ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                              Aṭṭhamaṃ kaṭṭhahārasuttaṃ
     [709]   Ekaṃ   samayaṃ   bhagavā   kosalesu   viharati   aññatarasmiṃ
vanasaṇḍe   .   tena  kho  pana  samayena  aññatarassa  bhāradvājagottassa
@Footnote: 1 Ma. Yu. samaṇo gotamo.

--------------------------------------------------------------------------------------------- page265.

Brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena so vanasaṇḍo tenupasaṅkamiṃsu upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ yagghe bhavaṃ jāneyya asukasmiṃ vanasaṇḍe samaṇo gotamo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvāti. [710] Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami upasaṅkamitvā addasa 1- bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi gambhīrarūpe bahubherave vane suññaṃ araññaṃ vijanaṃ vigāhiya aniñjamānena hitena vaggunā sucārurūpaṃ vata bhikkhu jhāyasi na yattha gītaṃ napi yattha vāditaṃ eko araññe vanavassito muni accherarūpaṃ paṭibhāti maṃ idaṃ yadekako pītimano vane vase @Footnote: 1 Ma. Yu. addasā kho.

--------------------------------------------------------------------------------------------- page266.

Maññāmahaṃ lokādhipatisahabyataṃ ākaṅkhamāno tidivaṃ anuttaraṃ kasmā bhavaṃ vijanamaraññamassito tapo idha kubbati 1- brahmapattiyāti. [711] Yākāci kaṅkhā abhinandanā vā anekadhātūsu puthū sadā sitā aññāṇamūlappabhavā pajappitā sabbā mayā byantīkatā samūlikā svāhaṃ akaṅkho asito anupayo sabbesu dhammesu visuddhadassano pappuyya sambodhimanuttaraṃ sivaṃ jhāyāmahaṃ brahmaraho visārahoti. [712] Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 15 page 264-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=709&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=709&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=709&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=709&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=709              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6542              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6542              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :