ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                     Pañcamaṃ subhāsitasuttaṃ
     [738]   Sāvatthīnidānaṃ   .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   catūhi   bhikkhave   aṅgehi   samannāgatā   vācā  subhāsitā
hoti  no  dubbhāsitā  anavajjā  ca  ananuvajjā  ca  viññūnaṃ  .  katamehi
catūhi   .   idha   bhikkhave   bhikkhu   subhāsitaṃyeva  bhāsati  no  dubbhāsitaṃ
dhammaṃyeva   bhāsati   no  adhammaṃ  piyaṃyeva  bhāsati  no  appiyaṃ  saccaṃyeva
bhāsati  no  alikaṃ  .  imehi  kho  bhikkhave  catūhi  aṅgehi  samannāgatā
vācā   subhāsitā   hoti  no  dubbhāsitā  anavajjā  ca  ananuvajjā  ca
viññūnanti.
     [739]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
                Subhāsitaṃ uttamamāhu santo
                dhammaṃ bhaṇe nādhammantaṃ dutiyaṃ
                piyaṃ bhaṇe nāppiyantaṃ tatiyaṃ
                saccaṃ bhaṇe nālikantaṃ catutthanti.
Atha  kho  āyasmā  vaṅgīso  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
yena    bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   paṭibhāti
maṃ   bhagavā   paṭibhāti   maṃ   sugatāti  .  paṭibhātu  taṃ  vaṅgīsāti  bhagavā
avoca.
     [740]   Atha  kho  āyasmā  vaṅgīso  bhagavantaṃ  sammukhā  sarūpāhi
gāthāhi abhitthavi
          tameva vācaṃ bhāseyya                    yāyattānaṃ na tāpaye
          pare ca na vihiṃseyya                      sā ve vācā subhāsitā
          piyavācameva bhāseyya                   yā vācā paṭinanditā
          yaṃ anādāya pāpāni                   paresaṃ bhāsate piyaṃ
          saccaṃ ve amatā vācā                  esa dhammo sanantano
          sacce atthe ca dhamme ca               āhu santo patiṭṭhitā
          yaṃ buddho bhāsati 1- vācaṃ             khemaṃ nibbānapattiyā
          dukkhassantakiriyāya                    sā ve vācānamuttamāti.



             The Pali Tipitaka in Roman Character Volume 15 page 277-278. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=738&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=738&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=738&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=738&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=738              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6688              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6688              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :