādhipatisahabyataṃ
                      ākaṅkhamāno tidivaṃ anuttaraṃ
                      kasmā bhavaṃ vijanamaraññamassito
                      tapo idha kubbati 1- brahmapattiyāti.
     [711] Yākāci kaṅkhā abhinandanā vā
                      anekadhātūsu puthū sadā sitā
                      aññāṇamūlappabhavā pajappitā
                      sabbā mayā byantīkatā samūlikā
                      svāhaṃ akaṅkho asito anupayo
                      sabbesu dhammesu visuddhadassano
                      pappuyya sambodhimanuttaraṃ sivaṃ
                      jhāyāmahaṃ brahmaraho visārahoti.
     [712]   Evaṃ   vutte   bhāradvājagotto   brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.
Ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 15 page 264-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=709&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=709&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=709&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=709&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=709              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6542              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6542              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :