ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                   Tatiyaṃ sūcilomasuttaṃ
     [807]    Ekaṃ   samayaṃ   bhagavā   gayāyaṃ   viharati   ṭaṅkitamañce
sūcilomassa  yakkhassa  bhavane  .  tena  kho  pana  samayena  kharo ca yakkho
sūcilomo   ca   yakkho   bhagavato   avidūre   atikkamanti   .  atha  kho
kharo   yakkho   sūcilomaṃ   yakkhaṃ  etadavoca  eso  samaṇoti  .  neso
samaṇo   samaṇako   eso   yāva   jānāmi   yadi   vā   so   samaṇo
yadi vā 3- samaṇakoti.
     [808]   Atha   kho  sūcilomo  yakkho  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavato   kāyaṃ   upanāmesi  .  atha  kho  bhagavā  kāyaṃ
apanāmesi   .  atha  kho  sūcilomo  yakkho  bhagavantaṃ  etadavoca  bhāyasi
maṃ   samaṇāti   .  na  khvāhantaṃ  āvuso  bhāyāmi  apica  te  samphasso
pāpakoti   .   pañhaṃ   taṃ   samaṇa   pucchissāmi   sace   me  samaṇa  na
byākarissasi   cittaṃ   vā   te  khipissāmi  hadayaṃ  vā  te  phālessāmi
@Footnote: 1 Po. Ma. yadaññamanusāsasīti. 2 Yu. sānukampā. 3 Ma. Yu. yadi vā pana so.

--------------------------------------------------------------------------------------------- page305.

Pādesu vā gahetvā pāragaṅgāya khipissāmīti . na khvāhantaṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya tīre khipeyya apica tvaṃ āvuso puccha yadākaṅkhasīti. [809] Rāgo ca doso ca kutonidānā aratī rati lomahaṃso kutojā kuto samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajantīti. [810] Rāgo ca doso ca itonidānā aratī rati lomahaṃso itojā ito samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajanti snehajā attasambhūtā nigrodhasseva khandhajā puthū visattā kāmesu māluvā vitthatā vane ye naṃ pajānanti yatonidānaṃ 1- te naṃ vinodenti suṇohi yakkha te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāyāti. @Footnote: 1 Sī. yatonidānā.


             The Pali Tipitaka in Roman Character Volume 15 page 304-305. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=807&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=807&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=807&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=807&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=807              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7384              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7384              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :